Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 17 - Udakavarga

Udaka-varga

smṛtimantaḥ prayujyante na nikete ramanti te |
haṃsavat palvalaṃ hitvā hy okam oghaṃ jahante te || 1 ||
[Analyze grammar]

haṃsādityapathe yānti ākāśe jīvitendriyāḥ |
niryānti dhīrā lokān mārasainyaṃ pramathya te || 2 ||
[Analyze grammar]

acaritvā brahmacaryam alabdhvā yauvane dhanam |
jīrṇakrauñcaiva dhyāyantālpamatsya iva palvale || 3 ||
[Analyze grammar]

acaritvā brahmacaryam alabdhvā yauvane dhanam |
śenti cāpāti kīrṇā vā paurāṇāny anucintitāḥ || 4 ||
[Analyze grammar]

udabindu nipātena mahākumbho'pi pūryate |
pūryanti bālāḥ pāpair hi stokastokaṃ kṛtair api || 5 ||
[Analyze grammar]

udabindu nipātena mahākumbho'pi pūryate |
pūryanti dhīrāḥ puṇyair hi stokastokaṃ kṛtair api || 6 ||
[Analyze grammar]

ye taranty ārṇavaṃ nityaṃ kolaṃ baddhvā janāḥ śubham |
na te taranti saritāṃ tīrṇā medhāvino janāḥ || 7 ||
[Analyze grammar]

uttīrṇo bhagavān buddhaḥ sthale tiṣṭhati brāhmaṇaḥ |
bhikṣavaḥ snānti caivātra kolaṃ badhnanti cāpare || 8 ||
[Analyze grammar]

kiṃ kuryād udapānena yatrāpaḥ sarvato bhavet |
tṛṣṇāyā mūlam uddhṛtya kasya paryeṣaṇāṃ caret || 9 ||
[Analyze grammar]

udakena nijanti nejakā iṣu kārā namayanti tejasā |
dāruṃ namayanti takṣakā hy ātmānaṃ damayanti paṇḍitāḥ || 10 ||
[Analyze grammar]

yathā hradaḥ sugambhīro viprasanno hy anāvilaḥ |
evaṃ śrutvā hi saddharmaṃ viprasīdanti paṇḍitāḥ || 11 ||
[Analyze grammar]

pṛthivī sadṛśo na lipyate tāyī kīlavad aprakampayaḥ |
hrada iva hi vinītakardamo niṣkaluṣā hi bhavanti paṇḍitāḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Udakavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: