Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 30 - Sukhavarga

Sukha-varga

jayād vairaṃ prasavate duhkhaṃ śete parājitaḥ |
upaśāntaḥ sukhaṃ śete hitvā jayaparājayau || 1 ||
[Analyze grammar]

paraduhkhopadhānena ya icchet sukhaṃ ātmanaḥ |
vairasaṃsargasaṃsakto duhkhān na parimucyate || 2 ||
[Analyze grammar]

sukhakāmāni bhūtāni yo daṇḍena vihiṃṣati |
ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham || 3 ||
[Analyze grammar]

sukhakāmāni bhūtāni yo daṇḍena na hiṃsati |
ātmanaḥ sukham eṣāṇaḥ sa pretya labhate sukham || 4 ||
[Analyze grammar]

dharmaṃ caret sucaritaṃ nainaṃ duścaritaṃ caret |
dharmacārī sukhaṃ śete hy asmin loke paratra ca || 5 ||
[Analyze grammar]

dharmaḥ sadā rakṣati dharmacāriṇaṃ chatraṃ mahad varṣakāle yathaiva |
eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī || 6 ||
[Analyze grammar]

dharmaḥ sadā rakṣati dharmacāriṇaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
eṣānuśaṃso dharme sucīrṇe na durgatiṃ gacchati dharmacārī || 7 ||
[Analyze grammar]

alpāpi santo bahavo jayanti susaṃvidhāne na saṃvidhānam |
alpam api cet śraddadhāno dadāti tenaivāsau bhavati sukhī paratra || 8 ||
[Analyze grammar]

dānaṃ ca yuddhaṃ ca samānaṃ āhur naite guṇāḥ kāpuruṣeva santi |
saṃgrāma veleva hi dānavelā tulyaṃ bhavet kāraṇa saṃgraheṇa || 9 ||
[Analyze grammar]

ayaṃ hi pratyūhaśatāni jitvā mātsaryaṃ ākramya ca śatru bhūtam |
śurādd hi taṃ śūrataraṃ vadāmi dadāti yo dānam asaktacittaḥ || 10 ||
[Analyze grammar]

sukho vipākaḥ puṇyānām abhiprāyaḥ samṛdhyate |
kṣipraṃ ca paramāṃ śāntiṃ nirvṛtiṃ so'dhigacchati || 11 ||
[Analyze grammar]

parato hy upasargāṃś ca devatā mārakāyikāḥ |
antarāyaṃ na śaktiṣṭhāḥ kṛtapuṇyasya kartu vai || 12 ||
[Analyze grammar]

dharmaprītiḥ sukhaṃ śete viprasannena cetasā |
āryapravedite dharme ramate paṇḍitaḥ smṛtaḥ || 13 ||
[Analyze grammar]

yeṣāṃ dharmarataṃ cittam anupādāya nirvṛtim |
smṛty upasthānanirataṃ bodhy aṅgeṣu ca saptasu || 14 ||
[Analyze grammar]

yeṣāṃ dharmaratiṃ cittam anupādāya nirvṛtim |
ṛddhi pādarataṃ caiva mārge cāṣṭāṅgike ratam || 15 ||
[Analyze grammar]

sukhaṃ te bhuñjate piṇḍaṃ dhārayanti ca cīvaram |
sukhaṃ caṅkramaṇaṃ teṣāṃ parvateṣu guhāsu ca || 16 ||
[Analyze grammar]

kṣemaprāptā hi sukhitā dṛṣṭadharmābhinirvṛtāḥ |
sarvavairabhayātītās tīrṇā loke viṣaktikām || 17 ||
[Analyze grammar]

sukho vivekas tuṣṭasya śrutadharmasya paśyataḥ |
avyāvadhyaḥ sukhaṃ loke prāṇabhūteṣu samyamaḥ || 18 ||
[Analyze grammar]

sukhaṃ virāgatā loke kāmānāṃ samatikramaḥ |
asmi mānasyavinaya etad vai paramaṃ sukham || 19 ||
[Analyze grammar]

sukhaṃ yāvaj jarā śīlaṃ sukhaṃ śraddhā pratiṣṭhitā |
sukhaṃ cārtharatā vācā pāpasyākaraṇaṃ sukham || 20 ||
[Analyze grammar]

sukhaṃ mātṛvyatā loke sukhaṃ caiva pitṛvyatā |
sukhaṃ śrāmaṇyatā loke tathā brāhmaṇyatā sukham || 21 ||
[Analyze grammar]

sukhaṃ buddhasya cotpādaḥ sukhaṃ dharmasya deśanā |
sukhaṃ saṃghasya sāmagrī samagrāṇāṃ tapaḥ sukham || 22 ||
[Analyze grammar]

śīlavantaḥ sukhaṃ dṛṣṭuṃ sukhaṃ dṛṣṭuṃ bahu śrutāḥ |
arhantaś ca sukhaṃ dṛṣṭuṃ vipramuktapunar bhavāḥ || 23 ||
[Analyze grammar]

sukhā nadī sūpatīrthā sukhaṃ dharmajino jinaḥ |
prajñā lābhaḥ sukho nityam asmi mānakṣayaḥ sukham || 24 ||
[Analyze grammar]

sukhaṃ darśanaṃ āryāṇāṃ saṃvāso'pi sadā sukham |
adarśanena bālānāṃ nityam eva sukhī bhavet || 25 ||
[Analyze grammar]

duhkho bālair hi saṃvāso hy amitrair iva sarvaśaḥ |
dhīrais tu sukhasaṃvāso jñātīnām iva saṃgamaḥ || 26 ||
[Analyze grammar]

durlabhaḥ puruṣo jātyo nāsau sarvatra jāyate |
yatrāsau jāyate vīras tu kulaṃ sukham edhate || 27 ||
[Analyze grammar]

sarvathā vai sukhaṃ śete brāhmaṇaḥ parinirvṛtaḥ |
yo na lipyate kāmebhir vipramukto nirāsravaḥ || 28 ||
[Analyze grammar]

sarvā hy āśāstayaś chittvā vinīyahṛdayajvaram |
upaśāntaḥ sukhaṃ śete śāntiṃ prāpyeha cetasaḥ || 29 ||
[Analyze grammar]

mātrā sukhaparityāgād yaḥ paśyed vipulaṃ sukham |
tyajen mātrā sukhaṃ dhīraḥ sampaśyan vipulaṃ sukham || 30 ||
[Analyze grammar]

yac ca kāmasukhaṃ loke yac cāpi divijaṃ sukham |
tṛṣṇākṣayasukhasyaitat kalāṃ nārghati ṣoḍaśīm || 31 ||
[Analyze grammar]

nikṣipya hi guruṃ bhāraṃ nādadyād bhāram eva tu |
bhārādānaṃ paraṃ duhkhaṃ bhāranikṣepaṇaṃ sukham || 32 ||
[Analyze grammar]

sarvatṛṣṇāṃ viprahāya sarvasamyojanakṣayāt |
sarvopadhiṃ parijñāya nāgacchanti punar bhavam || 33 ||
[Analyze grammar]

artheṣu jāteṣu sukhaṃ sahāyāḥ puṇyaṃ sukhaṃ jīvitasaṃkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa sarvasya duhkhasya sukho nirodhaḥ || 34 ||
[Analyze grammar]

ayoghanahatasyaiva jvalato jātavedasaḥ |
anupūrvopaśāntasya yathā na jñāyate gatiḥ || 35 ||
[Analyze grammar]

evaṃ samyag vimuktānāṃ kāmapaṅkaughatāriṇām |
prajñāpayituṃ gatir nāsti prāptānām acalaṃ sukham || 36 ||
[Analyze grammar]

yasyāntarato na santi kopā itthaṃ bhāvagataṃ ca yo nivṛttaḥ |
akhilaṃ taṃ sukhinaṃ sadā viśokaṃ devā nānubhavanti darśanena || 37 ||
[Analyze grammar]

sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddha cittam || 38 ||
[Analyze grammar]

sukhaṃ hi yasyeha na kiṃcanaṃ syāt svākhyātadharmasya bahuśrutasya |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam || 39 ||
[Analyze grammar]

sukhino hi janā hy akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu baddhacittam || 40 ||
[Analyze grammar]

sukhino hi janā akiṃcanā vedaguṇā hi janā hy akiṃcanāḥ |
sakiṃcanaṃ paśya vihanyamānaṃ janaṃ janeṣu pratibaddharūpam || 41 ||
[Analyze grammar]

sarvaṃ paravaśaṃ duhkhaṃ sarvaṃ ātmavaśaṃ sukham |
sādhāraṇe vihanyante yogā hi duratikramāḥ || 42 ||
[Analyze grammar]

susukhaṃ bata jīvāmo hy utsukeṣu tv anutsukāḥ |
utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ || 43 ||
[Analyze grammar]

susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
mithilāyāṃ dahyamānāyāṃ na no dahyati kiṃcanam || 44 ||
[Analyze grammar]

susukhaṃ bata jīvāmo hy ātureṣu tv anāturāḥ |
ātureṣu manuṣyeṣu viharāmo hy anāturāḥ || 45 ||
[Analyze grammar]

susukhaṃ bata jīvāmo hiṃsakeṣu tv ahiṃsakāḥ |
hiṃsakeṣu manuṣyeṣu viharāmo hy ahiṃsakāḥ || 46 ||
[Analyze grammar]

susukhaṃ bata jīvāmo vairikeṣu tv avairikāḥ |
vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ || 47 ||
[Analyze grammar]

susukhaṃ bata jīvāmo heṭhakeṣu tv aheṭhakāḥ |
heṭhakeṣu manuṣyeṣu viharāmo hy aheṭhakaḥ || 48 ||
[Analyze grammar]

susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
prīti bhakṣā bhaviṣyāmo devā hy ābhasvarā yathā || 49 ||
[Analyze grammar]

susukhaṃ bata jīvāmo yeṣāṃ no nāsti kiṃcanam |
prīti bhakṣā bhaviṣyāmo satkāyenopanihśritāḥ || 50 ||
[Analyze grammar]

grāme araṇye sukhaduhkhaspṛṣṭo naivātmano na parato dadhāti |
sparśāḥ spṛśanti hy upadhiṃ pratītya niraupadhiṃ kiṃ sparśāḥ spṛśeyuḥ || 51 ||
[Analyze grammar]

sāpatrapāḥ sat puruṣā bhavanti na kāmahetor lapayanti santaḥ |
spṛṣṭā hi duhkhena tathā sukhena noccāvacāḥ sat puruṣā bhavanti || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sukhavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: