Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 319 - The story of the King Caitika and the two sons of the Purohita

bhūtapūrvaṃ bhikṣavo'nyatamasyāṃ rājadhānyāṃ rājā caitiko nāma rājyaṃ kārayati ṛddhaṃ ca yāvadākīrṇabahujanamanuṣyaṃ ca; puṇyānubhāvāddevatā antarīkṣe āsanaṃ dhārayanti; tasya rājñaḥ purohitasya dvau putau jyeṣṭho kanīyāṃśca; tatra jyeṣṭho naiṣkramyābhinandī; kanīyān paurohityābhinnandī; jyeṣṭhaḥ paśyati pitaraṃ dharmādharmeṇa paurohityaṃ kārayantaṃ; sa samlakṣayati; ahaṃ pituratyayātpurohito bhaviyāmi; yannvahamapi pravrajeyamiti; sa pitaramanujñāpya bhagavacchāsane pravrajitaḥ; yāvadapareṇa samayena purohitaḥ kālagataḥ; sa kanīyān paurohitye pratiṣṭhāpitaḥ; sa adharmeṇa paurohityaṃ kartumārabdhaḥ; janakāyaḥ pīḍyate; yāvadanyatamaḥ puruṣa itaścāmutaśca paribhramaṃstasya (msviv244) jyeṣṭhasya (i 268) pravrajitasya sakāśamupasaṃkrāntaḥ; sa tena dṛṣṭaḥ: kutastvamāgacchasīti; tena samākhyātam: amuṣyā rājadhānyāḥ; sa vārttāṃ praṣṭumārabdhaḥ; sa kathayati: rājñaḥ purohitaḥ kālagataḥ; tasya kanīyān putraḥ paurohitye pratiṣṭhati; so'dharmeṇa paurohityaṃ (a 520 ) karoti; janakāyaḥ pīḍyate iti; sa kathayati: kaṃcitkālaṃ prekṣaya; ahameva tatra gatvā ahitānnivārayiṣyāmi hite ca saṃniyojayiṣyāmi yathā na janapadānnipīḍayatīti; tena puruṣeṇa gatvā jñātīnāmetatprakaraṇaṃ niveditaṃ; śrutiparaṃparayā tena kanīyasā śrutaṃ; tena rājñe niveditaṃ: deva mama sa jyeṣṭho bhrātā āgamiṣyatīti; rājā kathayati: śobhanaṃ; sa eva purohito bhaviṣyatīti; sa kathayati: deva tvaṃ nāma mayā iyantaṃ kālaṃ vṛthā sevita iti; rājā kathayati: eṣa lokadharmo jyeṣṭhaḥ saḥ; apitvekena prakāreṇa tava paurohityaṃ bhavatviti; yadi tvaṃ tsminnāgate kathayasi: ahaṃ jyeṣṭha iti; sa kathayati: evaṃ bhavatu, vakṣyāmīti; yāvadasāvāgataḥ; taṃ dṛṣṭvā sarājakā parṣadutthitā; sa tu notthitaḥ; tenoktaḥ: tvaṃ mama kanīyān kasmānnottiṣṭhasīti; sa kathayati: tvameva kanīyānahaṃ jyeṣṭhaḥ; yadi tava na pratyayo vayaṃ rājakule vṛddhāṃsdevaṃ ca pṛcchāmaḥ; jyeṣṭhena rājā pṛṣṭhaḥ; kathaya bho rājan ka āvayorjyeṣṭha iti; rājñā saṃprajānaṃ mṛṣā vāgbhāṣitā: eṣa jyeṣṭhastvaṃ kanīyāniti; vākpravyāharaṇakālasamantarameva tasya devatābhir(msviv245) āsanaṃ muktaṃ; sa pṛthivyāṃ patito mukhāccāsya pūtigandhaḥ pravāti; jyeṣṭhaḥ purohitaputro gāthāṃ bhāṣate
mṛṣā hi bhāṣamāṇasya prakrāmantīha devatāḥ |
mukhaṃ ca pūtikaṃ bhavati svargācca parihīyate ||
satyaṃ kathaya bho rājan bhaviṣyati yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
ajihvako'sau bhavati matsyo vāricaro yathā |
paripṛṣṭo hi yo dharmamadharmamupadarśayet ||
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā | (i 269)
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
apumān jāyate tatra pumāṃstatra na jāyate |
paripṛṣṭo hi yo dharmamadharmamupadarśayet ||
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
varṣatyakāle devaśca kāle tatra na varṣati |
paripṛṣṭo hi yo dharmamadharmamupadarśayet ||
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
dve jihve bhavatastasyoragasyeva hi jantunaḥ |
paripṛṣṭo hi yo dharmamadharmamupadarśayet || (msviv246)
satyaṃ kathaya bho rājan bhaviṣyasi yathā purā |
mṛṣā vadasi cedvyaktamadho yāsyasi caitika ||
ityevaṃ caitiko rājā karma kṛtvā sudāruṇam |
avīciṃ narakaṃ prāpto nirayaṃ pāpakarmaṇā ||
kiṃ manyadhve bhikṣavaḥ? yo'sau jyeṣṭhaḥ purohitaputraḥ ahameva sa tena kālena tena samayena; yo'sau caitiko rājā eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa mama vikrośato vacanamaśṛṇvannavīciṃ narakaṃ prāptaḥ; etarhyapyeṣa mamavikrośato vacanamaśṛṇvannavīciṃ narakaṃ prāptaḥ (a 521 )
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadatto hitamucyamāno vacanamaśṛṇvannavīciparāyaṇaḥ saṃvṛtta iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvanyeṣa mayā hitamucyamāno vacanamaśṛṇvannanayena vyasanamāpannaḥ; tacchrūyatām

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: