Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 3 - Tṛṣṇāvarga

Trishna-varga

vitarkapramathitasya jantunas tīvra rāgasya śubhānudarśinaḥ |
bhūyas tṛṣṇā pravardhate gāḍhaṃ hy eṣa karoti bandhanam || 1 ||
[Analyze grammar]

vitarkavyupaśame tu yo rato hy aśubhaṃ bhāvayate sadā smṛtaḥ |
tṛṣṇā hy eṣa prahāsyate sa tu khalu pūtikaroti bandhanam || 2 ||
[Analyze grammar]

pramattā bandhane baddhā matsyavat kupinā mukhe |
jarā maraṇaṃ āyānti vatsaḥ kṣīrapaka iva mātaram || 3 ||
[Analyze grammar]

manujasya pramatta cāriṇas tṛṣṇā vardhati māluteva hi |
sa hi saṃsarate punaḥ punaḥ phalam icchann iva vānaro vane || 4 ||
[Analyze grammar]

saritāni vai snehitāni vai saumanasyāni bhavanti jantunaḥ |
ye sātasitāḥ sukhaiṣiṇas te vai jāti jaropagā narāḥ || 5 ||
[Analyze grammar]

tṛṣṇābhir upaskṛtāḥ prajāḥ paridhāvanti śaśā va vāgurām |
samyojanaiḥ saṅgasaktā duhkhaṃ yānti punaḥ punaś cira rātram || 6 ||
[Analyze grammar]

te yoga yukta māreṇa hy ayoga kṣemiṇo janāḥ |
jarā maraṇaṃ āyānti yogā hi duratikramāḥ || 7 ||
[Analyze grammar]

yas tu tṛṣṇāṃ prahāyeha vītatṛṣṇo bhavābhave |
tṛṣṇayā vibhavad bhikṣur anicchuḥ parinirvṛtaḥ || 8 ||
[Analyze grammar]

ya etāṃ sahate grāmyāṃ tṛṣṇāṃ loke sudustyajām |
śokās tasya pravardhante hy avavṛṣṭā bīraṇā yathā || 9 ||
[Analyze grammar]

yas tv etāṃ tyajate grāmyāṃ tṛṣṇāṃ loke sudustyajām |
śokās tasya nivartante uda bindur iva puṣkarāt || 10 ||
[Analyze grammar]

tṛṣṇāṃ samūlaṃ khanatośīrārthī iva bīraṇām |
tṛṣṇāyāḥ khāta mūlāyā nāsti śokaḥ kuto bhayam || 11 ||
[Analyze grammar]

punaḥ punaḥ saṃsarate garbham eti punaḥ punaḥ |
itthaṃ bhāvānyathī bhāvaḥ saṃsāre tv āgatiṃ gatim || 12 ||
[Analyze grammar]

tāṃ tu tṛṣṇāṃ prahāyeha vīta tṛṣṇo bhavā bhave |
nāsau punaḥ saṃsarate tṛṣṇā hy asya na vidyate || 13 ||
[Analyze grammar]

tarataitāṃ viṣaktikāṃ kṣaṇo vo mā hy upatyagāt |
kṣaṇātītā hi śocante narakeṣu samarpitāḥ || 14 ||
[Analyze grammar]

tṛṣṇā hi hetuḥ saritā viṣaktikā gaṇḍasya nityaṃ visṛteha jālinī |
latāṃ pipāsām apanīya sarvaśo nivartate duhkham idaṃ punaḥ punaḥ || 15 ||
[Analyze grammar]

yathāpi mūlair anupadrutaiḥ sadā chinno'pi vṛkṣaḥ punar eva jāyate |
evaṃ hi tṛṣṇānuśayair anuddhṛtair nirvartate duhkham idaṃ punaḥ punaḥ || 16 ||
[Analyze grammar]

yathāpi śalyo dṛḍhaṃ ātmanā kṛtas tam eva hanyād balasā tv adhiṣṭhitaḥ |
tathā tv ihādhyātma samutthitā latās tṛṣṇā vadhāyopanayanti prāṇinām || 17 ||
[Analyze grammar]

etad ādīnavaṃ jñātvā tṛṣṇā duhkhasya sambhavam |
vīta tṛṣṇo hy anādānaḥ smṛto bhikṣuḥ parivrajet || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tṛṣṇāvarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: