Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 18 - Puṣpavarga

Pushpa-varga

ka imāṃ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |
ko dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate || 1 ||
[Analyze grammar]

śaikṣaḥ pṛthivīṃ vijeṣyate yamalokaṃ ca tathā sadevakam |
sa hi dharmapadaṃ sudeśitaṃ kuśalaḥ puṣpam iva praceṣyate || 2 ||
[Analyze grammar]

vanaṃ chindata mā vṛkṣaṃ vanād vai jāyate bhayam |
chittvā vanaṃ samūlaṃ tu nirvaṇā bhavata bhikṣavaḥ || 3 ||
[Analyze grammar]

na chidyate yāvatā vanaṃ hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai vatsaḥ kṣīrapaka iva mātaram || 4 ||
[Analyze grammar]

ucchinddhi hi snehaṃ ātmanaḥ padmaṃ śāradakaṃ yathodakāt |
śānti mārgam eva bṛṃhayen nirvāṇaṃ sugatena deśitam || 5 ||
[Analyze grammar]

yathāpi ruciraṃ puṣpaṃ varṇavat syād agandhavat |
evaṃ subhāṣitā vācā niṣphalāsāv akurvātaḥ || 6 ||
[Analyze grammar]

yathāpi ruciraṃ puṣpaṃ varṇavat syāt sugandhavat |
evaṃ subhāṣitā vācā saphalā bhavati kurvataḥ || 7 ||
[Analyze grammar]

yathāpi bhramaraḥ puṣpād varṇagandhāv aheṭhayan |
paraiti rasaṃ ādāya tathā grāmān muniś caret || 8 ||
[Analyze grammar]

na pareṣāṃ vilomāni na pareṣāṃ kṛtākṛtam |
ātmanas tu samīkṣeta samāni viṣamāni ca || 9 ||
[Analyze grammar]

yathāpi puṣparāśibhyaḥ kuryān mālā guṇān bahūn |
evaṃ jātena martyena kartavyaṃ kuśalaṃ bahu || 10 ||
[Analyze grammar]

varṣāsu hi yathā puṣpaṃ vaguro vipramuñcati |
evaṃ rāgaṃ ca doṣaṃ ca vipramuñcata bhikṣavaḥ || 11 ||
[Analyze grammar]

yathā saṃkārakūṭe tu vyujjhite hi mahāpathe |
padmaṃ tatra tu jāyeta śuci gandhi mano ramam || 12 ||
[Analyze grammar]

evaṃ saṃkārabhūte'sminn andhabhūte pṛthag jane |
prajñayā vyatirocante samyaksambuddhaśrāvakāḥ || 13 ||
[Analyze grammar]

puṣpāṇy eva pracinvantaṃ vyāsakta manasaṃ naram |
suptaṃ grāmaṃ mahaugha iva mṛtyur ādāya gacchati || 14 ||
[Analyze grammar]

puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
atṛptam eva kāmeṣu tv antakaḥ kurute vaśam || 15 ||
[Analyze grammar]

puṣpāṇy eva pracinvantaṃ vyāsaktamanasaṃ naram |
anutpanneṣu bhogeṣu tv antakaḥ kurute vaśam || 16 ||
[Analyze grammar]

kumbhopamaṃ kāyam imaṃ viditvā marīci dharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyu rājasya gacchet || 17 ||
[Analyze grammar]

phenopamaṃ kāyam imaṃ viditvā marīci dharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyu rājasya gacchet || 18 ||
[Analyze grammar]

kumbhopamaṃ lokam imaṃ viditvā marīci dharmaṃ paribudhya caiva |
chittveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyu rājasya gacchet || 19 ||
[Analyze grammar]

phenopamaṃ lokam imaṃ viditvā marīci dharmaṃ paribudhya caiva |
chitttveha mārasya tu puṣpakāṇi tv adarśanaṃ mṛtyu rājasya gacchet || 20 ||
[Analyze grammar]

yo nādhyagamad bhaveṣu sāraṃ buddhvā puṣpam udumbarasya yadvat |
sa tu bhikṣur idaṃ jahāty apāraṃ hy urago jīrṇam iva tvacaṃ purāṇam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Puṣpavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: