Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 11 - Śramaṇavarga

Shramana-varga

chindhi srotaḥ parākramya kāmān praṇuda sarvaśaḥ |
nāprahāya muniḥ kāmān ekatvam adhigacchati || 1 ||
[Analyze grammar]

kurvāṇo hi sadā prājño dṛḍham eva parākramet |
śithilā khalu pravrajyā hy ādadāti puno rajaḥ || 2 ||
[Analyze grammar]

yat kiṃcit śithilaṃ karma saṃkliṣṭaṃ vāpi yat tapaḥ |
apariśuddhaṃ brahmacaryaṃ na tad bhavati mahāphalam || 3 ||
[Analyze grammar]

śaro yathā durgṛhīto hastam evāpakṛntati |
śrāmaṇyaṃ duṣparāmṛṣṭaṃ narakān upakarṣati || 4 ||
[Analyze grammar]

śaro yathā sugṛhīto na hastam apakṛntati |
śrāmaṇyaṃ suparāmṛṣṭaṃ nirvāṇasyaiva so'ntike || 5 ||
[Analyze grammar]

duṣkaraṃ dustitīkṣaṃ ca śrāmaṇyaṃ mandabuddhinā |
bahavas tatra sambādhā yatra mando viṣīdati || 6 ||
[Analyze grammar]

śrāmaṇye carate yas tu sva cittam anivārayet |
punaḥ punar viṣīdet sa saṃkalpānāṃ vaśaṃ gataḥ || 7 ||
[Analyze grammar]

duṣpravrajyaṃ durabhiramaṃ duradhyāvasitā gṛhāḥ |
duhkhāsamānasaṃvāsā duhkhāś copacitā bhavāḥ || 8 ||
[Analyze grammar]

kāṣāyakaṇṭhā bahavaḥ pāpadharmā hy asamyatāḥ |
pāpā hi karmabhiḥ pāpair ito gacchanti durgatim || 9 ||
[Analyze grammar]

yo'sāv atyantaduhśīlaḥ sālavān mālutā yathā |
karoty asau tathātmānaṃ yathainaṃ dviṣad icchati || 10 ||
[Analyze grammar]

sthaviro na tāvatā bhavati yāvatā palitaṃ śiraḥ |
paripakvaṃ vayas tasya mohajīrṇaḥ sa ucyate || 11 ||
[Analyze grammar]

yas tu puṇyaṃ ca pāpaṃ ca prahāya brahmacaryavān |
viśreṇayitvā carati sa vai sthavira ucyate || 12 ||
[Analyze grammar]

na muṇḍabhāvāt śramaṇo hy avṛtas tv anṛtaṃ vadan |
icchā lobhasamāpannaḥ śramaṇaḥ kiṃ bhaviṣyati || 13 ||
[Analyze grammar]

śamitaṃ yena pāpaṃ syād aṇu sthūlaṃ hi sarvaśaḥ |
śamitatvāt tu pāpānāṃ śramaṇo hi nirucyate || 14 ||
[Analyze grammar]

brāhmaṇo vāhitaiḥ pāpaiḥ śramaṇaḥ śamitāśubhaḥ |
pravrājayitvā tu malān uktaḥ pravrajitas tv iha || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Śramaṇavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: