Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 22 - Śrutavarga

Shruta-varga

sādhu śrutaṃ sucaritaṃ sādhu cāpy aniketatā |
pradakṣiṇaṃ pravrajyā ca śrāmaṇyasyānulomikam || 1 ||
[Analyze grammar]

bālā ihāvijānantaś caranti hy amarā iva |
vijānatāṃ tu sad dharmaṃ āturasyaiva śarvarī || 2 ||
[Analyze grammar]

yathā hy agāraṃ succhannaṃ praviśya tamasā sphuṭam |
vidyamānāni rūpāṇi cakṣuṣmān hi na paśyati || 3 ||
[Analyze grammar]

tathaiveha naro nityaṃ jñānavān api yo bhavet |
aśrutvā na vijānāti dharmān kalyāṇapāpakān || 4 ||
[Analyze grammar]

pradīpena tu rūpāṇi cakṣuṣmān paśyate yathā |
evaṃ śrutvā vijānāti dharmān kalyāṇapāpakān || 5 ||
[Analyze grammar]

śrutvā dharmān vijānāti śrutvā pāpaṃ na sevate |
śrutvā hy anarthaṃ varjayate śrutvā prāpnoti nirvṛtim || 6 ||
[Analyze grammar]

bahu śruto'pi ced bhavati śīleṣu tv asamāhitaḥ |
śīlatas taṃ vigarhanti nāsya sampadyate śrutam || 7 ||
[Analyze grammar]

alpaśruto'pi ced bhavati śīleṣu susamāhitaḥ |
śīlatas taṃ praśaṃsanti tasya sampadyate śrutam || 8 ||
[Analyze grammar]

alpaśruto'pi ced bhavati śīleṣu tv asamāhitaḥ |
ubhayatas taṃ vigarhanti nāsya sampadyate vratam || 9 ||
[Analyze grammar]

bahu śruto'pi ced bhavati śīleṣu susamāhitaḥ |
ubhayatas taṃ praśaṃsanti tasya sampadyate vratam || 10 ||
[Analyze grammar]

bahu śrutaṃ dharmadharaṃ prājñaṃ nityaṃ samāhitam |
niṣkaṃ jāmbunadasyaiva kas taṃ ninditum arhati || 11 ||
[Analyze grammar]

ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca |
chandarāgavaśopetā na māṃ jānanti te janāḥ || 12 ||
[Analyze grammar]

ādhyātmaṃ ca na jānāti bahirdhā tu vipaśyati |
bahirdhā phaladarśī tu sa vai ghoṣeṇa nīyate || 13 ||
[Analyze grammar]

ādhyātmaṃ tu prajānāti bahirdhā ca na paśyati |
ādhyātmaphaladarśī tu sa vai ghoṣeṇa nīyate || 14 ||
[Analyze grammar]

ādhyātmaṃ ca na jānānti bahirdhā ca na paśyati |
ubhayaphaladarśī tu sa vai ghoṣeṇa nīyate || 15 ||
[Analyze grammar]

ādhyātmaṃ ca prajānāti bahirdhā ca vipaśyati |
sa tu nihsaraṇa prajño na vai ghoṣeṇa nīyate || 16 ||
[Analyze grammar]

śrotreṇa śrūyate bahu dṛśyate bahu cakṣuṣā |
na tad dṛṣṭaṃ śrutaṃ dhīraḥ sarvaṃ śraddhātum arhati || 17 ||
[Analyze grammar]

vijñānasārāṇi subhāṣitāni jñātaṃ śrutaṃ caiva samādhi sāram |
na tasya vijñānaśrutaṃ mahārthaṃ yaḥ sāhaso bhavati naraḥ pramattaḥ || 18 ||
[Analyze grammar]

dharme tu ye hy āryanivedite ratās tadā carante vacasā yadāhuḥ |
te kṣānti sauratyasamādhi gocarāḥ śrutasya buddher api sāram adhyaguḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Śrutavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: