Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 9 - Karmavarga

Karma-varga

ekadharmam atītasya mṛṣā vādasya jantunaḥ |
vitīrṇaparalokasya nākāryaṃ pāpam asti yat || 1 ||
[Analyze grammar]

śreyo hy ayoguḍā bhuktās taptā hy agni śikhopamāḥ |
na tu bhuñjīita duhśīlo rāṣṭrapiṇḍam asamyataḥ || 2 ||
[Analyze grammar]

sa ced bibheṣi duhkhasya sa cet te duhkham apriyam |
mā kārṣīḥ pāpakaṃ karma tv āvir vā yadi vā rahaḥ || 3 ||
[Analyze grammar]

sa cet pāpāni karmāṇi kariṣyasi karoṣi vā |
na te duhkhāt pramokṣo'sti hy utplutyāpi palāyataḥ || 4 ||
[Analyze grammar]

naivāntarīkṣe na samudramadhye na parvatānāṃ vivaraṃ praviśya |
na vidyate'sau pṛthivī pradeśo yatra sthitaṃ na prasaheta karma || 5 ||
[Analyze grammar]

yat pareṣāṃ vigarheta karma dṛṣṭveha pāpakam |
ātmanā tan na kurvīta karma baddho hi pāpakaḥ || 6 ||
[Analyze grammar]

manuṣyān upahiṃsanti parato upakrameṇa vā |
te vai prapātaṃ prapatanti karma baddhā hi te janāḥ || 7 ||
[Analyze grammar]

yat karoti naraḥ karma kalyāṇam atha pāpakam |
tasya tasyaiva dāyādo na hi karma praṇaśyati || 8 ||
[Analyze grammar]

vilumpate hi puruṣo yāvad asyopakalpate |
tato'nye taṃ vilumpanti sa viloptā vilupyate || 9 ||
[Analyze grammar]

kurvan hi manyate bālo naitaṃ māṃ āgamiṣyati |
sāmparāye tu jānāti yā gatiḥ pāpakarmaṇām || 10 ||
[Analyze grammar]

kurvan hi manyate bālo naitaṃ māṃ āgamiṣyati |
paścāt tu kaṭukaṃ bhavati vipākaṃ pratiṣevataḥ || 11 ||
[Analyze grammar]

sa cet pāpāni karmāṇi kurvan bālo na budhyate |
karmabhiḥ svais tu durmedhā hy agnidagdhaiva tapyate || 12 ||
[Analyze grammar]

caranti bālā duṣprajñā hy amitrair iva cātmabhiḥ |
kurvantaḥ pāpakaṃ karma yad bhavati kaṭukaṃ phalam || 13 ||
[Analyze grammar]

na tat karma kṛtaṃ sādhu yat kṛtvā hy anutapyate |
rudann aśru mukho yasya vipākaṃ pratiṣevate || 14 ||
[Analyze grammar]

tat tu karma kṛtaṃ sādhu yat kṛtvā nānutapyate |
yasya pratītaḥ sumanā vipākaṃ pratiṣevate || 15 ||
[Analyze grammar]

hasantaḥ pāpakaṃ karma kurvanty ātmasukhaiṣiṇaḥ |
rudantas tasya vīpākaṃ prativindanti duhkhitāḥ || 16 ||
[Analyze grammar]

na hi pāpakṛtaṃ karma sadyaḥ kṣīram iva mūrchati |
dahan tad bālam anveti bhasmācchanna ivānalaḥ || 17 ||
[Analyze grammar]

sāmparāye tu jānāti yā gatiḥ pāpa karmaṇām |
paścāt tu kaṭukaṃ bhavati vipākaṃ pratiṣevataḥ || 18 ||
[Analyze grammar]

ayaso hi malaḥ samutthitaḥ sa tad utthāya tam eva khādati |
evaṃ hy aniśāmyacāriṇaṃ svāni karmāṇi nayanti durgatim || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Karmavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: