Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 318 - The story of the bull and the jackal

bhūtapūrvaṃ bhikṣavo'nyatasmin karvaṭake gṛhapatiḥ prativasati; tasya valīvardo lakṣaṇasaṃpannaḥ; tenāsau śramaṇabrāhmaṇān svajanānanāthakṛpaṇavanīpakān bhojayitvā yatheṣṭapracārī utsṛṣṭaḥ; so'pareṇa samayena itaścāmutaśca paribhraman kaluṣe magno'vasthitaḥ; tena sūryāstaṃgamanakālasamaye śrutaṃ; samanveṣamāṇastasya sakāśaṃ (msviv242) gataḥ; sa saṃlakṣayati: na śaknomi ahamadhunā samuddhartuṃ; śvaḥ prabhāte samuddhariṣyāmīti; vṛṣaḥ kathayati: mama purastātpāśaṃ sthāpayitvā gaccha; yadi śṛgāla āgamiṣyati tasyāhaṃ śṛṅge pāśaṃ kṣepsyāmīti; sa tasya (a 520 ) purastātpāśaṃ kṣiptvā prakrāntaḥ; yāvadrātrau śṛgāla āgataḥ; sa kathayati: ko'yaṃ bisānyutkhanati puṇḍarīkāni ceti; vṛṣaḥ kathayati: ahaṃ nimagnastiṣṭhāmīti; śṛgālaḥ saṃlakṣayati: bhakṣyo me pratyupasthita iti; sa tamabhidravitumārabdhaḥ; vṛṣaḥ kathayati: gaccha tvamasmātpradeśānmā anayena vyasanamāpatsyasa iti; tathāpyasau nivāryamāno'bhidravatyeva; sa vṛṣo gāthāṃ bhāṣate
nāhaṃ bisānyutkhanāmi puṇḍarīkāni nāpyaham |
sacedbhakṣitukāmo'si pṛṣṭhato gaccha bhakṣaya || iti |
śṛgālo bhakṣayāmīti pṛṣṭhato gataḥ; vṛṣeṇa śṛṅge pāśaḥ kṣiptaḥ; śṛgālo grīvāyāṃ baddhaḥ; ākāśe pralambhate; vṛṣo gāthāṃ bhāṣate
kiṃ naṭo nartako tvamuta śobhitadārakaḥ |
grāme vidarśyatāṃ śilpamaraṇye nāsti dāyakaḥ || iti | (i 267)
śṛgālo'pi gāthāṃ bhāṣate
nāhaṃ naṭo nartako nāpi śobhitadārakaḥ |
dattā śakeṇa me śreṇī brahmalokaṃ vrajāmyaham || iti | (msviv243)
bhūyo vṛṣo gāthāṃ bhāṣate
na śakro dadāti śreṇīṃ brahmalokaḥ kutastava |
baddho'si kūṭapāśena na te paśyāmi jīvitam || iti |
kiṃ manyadhve bhikṣavaḥ? yo'sau vṛṣaḥ ahameva sa tena kālena tena samayena; yo'sau śṛgāla eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa mama vacanamavacanīkṛtyānayena vyasanamāpannaḥ; etarhyapyeṣa mama vacanamavacanīkṛtyānena vyasanamāpannaḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: bhadanta devadatto bhagavato vacanamaśṛṇvannavīciparāyaṇaḥ saṃvṛtta iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvani eṣa mama vikrośato vacanamaśṛṇvannavīciparāyaṇaḥ saṃvṛttaḥ; tacchrūyatām

Like what you read? Consider supporting this website: