Buddha-Carita [sanskrit]

by E. B. Cowell | 2003 | 11,474 words | ISBN-10: 8187418788 | ISBN-13: 9788187418788

The Buddha Carita (Saddharma-pundarika) by Asvaghosa a famous Sanskrit text revolving around the live and exploits of the Buddha. The Buddha Carita (Buddhacarita) is written in the style of a Kavya (or Mahakavya, epic poetry) and extant original Sanskrit text consists of roughly 1,000 metrical verses.

tatastadā mantripurohitau tau vāṣpapratodābhihatau nṛpeṇa |
viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat || 1 ||
[Analyze grammar]

tamāśramam jātapariśramau tāvupetya kāle sadṛśānuyātrau |
rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva || 2 ||
[Analyze grammar]

tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam |
kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam || 3 ||
[Analyze grammar]

śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ |
imaṃ janaṃ vettu bhavānadhīraṃ śrutagrahe mantraparigrahe ca || 4 ||
[Analyze grammar]

tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ |
ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu || 5 ||
[Analyze grammar]

tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ |
dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ || 6 ||
[Analyze grammar]

tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmanttya tadaiva sadyaḥ |
khinnāvakhinnāviva rājaputraḥ prasasratustena yataḥ sa yātaḥ || 7 ||
[Analyze grammar]

yāntau tatastau sṛjayā vihīnamapaśyatāṃ taṃ vapuṣā jvalantam |
nṛpopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam || 8 ||
[Analyze grammar]

yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham |
yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣurmuniraurvaśeyaḥ || 9 ||
[Analyze grammar]

tāvarcayāmāsaturarhatastaṃ divīva śukrāṅgirasau mahendram |
pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ || 10 ||
[Analyze grammar]

kṛtābhyanujñāvabhitastatastau niṣīdatuḥ śākyakuladhvajasya |
virejatustasya ca saṃnikarṣe punarvasū yogagatāvivendoḥ || 11 ||
[Analyze grammar]

taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe |
yathopaviṣṭaṃ divi pārijāte vṛhaspatiḥ śakrasutaṃ jayantam || 12 ||
[Analyze grammar]

tvacchokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam |
kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha || 13 ||
[Analyze grammar]

jānāmi dharmaṃ prati niścayaṃ te paraimi te 'cyāvinametamartham |
ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye || 14 ||
[Analyze grammar]

tadehi dharmapriya matpriyārthaṃ dharmārthameva tyaja buddhimetām |
ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti || 15 ||
[Analyze grammar]

meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām |
tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ || 16 ||
[Analyze grammar]

tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe |
aniṣṭabandhau kuru māpyupekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ || 17 ||
[Analyze grammar]

na caiṣa dharmo vana eva siddhaḥ pure 'pi siddhirniyatā yatīnām |
buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam || 18 ||
[Analyze grammar]

maulīdharairaṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ |
lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ || 19 ||
[Analyze grammar]

dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam |
videharājaṃ janakaṃ tathaiva pākadrumaṃ senajitaśca rājñaḥ || 20 ||
[Analyze grammar]

etān gṛhasthān nṛpatīnavehi naiḥśreyase dharmavidhau vinītān |
ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca || 21 ||
[Analyze grammar]

icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva |
dhṛtātapatraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum || 22 ||
[Analyze grammar]

ityabravīdbhūmipatirbhavantaṃ vākyena vāṣpagrathitākṣareṇa |
śrutvā bhavānarhati tatpriyārthaṃ snehena tatsnehamanuprayātum || 23 ||
[Analyze grammar]

śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ |
tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave gām || 24 ||
[Analyze grammar]

bhīṣmeṇa gaṅgodarasambhavena rāmeṇa rāmeṇa ca bhārgaveṇa |
śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvamapyarhasi kartumiṣṭam || 25 ||
[Analyze grammar]

saṃvardhayitrīṃ ca samehi devīmagastyajuṣṭāṃ diśamaprayātām |
pranaṣṭavatsāmiva vatsalāṃ gāmajasramārttāṃ karuṇaṃ rudantīṃ || 26 ||
[Analyze grammar]

haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum |
ārttāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena || 27 ||
[Analyze grammar]

ekaṃ sutaṃ bālamanarhaduḥkhaṃ santāpamantargatamudvahantam |
taṃ rāhulaṃ mokṣaya bandhuśokād rāhūpasargādiva pūrṇacandram || 28 ||
[Analyze grammar]

śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena |
tvaddarśanāyarchati dahyamānaḥ so 'ntaḥpuraṃ caiva puraṃ ca kṛtsnam || 29 ||
[Analyze grammar]

sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya |
dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca || 30 ||
[Analyze grammar]

avaimi bhāvaṃ tanayaprasaktaṃ viśeṣato yo mayi bhūmipasya |
jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi || 31 ||
[Analyze grammar]

draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necchennāsau yadi syātpriyaviprayogaḥ |
yadā tu bhūtvāpi bhavedviyogastato guruṃ snigdhamapi tyajāmi || 32 ||
[Analyze grammar]

maddhetukaṃ yattu narādhipasya śokaṃ bhavānarhati na priyaṃ me |
yatsvapnabhūteṣu samāgameṣu santapyate bhāvini viprayogaiḥ || 33 ||
[Analyze grammar]

evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ vividhapracāram |
santāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ || 34 ||
[Analyze grammar]

yadādhvagānāmiva saṅgatānāṃ kāle viyogo niyataḥ prajānām |
prājño janaḥ ko nu bhajeta śokaṃ bandhupriyaḥ sannapi bandhuhīnaḥ || 35 ||
[Analyze grammar]

ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti |
gatvāpi tatrāpyaparatra gacchetyevaṃ jano yogini ko 'nurodhaḥ || 36 ||
[Analyze grammar]

yadā ca garbhātprabhṛti pravṛttaḥ sarvāsv avasthāsu vadhāya mṛtyuḥ |
kasmādakāle vanasaṃśrayaṃ me putrapriyastatra bhavān avocat || 37 ||
[Analyze grammar]

bhavatyakālo viṣayābhipattau kālastathaivābhividhau pradiṣṭaḥ |
kālo jagatkarṣati sarvakālānarcārhake śreyasi sarvakālaḥ || 38 ||
[Analyze grammar]

rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca |
pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya || 39 ||
[Analyze grammar]

kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa |
sodvegatā yatra madaḥ śramaśca paropacāreṇa ca dharmapīḍā || 40 ||
[Analyze grammar]

jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam |
grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca || 41 ||
[Analyze grammar]

ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca |
śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo 'pyuvāca || 42 ||
[Analyze grammar]

yo niścayo mantravarastavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ |
śokāya hitvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ || 43 ||
[Analyze grammar]

nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā |
hetoradṛṣṭasya phalasya yastvaṃ pratyakṣamarthaṃ paribhūya yāsi || 44 ||
[Analyze grammar]

punarbhavo 'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ |
evaṃ yadā saṃśayito 'yamarthastasmāt kṣamaṃ bhoktumupasthitā śrīḥ || 45 ||
[Analyze grammar]

bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau |
atha pravṛttiḥ parato na kācitsiddho 'prayatnājjagato 'sya mokṣaḥ || 46 ||
[Analyze grammar]

astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti |
agneryathā hyuṣṇamapāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti || 47 ||
[Analyze grammar]

kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca |
svābhāvikaṃ sarvamidaṃ ca yasmādato 'pi mogho bhavati prayatnaḥ || 48 ||
[Analyze grammar]

yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva |
saṃyujyate yajjarayārttibhiśca kastatra yatno nanu sa svabhāvaḥ || 49 ||
[Analyze grammar]

adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam |
bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca dattvā jagadudvahanti || 50 ||
[Analyze grammar]

yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ |
yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ || 51 ||
[Analyze grammar]

kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā |
svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro 'sti kutaḥ prayatnaḥ || 52 ||
[Analyze grammar]

sargaṃ vadantīśvaratastathānye tatra prayatne puruṣaṣya ko 'rthaḥ |
ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva || 53 ||
[Analyze grammar]

kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca |
prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti || 54 ||
[Analyze grammar]

naraḥ pitṝṇāmanṛṇaḥ prajābhirvedairṛṣīṇāṃ kratubhiḥ surāṇām |
utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ || 55 ||
[Analyze grammar]

ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ |
prayatnavanto 'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti || 56 ||
[Analyze grammar]

tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam |
evaṃ bhaviṣyatyupapattirasya santāpanāśaśca narādhipasya || 57 ||
[Analyze grammar]

yā ca pravṛttā bhavadoṣabuddhistapovanebhyo bhavanaṃ praveṣṭum |
tatrāpi cintā tava tāta mā bhūt pūrve 'pi jagmuḥ svagṛhaṃ vanebhyaḥ || 58 ||
[Analyze grammar]

tapovanastho 'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ |
tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ || 59 ||
[Analyze grammar]

tathaiva śālvādhipatirdrumākṣo vanātsasūnuḥ svapuraṃ praviśya |
brahmarṣibhūtaśca munervaśiṣṭhāddadhre śriyaṃ sāṅkṛtirantidevaḥ || 60 ||
[Analyze grammar]

evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyabhīyuḥ |
tasmānna doṣo 'sti gṛhaṃ praveṣṭuṃ tapovanāddharmanimittameva || 61 ||
[Analyze grammar]

tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ |
anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto 'bravīdvacaḥ || 62 ||
[Analyze grammar]

ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ |
avetya tattvaṃ tapasā śamena vā svayaṃ grahīṣyāmi yadatra niścitam || 63 ||
[Analyze grammar]

na me kṣamaṃ saṅgaśataṃ hi darśanaṃ grahītumavyaktaparaṃ parāhatam |
buddhaḥ parapratyayato hi ko vrajejjano 'ndhakāre 'ndha ivāndhadeśitaḥ || 64 ||
[Analyze grammar]

adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ |
vṛthāpi khedo 'pi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ || 65 ||
[Analyze grammar]

imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktamāptaistadavehi sādhviti |
prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati || 66 ||
[Analyze grammar]

gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīn nidarśanam |
na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ || 67 ||
[Analyze grammar]

tadevamapyeva ravirmahīṃ patedapi sthiratvaṃ himavān giristyajet |
adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ || 68 ||
[Analyze grammar]

ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam |
iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau || 69 ||
[Analyze grammar]

tataḥ savāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam |
viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ || 70 ||
[Analyze grammar]

tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca |
durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum || 71 ||
[Analyze grammar]

tau jñātuṃ paramagatergatiṃ tu tasya pracchannāṃścarapuruṣāñchucīn vidhāya |
rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathañcit || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Buddha-carita Chapter 9

Cover of edition (2003)

The Buddha-Carita By Asvaghosa or Acts of Buddha
by E. B. Cowell (2003)

Buy now!
Cover of edition (2011)

Buddha Carita of Asvaghosa
by Shanti Lal Nagar (2011)

Sanskrit text, English translation, Index of Verse and Photographs of Archaeological Evidence

Buy now!
Cover of edition (2016)

Asvaghosa’s Buddhacarita or Acts of the Buddha
by E. H. Johnston (2016)

Sanskrit text with English Translation

Buy now!
Like what you read? Consider supporting this website: