Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 319 - The story of the King Caitika and the two sons of the Purohita

bhūtapūrvaṃ bhikṣavo'nyatamasyāṃ rājadhānyāṃ rājā caitiko nāma rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; puṇyānubhāvāddevatā antarīkṣe āsanaṃ dhārayanti; tasya rājñaḥ purohitasya dvau putau jyeṣṭho kanīyāṃśca; tatra jyeṣṭho naiṣkramyābhinandī; kanīyān paurohityābhinnandī; jyeṣṭhaḥ paśyati pitaraṃ dharmādharmeṇa paurohityaṃ kārayantaṃ; sa samlakṣayati; ahaṃ pituratyayātpurohito bhaviyāmi; yannvahamapi pravrajeyamiti; sa pitaramanujñāpya bhagavacchāsane pravrajitaḥ; yāvadapareṇa samayena purohitaḥ kālagataḥ; sa kanīyān paurohitye pratiṣṭhāpitaḥ; sa adharmeṇa paurohityaṃ kartumārabdhaḥ; janakāyaḥ pīḍyate; yāvadanyatamaḥ puruṣa itaścāmutaśca paribhramaṃstasya (msviv244) jyeṣṭhasya (i 268) pravrajitasya sakāśamupasaṃkrāntaḥ; sa tena dṛṣṭaḥ: kutastvamāgacchasīti; tena samākhyātam: amuṣyā rājadhānyāḥ; sa vārttāṃ praṣṭumārabdhaḥ; sa kathayati: rājñaḥ purohitaḥ kālagataḥ; tasya kanīyān putraḥ paurohitye pratiṣṭhati; so'dharmeṇa paurohityaṃ (a 520 ) karoti; janakāyaḥ pīḍyate iti; sa kathayati: kaṃcitkālaṃ prekṣaya; ahameva tatra gatvā ahitānnivārayiṣyāmi hite ca saṃniyojayiṣyāmi yathā na janapadānnipīḍayatīti; tena puruṣeṇa gatvā jñātīnāmetatprakaraṇaṃ niveditaṃ; śrutiparaṃparayā tena kanīyasā śrutaṃ; tena rājñe niveditaṃ: deva mama sa jyeṣṭho bhrātā āgamiṣyatīti; rājā kathayati: śobhanaṃ; sa eva purohito bhaviṣyatīti; sa kathayati: deva tvaṃ nāma mayā iyantaṃ kālaṃ vṛthā sevita iti; rājā kathayati: eṣa lokadharmo jyeṣṭhaḥ saḥ; apitvekena prakāreṇa tava paurohityaṃ bhavatviti; yadi tvaṃ tsminnāgate kathayasi: ahaṃ jyeṣṭha iti; sa kathayati: evaṃ bhavatu, vakṣyāmīti; yāvadasāvāgataḥ; taṃ dṛṣṭvā sarājakā parṣadutthitā; sa tu notthitaḥ; tenoktaḥ: tvaṃ mama kanīyān kasmānnottiṣṭhasīti; sa kathayati: tvameva kanīyānahaṃ jyeṣṭhaḥ; yadi tava na pratyayo vayaṃ rājakule vṛddhāṃsdevaṃ ca pṛcchāmaḥ; jyeṣṭhena rājā pṛṣṭhaḥ; kathaya bho rājan ka āvayorjyeṣṭha iti; rājñā saṃprajānaṃ mṛṣā vāgbhāṣitā: eṣa jyeṣṭhastvaṃ kanīyāniti; vākpravyāharaṇakālasamantarameva tasya devatābhir(msviv245) āsanaṃ muktaṃ; sa pṛthivyāṃ patito mukhāccāsya pūtigandhaḥ pravāti; jyeṣṭhaḥ purohitaputro gāthāṃ bhāṣate
mṛṣā hi bhāṣamāṇasya prakrāmantīha devatāḥ |
mukhaṃ ca pūtikaṃ bhavati svargācca parihīyate ||
satyaṃ kathaya bho rājan bhaviṣyati yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
ajihvako'sau bhavati matsyo vāricaro yathā |
paripṛṣṭo hi yo dharmamadharmamupadarśayet ||
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā | (i 269)
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
apumān jāyate tatra pumāṃstatra na jāyate |
paripṛṣṭo hi yo dharmamadharmamupadarśayet ||
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
varṣatyakāle devaśca kāle tatra na varṣati |
paripṛṣṭo hi yo dharmamadharmamupadarśayet ||
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
dve jihve bhavatastasyoragasyeva hi jantunaḥ |
paripṛṣṭo hi yo dharmamadharmamupadarśayet || (msviv246)
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
ityevaṃ caitiko rājā karma kṛtvā sudāruṇam |
avīciṃ narakaṃ prāpto nirayaṃ pāpakarmaṇā ||
kiṃ manyadhve bhikṣavaḥ? yo'sau jyeṣṭhaḥ purohitaputraḥ ahameva sa tena kālena tena samayena; yo'sau caitiko rājā eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa mama vikrośato vacanamaśṛṇvannavīciṃ narakaṃ prāptaḥ; etarhyapyeṣa mamavikrośato vacanamaśṛṇvannavīciṃ narakaṃ prāptaḥ (a 521 )
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadatto hitamucyamāno vacanamaśṛṇvannavīciparāyaṇaḥ saṃvṛtta iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvanyeṣa mayā hitamucyamāno vacanamaśṛṇvannanayena vyasanamāpannaḥ; tacchrūyatām

Like what you read? Consider supporting this website: