Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 8 - Vācavarga

Vaca-varga

abhūtavādī narakān upaiti yaś cānyad apy ācaratīha karma |
ubhau hi tau pretyasamau niruktau nihīnadharmau manujau paratra || 1 ||
[Analyze grammar]

puruṣasya hi jātasya kuṭhārī jāyate mukhe |
yayā chinatti hātmānaṃ vācā durbhāṣitaṃ vadan || 2 ||
[Analyze grammar]

yo nindiyāṃ praśaṃsati tān api nindati ye praśaṃsiyāḥ |
sa cinoti mukhena taṃ kaliṃ kalinā tena sukhaṃ na vindati || 3 ||
[Analyze grammar]

alpa mātro hy ayaṃ kalir ya ihhākṣeṇa dhanaṃ parājayet |
ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet || 4 ||
[Analyze grammar]

śataṃ sahasrāṇi nirarbudāni ṣaṭ triṃśatiṃ pañca tathārbudāni |
yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakam || 5 ||
[Analyze grammar]

asataṃ hi vadanti pāpacittā narakaṃ vardhayate vadhāya nityam |
anavadyabalas titīkṣate tāṃ manaso hy āvilatāṃ vivarjayitvā || 6 ||
[Analyze grammar]

yaḥ śāsanaṃ hy arhatāṃ āryāṇāṃ dharmajīvinām |
pratikrośati durmedhā dṛṣṭiṃ nihśritya pāpikām || 7 ||
[Analyze grammar]

kalyāṇikāṃ vimuñceta naiva muñceta pāpikām |
muktā kalyāṇikī śreyo muktā tapati pāpikā || 8 ||
[Analyze grammar]

na ca mukte pramuñcet tāṃ muñcamāno hi bādhyate |
naivaṃ āryāḥ pramuñcanti muktā bālair hi pāpikā || 9 ||
[Analyze grammar]

mukhena samyato bhikṣur mandabhāṣī hy anuddhataḥ |
arthaṃ dharmaṃ ca deśayati madhuraṃ tasya bhāṣitam || 10 ||
[Analyze grammar]

subhāṣitaṃ hy uttamaṃ āhur āryā dharmaṃ vaden nādharmaṃ tad dvitīyam |
priyaṃ vaden nāpriyaṃ tat tṛtīyaṃ satyaṃ vaden nāsatyaṃ tac caturtham || 11 ||
[Analyze grammar]

tām eva vācaṃ bhāṣeta yayātmānaṃ na tāpayet |
parāṃś ca na vihiṃseta sā hi vāk sādhu bhāṣitā || 12 ||
[Analyze grammar]

priyodyam eva bhāṣeta yā hi vācābhinanditā |
nādadāti yayā pāpaṃ bhāṣamāṇaḥ sadā priyam || 13 ||
[Analyze grammar]

satyā syād amṛtā vācā satyavācā hy anuttarā |
satyam arthe ca dharme ca vācaṃ āhuḥ pratiṣṭhitām || 14 ||
[Analyze grammar]

yāṃ buddho bhāṣate vācaṃ kṣemāṃ nirvāṇaprāptaye |
duhkhasyāntakriyā yuktāṃ sā hi vāk sādhu bhāṣitā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vācavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: