Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 13 - Satkāravarga

Satkara-varga

phalaṃ vai kadaliṃ hanti phalaṃ veṇuṃ phalaṃ naḍam |
satkāraḥ kāpuruṣaṃ hanti svagarbho'śvatarīṃ yathā || 1 ||
[Analyze grammar]

yāvad eva hy anarthāya jñāto bhavati bāliśaḥ |
hanti bālasya śuklāṃśaṃ mūrdhānaṃ cāsya pātayet || 2 ||
[Analyze grammar]

asanto lābham icchanti satkāraṃ caiva bhikṣuṣu |
āvāseṣu ca mātsaryaṃ pūjāṃ parakuleṣu ca || 3 ||
[Analyze grammar]

mām eva nityaṃ jānīyur gṛhī pravrajitas tathā |
mama prativaśāś ca syuḥ kṛtyākṛtyeṣu keṣucit || 4 ||
[Analyze grammar]

iti bālasya saṃkalpā icchā mānābhivardhakāḥ |
anyā hi lābhopaniṣad anyā nirvāṇagāminī || 5 ||
[Analyze grammar]

etaj jñātvā yathā bhūtaṃ buddhānāṃ śrāvakaḥ sadā |
satkāraṃ nābhinandeta vivekam anubṛṃhayet || 6 ||
[Analyze grammar]

na vyāyameta sarvatra nānyeṣāṃ puruṣo bhavet |
nānyāṃ nihśritya jīveta dharmeṇa na vaṇik caret || 7 ||
[Analyze grammar]

svalābhaṃ nāvamanyeta nānyeṣāṃ spṛhako bhavet |
anyeṣāṃ spṛhako bhikṣuḥ samādhiṃ nādhigacchati || 8 ||
[Analyze grammar]

sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |
ahir mūṣakadurgaṃ vā seveta śayanāsanam || 9 ||
[Analyze grammar]

sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |
itaretareṇa saṃtuṣyed ekadharmaṃ ca bhāvayet || 10 ||
[Analyze grammar]

sukhaṃ jīvitum icchet cet śrāmaṇyārtheṣv avekṣavān |
sāṃghikaṃ nāvamanyeta cīvaraṃ pānabhojanam || 11 ||
[Analyze grammar]

alpajñāto'pi ced bhavati śīleṣu susamāhitaḥ |
vidvāṃsas taṃ praśaṃsanti śuddhājīvam atandritam || 12 ||
[Analyze grammar]

sa ced bhavati traividyo mṛtyu hāyī nirāsravaḥ |
jñātvālpajñāta iti tam avajānanty ajānakāḥ || 13 ||
[Analyze grammar]

traividyaḥ syāt sa ced bhikṣur mṛtyu hantā nirāsravaḥ |
alpajñātam iti jñātvā hy avajānanty ajānakāḥ || 13 ||
[Analyze grammar]

sa cet tv ihānnapānasya lābhī bhavati pudgalāḥ |
pāpadharmāpi ced bhavati sa teṣāṃ bhavati pūjitaḥ || 14 ||
[Analyze grammar]

bahūn amitrān labhate saṃghāṭī prāvṛtaḥ sadā |
lābhī yo hy annapānasya vastraśayyāsanasya ca || 15 ||
[Analyze grammar]

etad ādī navaṃ jñātvā satkāreṣu mahābhayam |
alpajñāto hy anutsukaḥ smṛto bhikṣuḥ parivrajet || 16 ||
[Analyze grammar]

nāyam anaśanena jīvate nāhāro hṛdayasya śāntaye |
āhāraḥ sthitaye tu vidyate taj jñātvā hi careta eṣaṇām || 17 ||
[Analyze grammar]

paṅkas tv iti yo hi vindate nityaṃ vandanamānanā kule |
sūkṣmaḥ śalyo duruddharaḥ satkāraḥ kāpuruṣeṇa dustyajaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Satkāravarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: