Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 5 - Priyavarga

Priya-varga

priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam || 1 ||
[Analyze grammar]

priyebhyo jāyate śokaḥ priyebhyo jāyate bhayam |
priyāṇām anyathī bhāvād unmādam api gacchati || 2 ||
[Analyze grammar]

śokā hi ye vai paridevitaṃ ca duhkhaṃ ca lokasya hi naikarūpam |
priyaṃ pratītyeha tad asti sarvaṃ priye'sati syān na kathaṃcid etat || 3 ||
[Analyze grammar]

tasmādd hi te sukhitā vītaśokā yeṣāṃ priyaṃ nāsti kathaṃcid eva |
tasmād aśokaṃ padam eṣamāṇaḥ priyaṃ na kurvīta hi jīvaloke || 4 ||
[Analyze grammar]

mā priyaiḥ saṃgamo jātu mā ca syād apriyaiḥ sadā |
priyāṇām adarśanaṃ duhkham apriyāṇāṃ ca dharśanam || 5 ||
[Analyze grammar]

priyāṇāṃ ca vinā bhāvād apriyāṇāṃ ca saṃgamāt |
tīvra utpadyate śoko jīryante yena mānavāḥ || 6 ||
[Analyze grammar]

priyaṃ mṛtaṃ kālagataṃ jñātayaḥ sahitāḥ sthitāḥ |
śocanti dīrgham adhvānaṃ duhkho hi priyasaṃgamaḥ || 7 ||
[Analyze grammar]

tasmāt priyaṃ na kurvīta priyabhāvo hi pāpakaḥ |
granthās teṣāṃ na vidyante yeṣāṃ nāsti priyāpriyam || 8 ||
[Analyze grammar]

ayuge yujya cātmānaṃ yuge cāyujya sarvadā |
arthaṃ hitvā priyagrāhī spṛhayaty arthayogine || 9 ||
[Analyze grammar]

priyarūpasātagrathitā devakāyāḥ pṛthaksthitāḥ |
āghādinaḥ paridyūnā mṛtyu rājavaśaṃ gatāḥ || 10 ||
[Analyze grammar]

ye vai divā ca rātrau caiva apramattāḥ priyaṃ jahati nityam |
te vai khananti tv aghamūlaṃ mṛtyur āmiṣaṃ durativartyam || 11 ||
[Analyze grammar]

asādhu sādhu rūpeṇa priyarūpeṇa cāpriyam |
duhkhaṃ sukhasya rūpeṇa pramattān abhimardati || 12 ||
[Analyze grammar]

ātmānaṃ cet priyaṃ vidyān nainaṃ pāpena yojayet |
na hy etat sulabhaṃ bhavati sukhaṃ duṣkṛtakāriṇā || 13 ||
[Analyze grammar]

ātmānaṃ cet priyaṃ vidyān nainaṃ pāpena yojayet |
etadd hi sulabhaṃ bhavati sukhaṃ sukṛtakāriṇā || 14 ||
[Analyze grammar]

yathā pratyantanagaraṃ gambhīraparikhaṃ dṛḍham |
trayāṇām anyatamaṃ yāmaṃ pratijāgreta paṇḍitaḥ || 15 ||
[Analyze grammar]

ātmānaṃ cet priyaṃ vidyād gopayet taṃ sugopitam |
yathā pratyantanagaraṃ guptam antar bahisthiram || 16 ||
[Analyze grammar]

evaṃ gopayatātmānaṃ kṣaṇo vo mā hy upatyagāt |
kṣaṇātītā hi śocante narakeṣu samarpitāḥ || 17 ||
[Analyze grammar]

sarvā diśas tv anuparigamya cetasā naivādhyagāt priyataraṃ ātmanaḥ kvacit |
evaṃ priyaḥ pṛthag ātmā pareṣāṃ tasmān na hiṃsyāt paraṃ ātmakāraṇam || 18 ||
[Analyze grammar]

sarve daṇḍasya bibhyanti sarveṣāṃ jīvitaṃ priyam |
ātmānam upamāṃ kṛtvā naiva hanyān na ghātayet || 19 ||
[Analyze grammar]

cirapravāsinaṃ yadvad dūrataḥ svastināgatam |
jñātayaḥ suhṛdo mitrāś cābhinandanti āgatam || 20 ||
[Analyze grammar]

kṛtapuṇyaṃ tathā martyam asmāṃl lokāt paraṃ gatam |
puṇyāny evābhinandanti priyaṃ jñātim ivāgatam || 21 ||
[Analyze grammar]

tasmāt kuruta puṇyānāṃ nicayaṃ sāmparāyikam |
puṇyāni paraloke hi pratiṣṭhā prāṇināṃ hi sā || 22 ||
[Analyze grammar]

puṇyaṃ devāḥ praśaṃsanti samacaryāṃ ca yaś caret |
iha cānindito bhavati pretyasvarge ca modate || 23 ||
[Analyze grammar]

dharmasthaṃ śīlasampannaṃ hrīmantaṃ satyavādinam |
ātmanaḥ kārakaṃ santaṃ taṃ janaḥ kurute priyam || 24 ||
[Analyze grammar]

pareṣāṃ ca priyo bhavati hy ātmārthaṃ kriyate'pi ca |
dṛṣṭe ca dharme prāśaṃsyaḥ sāmparāye ca sad gatiḥ || 25 ||
[Analyze grammar]

avavadetānuśāsīta cāsabhyāc ca nivārayet |
asatāṃ na priyo bhavati satāṃ bhavati tu priyaḥ || 26 ||
[Analyze grammar]

asantaś caiva santaś ca nānā yānti tv itaś cyutāḥ |
asanto narakaṃ yānti santaḥ svargaparāyaṇāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Priyavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: