Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 23 - Ātmavarga

Atma-varga

subhāṣitasya śikṣeta śramaṇopāsanasya ca |
ekāsanasya ca rahaś citta vyupaśamasya ca || 1 ||
[Analyze grammar]

ekāsanaṃ tv ekaśayyām ekacaryām atandritaḥ |
ramayec caikaṃ ātmānaṃ vaneṣv ekaḥ sadā vaset || 2 ||
[Analyze grammar]

yaḥ sahasraṃ sahasrāṇāṃ saṃgrāme dviṣatāṃ jayet |
yaś cātmānaṃ jayed ekaṃ saṃgrāmo dujayaḥ sa vai || 3 ||
[Analyze grammar]

ātmā hy asya jitaḥ śreyān yac ceyam itarāḥ prajāḥ |
ātmadāntasya puruṣasya nityaṃ saṃvṛtacāriṇaḥ || 4 ||
[Analyze grammar]

na devā nāpi gandharvā na māro brāhmaṇā saha |
jitasyāpajitaṃ kuryus tathā prājñasya bhikṣuṇaḥ || 5 ||
[Analyze grammar]

ātmānam eva prathamaṃ pratirūpe niveśayet |
tato'nyam anuśāsīta yathā hy aḥ || 6 ||
[Analyze grammar]

ātmānam eva prathamaṃ pratirūpe niveśayet |
tato'nyam anuśāsīta na kliśyeta hi paṇḍitaḥ || 7 ||
[Analyze grammar]

ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
sudānto bata me nityaṃ ātmā sa hi sudurdamaḥ || 8 ||
[Analyze grammar]

ātmānaṃ hi tathā kuryāt śāsītānyaṃ yathā svayam |
ātmā dānto mayā nityaṃ ātmadānto hi paṇḍitaḥ || 9 ||
[Analyze grammar]

ātmano'rthaṃ parārthena bahunāpi na hāpayet |
ātmārthaṃ paramaṃ jñātvā svakārthaparamo bhavet || 10 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nāthaṃ labhati paṇḍitaḥ || 11 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntenārthaṃ labhati paṇḍitaḥ || 12 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena dharmaṃ labhati paṇḍitaḥ || 13 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena yaśo labhati paṇḍitaḥ || 14 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena kīrtiṃ labhati paṇḍitaḥ || 15 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sukhāṃ labhati paṇḍitaḥ || 16 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena svargaṃ labhati paṇḍitaḥ || 17 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena ciraṃ svargeṣu modate || 18 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena ciraṃ svarge pratiṣṭhati || 19 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena prajñāṃ labhati paṇḍitaḥ || 20 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena jñāti madhye virocate || 21 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena śokamadhye na śocati || 22 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaṃ chindati bandhanam || 23 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvās tyajati durgatīḥ || 24 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena sarvaduhkhāt pramucyate || 25 ||
[Analyze grammar]

ātmā tv ihātmano nāthaḥ ko nu nāthaḥ paro bhavet |
ātmanā hi sudāntena nirvāṇasyaiva so'ntike || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ātmavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: