Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 16 - Prakīrṇakavarga

Prakirnaka-varga

pūrvaṃ hi kṛtyaṃ pratijāgareta mā me kṛtyaṃ kṛtyakāle vihanyāt |
taṃ nityakāle pratiyatyakāriṇaṃ naiva kṛtyaṃ kṛtyakāle vihanti || 1 ||
[Analyze grammar]

vyāyametaiva puruṣo yāvad arthasya niṣpadaḥ |
paśyed asau tathātmārthaṃ yathaivecchet tathā bhavet || 2 ||
[Analyze grammar]

karmāro rajatasyaiva haradhvaṃ malaṃ ātmanaḥ |
nirdhāntamalā hy anaṅgaṇā na punar jāti jarām upeṣyatha || 3 ||
[Analyze grammar]

abhaye bhayadarśīno bhaye cābhayadarśinaḥ |
mithyā dṛṣṭi samādānāt sattvā gacchanti durgatim || 4 ||
[Analyze grammar]

yas tu pūrvaṃ pramādyeha paścād vai na pramādyate |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ || 5 ||
[Analyze grammar]

yas tu pūrvaṃ pramādyeha paścād vai na pramādyate |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate || 6 ||
[Analyze grammar]

daharo'pi cet pravrajate yujyate buddhaśāsane |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ || 7 ||
[Analyze grammar]

daharo'pi cet pravrajate yujyate buddhaśāsane |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate || 8 ||
[Analyze grammar]

yasya pāpakṛtaṃ karma kuśalena pithīyate |
sa imaṃ bhāsate lokam abhramukta iva candramāḥ || 9 ||
[Analyze grammar]

yasya pāpakṛtaṃ karma kuśalena pithīyate |
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate || 10 ||
[Analyze grammar]

yo jīvite na tapate maraṇānte ca sarvaśaḥ |
sa vai dṛṣṭapado dhīro maraṇānte na śocati || 11 ||
[Analyze grammar]

yo jīvite na tapate maraṇānte ca sarvaśaḥ |
sa vai dṛṣṭapado dhīraḥ śokamadhye na śocati || 12 ||
[Analyze grammar]

yo jīvite na tapate maraṇānte ca sarvaśaḥ |
sa vai dṛṣṭapado dhīro jñāti madhye virocate || 13 ||
[Analyze grammar]

okād anokaṃ āgamyavivekam anubṛṃhayet |
tatra cābhirametāryo hitvā kāmān akiṃcanaḥ || 14 ||
[Analyze grammar]

śuddhasya hi sadā phalguḥ śuddhasya poṣathaḥ sadā |
śuddhasya śuci karmaṇaḥ sadā sampadyate vratam || 15 ||
[Analyze grammar]

kṣetrāṇi tṛṇadoṣāṇi rāgadoṣā tv iyaṃ prajā |
tasmād vigatarāgebhyo dattaṃ bhavati mahāphalam || 16 ||
[Analyze grammar]

kṣetrāṇi tṛṇadoṣāṇi dveṣadoṣā tv iyaṃ prajā |
tasmād vigatadveṣebhyo dattaṃ bhavati mahāphalam || 17 ||
[Analyze grammar]

kṣetrāṇi tṛṇadoṣāṇi mohadoṣā tv iyaṃ prajā |
tasmād vigatamohebhyo dattaṃ bhavati mahāphalam || 18 ||
[Analyze grammar]

kṣetrāṇi tṛṇadoṣāṇi mānadoṣā tv iyaṃ prajā |
tasmād vigatamānebhyo dattaṃ bhavati mahāphalam || 19 ||
[Analyze grammar]

kṣetrāṇi tṛṇadoṣāṇi lobhadoṣā tv iyaṃ prajā |
tasmād vigatalobhebhyo dattaṃ bhavati mahāphalam || 20 ||
[Analyze grammar]

kṣetrāṇi tṛṇadoṣāṇi tṛṣṇādoṣā tv iyaṃ prajā |
tasmād vigatatṛṣṇebhyo dattaṃ bhavati mahāphalam || 21 ||
[Analyze grammar]

ṣaṣṭha adhipatī rājā rajyamāne rajasvalaḥ |
arakte virajā bhavati rakte bālo nirucyate || 22 ||
[Analyze grammar]

nagaraṃ hy asthi prākāraṃ māṃsaśoṇitalepanam |
yatra rāgaś ca dveṣaś ca māno ṃrakṣaś ca bādhyate || 23 ||
[Analyze grammar]

hetu prabhavaṃ sadā hi duhkhaṃ tad apaśyan sa hi tena tatra baddhaḥ |
tasya tu samayāj jahāti saṅgaṃ na hi bāhyā prajahanti taṃ mahaugham || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Prakīrṇakavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: