Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 2 - Kāmavarga

Kama-varga

kāma jānāmi te mūlaṃ saṃkalpāt kāma jāyase |
na tvāṃ saṃkalpayiṣyāmi tato me na bhaviṣyasi || 1 ||
[Analyze grammar]

kāmebhyo jāyate śokaḥ kāmebhyo jāyate bhayam |
kāmebhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam || 2 ||
[Analyze grammar]

ratibhyo jāyate śoko ratibhyo jāyate bhayam |
ratibhhyo vipramuktānāṃ nāsti śokaḥ kuto bhayam || 3 ||
[Analyze grammar]

madhurāgrā vipāke tu kaṭukā hy abhinanditāḥ |
kāmā dahanti vai bālān ulkevāmuñcataḥ karam || 4 ||
[Analyze grammar]

na tad dṛḍhaṃ bandhanaṃ āhur āryā yad āyasaṃ dāravaṃ balbajaṃ vā |
saṃrakta cittasya hi manda buddheḥ putreṣu dāreṣu ca yā avekṣā || 5 ||
[Analyze grammar]

etad dṛḍhaṃ bandhanaṃ āhur āryāḥ samantataḥ susthiraṃ duṣpramokṣam |
etad api chittvā tu parivrajanti hy anapekṣiṇaḥ kāma sukhaṃ prahāya || 6 ||
[Analyze grammar]

na te kāmā yāni citrāṇi loke saṃkalpa rāgaḥ puruṣasya kāmaḥ |
tiṣṭhanti citrāṇi tathaiva loke athātra dhīrā vinayanti cchandam || 7 ||
[Analyze grammar]

na santi nityā manujeṣu kāmāḥ santi tv anityāḥ kāmino yatra baddhāḥ |
tāṃs tu prahāya hy apunar bhavāya hy anāgataṃ mṛtyu dheyaṃ vadāmi || 8 ||
[Analyze grammar]

chanda jāto hy avasrāvī manasānāvilo bhavet |
kāmeṣu tv apratibaddha citta ūrdhva sroto nirucyate || 9 ||
[Analyze grammar]

anupūrveṇa medhāvī stokaṃ stokaṃ kṣaṇe kṣaṇe |
karmāro rajatasyaiva nirdhamen malaṃ ātmanaḥ || 10 ||
[Analyze grammar]

ratha kāra iva carmaṇaḥ parikartann upānaham |
yad yaj jahāti kāmānāṃ tat tat sampadyate sukham || 11 ||
[Analyze grammar]

sarvaṃ cet sukham iccheta sarva kāmāṃ parityajet |
sarva kāma parityāgī hy atyantaṃ sukham edhate || 12 ||
[Analyze grammar]

yāvat kāmān anusaran na tṛptiṃ manaso'dhyagāt |
tato nivṛttiṃ pratipaśyamānās te vai tṛptāḥ prajñayā ye sutṛptāḥ || 13 ||
[Analyze grammar]

śreyasī prajñayā tṛptir na hi kāmair vitṛpyate |
prajñayā puruṣaṃ tṛptaṃ tṛṣṇā na kurute vaśam || 14 ||
[Analyze grammar]

gṛddhā hi kāmeṣu narāḥ pramattā hy adharme bata te ratāḥ |
antarāyaṃ na te paśyanty alpake jīvite sati || 15 ||
[Analyze grammar]

durmedhasaṃ hanti bhogo na tv ihātma gaveṣiṇam |
durmedhā bhoga tṛṣṇābhir hanty ātmānam atho parān || 16 ||
[Analyze grammar]

na karṣāpaṇa varṣeṇa tṛptiḥ kāmair hi vidyate |
alpāsvāda sukhāḥ kāmā iti vijñāya paṇḍitaḥ || 17 ||
[Analyze grammar]

api divyeṣu kāmeṣu sa ratiṃ nādhigacchati |
tṛṣṇā kṣaya rato bhavati buddhānāṃ śrāvakaḥ sadā || 18 ||
[Analyze grammar]

parvato'pi suvarṇasya samo himavatā bhavet |
vittaṃ taṃ nālam ekasyaitaj jñātvā samaṃ caret || 19 ||
[Analyze grammar]

duhkhaṃ hi yo veda yato nidānaṃ kāmeṣu jantu sa kathaṃ rameta |
upadhiṃ hi loke śalyam iti matvā tasyaiva dhīro vinayāya śikṣet || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kāmavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: