Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 7 - Sucaritavarga

Sucarita-varga

kāyapradoṣaṃ rakṣeta syāt kāyena susaṃvṛtaḥ |
kāyaduścaritaṃ hitvā kāyena sukṛtaṃ caret || 1 ||
[Analyze grammar]

vācaḥ pradoṣaṃ rakṣeta vacasā saṃvṛto bhavet |
vāco duścaritaṃ hitvā vācā sucaritaṃ caret || 2 ||
[Analyze grammar]

manaḥ pradoṣaṃ rakṣeta manasā saṃvṛto bhavet |
mano duścaritaṃ hitvā manaḥ sucaritaṃ caret || 3 ||
[Analyze grammar]

kāyaduścaritaṃ hitvā vaco duścaritāni ca |
manoduścaritaṃ hitvā yac cānyad doṣasaṃhitam || 4 ||
[Analyze grammar]

kāyena kuśalaṃ kuryād vacasā kuśalaṃ bahu |
manasā kuśalaṃ kuryād apramāṇaṃ niraupadhim || 5 ||
[Analyze grammar]

kāyena kuśalaṃ kṛtvā vacasā cetasāpi ca |
iha cātha paratrāsau sukhaṃ samadhigacchati || 6 ||
[Analyze grammar]

ahiṃsakā vai munayo nityaṃ kāyena saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati || 7 ||
[Analyze grammar]

ahiṃsakā vai munayo nityaṃ vācā susaṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati || 8 ||
[Analyze grammar]

ahiṃsakā vai munayo manasā nitya saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati || 9 ||
[Analyze grammar]

manasā saṃvṛtā dhīrā dhīrāḥ sarvatra saṃvṛtāḥ |
te yānti hy acyutaṃ sthānaṃ yatra gatvā na śocati || 10 ||
[Analyze grammar]

manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ |
sarvatra saṃvṛto bhikṣuḥ sarva duhkhāt pramucyate || 11 ||
[Analyze grammar]

vācānurakṣī manasā susaṃvṛtaḥ kāyena caivākuśalaṃ na kuryāt |
etāṃ śubhāṃ karma pathāṃ viśodhayann ārādhayen mārgam ṛṣi praveditam || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Sucaritavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: