Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 4 - Apramādavarga

Apramada-varga

apramādo hy amṛtapadaṃ pramādo mṛtyunaḥ padam |
apramattā na ṃriyante ye pramattāḥ sadā mṛtāḥ || 1 ||
[Analyze grammar]

etāṃ viśeṣatāṃ jñātvā hy apramādasya paṇḍitaḥ |
apramādaṃ pramudyeta nityaṃ āryaḥ svagocaram || 2 ||
[Analyze grammar]

apramattāḥ sātatikā nityaṃ dṛḍhaparākramāḥ |
spṛśanti dhīrā nirvāṇaṃ yogakṣemam anuttaram || 3 ||
[Analyze grammar]

prajñā prasādaṃ āruhya tv aśokaḥ śokinīṃ prajām |
parvatasthaiva bhūmisthān dhīro bālān avekṣate || 4 ||
[Analyze grammar]

uttānenāpramādena samyamena damena ca |
dvīpaṃ karoti medhāvī tam ogho nābhimardati || 5 ||
[Analyze grammar]

utthānavataḥ smṛtātmanaḥ śubhacittasya niśāmya cāriṇaḥ |
samyatasya hi dharmajīvino hy apramattasya yaśo'bhivardhate || 6 ||
[Analyze grammar]

adhicetasi mā pramadyata pratataṃ maunapadeṣu śikṣata |
śokā na bhavanti tāyino hy upaśāntasya sadā smṛtātmanaḥ || 7 ||
[Analyze grammar]

hīnāṃ dharmāṃ na seveta pramādena na saṃvaset |
mithyā dṛṣṭiṃ na roceta na bhavel loka vardhanaḥ || 8 ||
[Analyze grammar]

samyag dṛṣṭir adhīmātrā laukikī yasya vidyate |
api jāti sahasrāṇi nāsau gacchati durgatim || 9 ||
[Analyze grammar]

pramādam anuvartante bālā durmedhaso janāḥ |
apramādaṃ tu medhāvī dhanaṃ śreṣṭhī iva rakṣati || 10 ||
[Analyze grammar]

pramādam anuvartante bālā durmedhaso janāḥ |
apramattaḥ sadā dhyāyī prāpnute hy āsravakṣayam || 11 ||
[Analyze grammar]

pramādaṃ nānuyujyeta na kāmarati saṃstavam |
apramattaḥ sadā dhyāyī prāpnute hy acalaṃ sukham || 12 ||
[Analyze grammar]

nāyaṃ pramādakālaḥ syād aprāpte hy āsravakṣaye |
māraḥ pramattam anveti siṃhaṃ vā mṛgamātṛkā || 13 ||
[Analyze grammar]

sthānāni catvāri naraḥ pramatta āpadyate yaḥ paradārasevī |
apuṇyalābhaṃ hy anikāmaśayyāṃ nindāṃ tṛtīyaṃ narakaṃ caturtham || 14 ||
[Analyze grammar]

apuṇyalābhaś ca gatiś ca pāpikā bhītasya bhītābhir athālpikā ratiḥ |
rājā ca daṇḍaṃ gurukaṃ dadāti kāyasya bhedād narakeṣu paśyate || 15 ||
[Analyze grammar]

pratiyatyeva tat kuryād yaj jānedd hitaṃ ātmanaḥ |
na śākaṭikacintābhir mandaṃ dhīraḥ parākramet || 16 ||
[Analyze grammar]

yathā śākaṭiko mārgaṃ samaṃ hitvā mahāpatham |
viṣamaṃ mārgaṃ āgamya chinnākṣaḥ śocate bhṛśam || 17 ||
[Analyze grammar]

evaṃ dharmād apakramya hy adharmam anuvartya ca |
bālo mṛtyu vaśaṃ prāptaś chinnākṣa iva śocate || 18 ||
[Analyze grammar]

uddhatānāṃ pramattānāṃ teṣāṃ vardhanti āsravāḥ |
āsravās teṣu vardhante ārāt te hy āsravakṣayāt || 19 ||
[Analyze grammar]

akṛtyaṃ te na kurvanti kṛtye sātatyakāriṇaḥ |
smṛtānāṃ samprajānānām astaṃ gacchanti āsravāḥ || 20 ||
[Analyze grammar]

yas tv ihālpam api śrutvā dharmaṃ kāyena vai spṛśet |
sa vai dharmadharo bhavati yo dharme na pramādyate || 21 ||
[Analyze grammar]

subahv apīha sahitaṃ bhāṣamāṇo na tat karo bhavati naraḥ pramattaḥ |
gopaiva gāḥ saṃgaṇayan pareṣāṃ na bhāgavān śrāmaṇyārthasya bhavati || 22 ||
[Analyze grammar]

alpam api cet sahitaṃ bhāṣamāṇo dharmasya bhavati hy anudharmacārī |
rāgaṃ ca doṣaṃ ca tathaiva mohaṃ prahāyabhāgī śrāmaṇyārthasya bhavati || 23 ||
[Analyze grammar]

apramādaṃ praśaṃsanti pramādo garhitaḥ sadā |
apramādena maghavān devānāṃ śreṣṭhatāṃ gataḥ || 24 ||
[Analyze grammar]

apramādaṃ praśaṃsanti sadā kṛtyeṣu paṇḍitāḥ |
apramatto hy ubhāv arthāv atigṛhṇāti paṇḍitaḥ || 25 ||
[Analyze grammar]

dṛṣṭadhārmika eko'rthas tathānyaḥ sāmparāyikaḥ |
arthābhisamayād dhīraḥ paṇḍito hi nirucyate || 26 ||
[Analyze grammar]

apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
durgād uddharate tmānaṃ paṅka sanna iva kuñjaraḥ || 27 ||
[Analyze grammar]

apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
dhunāti pāpakāṃ dharmāṃ pattrāṇīva hi mārutaḥ || 28 ||
[Analyze grammar]

apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
samyojanam aṇu sthūlaṃ dahann agnir iva gacchati || 29 ||
[Analyze grammar]

apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
spṛśati hy anupūrveṇa sarvasamyojanakṣayam || 30 ||
[Analyze grammar]

apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
pratividhyate padaṃ śāntaṃ saṃskāropaśamaṃ sukham || 31 ||
[Analyze grammar]

apramādarato bhikṣuḥ pramāde bhayadarśakaḥ |
abhavyaḥ parihāṇāya nirvāṇasyaiva so'ntike || 32 ||
[Analyze grammar]

uttiṣṭhata vyāyamata dṛḍhaṃ śikṣata śāntaye |
asmṛtiś ca pramādaś caivānutthānam asamyamaḥ || 33 ||
[Analyze grammar]

nidrā tandrīr anāyoga ete śikṣāntarāyikāḥ |
tad aṅgaṃ paribudhyadhvaṃ smṛtir māntar adhīyata || 34 ||
[Analyze grammar]

uttiṣṭhen na pramādyeta dharmaṃ sucaritaṃ caret |
dharmacārī sukhaṃ śete hy asmiṃl loke paratra ca || 35 ||
[Analyze grammar]

apramādaratā bhavata suśīlā bhavata bhikṣavaḥ |
susamāhitasaṃkalpāḥ svacittam anurakṣata || 36 ||
[Analyze grammar]

ārabhadhvaṃ niṣkramadhvaṃ yujyadhvaṃ buddhaśāsane |
dhunidhvaṃ mṛtyunaḥ sainyaṃ naḍāgāram iva kuñjaraḥ || 37 ||
[Analyze grammar]

yo hy asmin dharmavinaye tv apramatto bhaviṣyati |
prahāya jāti saṃsāraṃ duhkhasyāntaṃ sa yāsyati || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Apramādavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: