Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 10 - Śraddhāvarga

Shraddha-varga

śraddhātha hrī śīlam athāpi dānaṃ dharmā ime sat puruṣapraśastāḥ |
etaṃ hi mārgaṃ divyaṃ vadanti etenāsau gacchati devalokam || 1 ||
[Analyze grammar]

na vai kadaryā devalokaṃ vrajanti bālā hi te na praśaṃsanti dānam |
śrādhas tu dānaṃ hy anumodamāno'py evaṃ hy asau bhavati sukhī paratra || 2 ||
[Analyze grammar]

śraddhā hi vittaṃ puruṣasya śreṣṭhaṃ dharmaḥ sucīrṇaḥ sukhaṃ ādadhāti |
satyaṃ hi vai svādutamaṃ rasānāṃ prajñājīvī jīvināṃ śreṣṭha uktaḥ || 3 ||
[Analyze grammar]

śraddhā dhano hy arhatāṃ dharmaṃ nirvāṇaprāptaye |
śuśrūṣur labhate prajñāṃ tatra tatra vicakṣaṇaḥ || 4 ||
[Analyze grammar]

śraddhayā tarati hy ogham apramādena cārṇavam |
vīryeṇa tyajate duhkhaṃ prajñayā pariśudhyate || 5 ||
[Analyze grammar]

śraddhā dvitīyā puruṣasya bhavati prajñā cainaṃ praśāsati |
nirvāṇābhirato bhikṣuś chinatti bhavabandhanam || 6 ||
[Analyze grammar]

yasya śraddhā ca śīlaṃ caivāhiṃsā samyamo damaḥ |
sa vāntadoṣo medhāvī sādhu rūpo nirucyate || 7 ||
[Analyze grammar]

śrāddhaḥ śīlena sampannas tyāgavān vītamatsaraḥ |
vrajate yatra yatraiva tatra tatraiva pūjyate || 8 ||
[Analyze grammar]

yo jīvaloke labhate śraddhāṃ prajñāṃ ca paṇḍitaḥ |
tadd hi tasya dhanaṃ śreṣṭhaṃ hīnam asyetarad dhanam || 9 ||
[Analyze grammar]

āryāṇāṃ darśanaḥ kāmaḥ sad dharmaśravaṇe rataḥ |
vinītamātsaryamalaḥ sa vai śrāddho nirucyate || 10 ||
[Analyze grammar]

coraṃ harantaṃ vārayati harantaḥ śramaṇāḥ priyāḥ |
śramaṇān āgatān dṛṣṭvā abhinandanti paṇḍitāḥ || 11 ||
[Analyze grammar]

tatra yo durmanā bhavati pareṣāṃ pānabhojane |
nāsau divā ca rātrau ca samādhim adhigacchati || 12 ||
[Analyze grammar]

yasya tv ete samucchinnās tālamastakavaddhatāḥ |
sa vai divā ca rātrau ca samādhim adhigacchati || 13 ||
[Analyze grammar]

vīta śraddhaṃ na seveta hradaṃ yadvadd hi nirjalam |
sa cet khanel labhet tatra vāri kardamagandhikam || 14 ||
[Analyze grammar]

śrāddhaṃ prājñaṃ tu seveta hradaṃ yadvaj jalārthikaḥ |
acchodakaṃ viprasannaṃ śītatoyam anāvilam || 15 ||
[Analyze grammar]

nānuraktā iti rajyeta hy atra vai dīryate janaḥ |
aprasannāṃ varjayitvā prasannān upasevate || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Śraddhāvarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: