Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 318 - The story of the bull and the jackal

bhūtapūrvaṃ bhikṣavo'nyatasmin karvaṭake gṛhapatiḥ prativasati; tasya valīvardo lakṣaṇasaṃpannaḥ; tenāsau śramaṇabrāhmaṇān svajanānanāthakṛpaṇavanīpakān bhojayitvā yatheṣṭapracārī utsṛṣṭaḥ; so'pareṇa samayena itaścāmutaśca paribhraman kaluṣe magno'vasthitaḥ; tena sūryāstaṃgamanakālasamaye śrutaṃ; samanveṣamāṇastasya sakāśaṃ (msviv242) gataḥ; sa saṃlakṣayati: na śaknomi ahamadhunā samuddhartuṃ; śvaḥ prabhāte samuddhariṣyāmīti; vṛṣaḥ kathayati: mama purastātpāśaṃ sthāpayitvā gaccha; yadi śṛgāla āgamiṣyati tasyāhaṃ śṛṅge pāśaṃ kṣepsyāmīti; sa tasya (a 520 ) purastātpāśaṃ kṣiptvā prakrāntaḥ; yāvadrātrau śṛgāla āgataḥ; sa kathayati: ko'yaṃ bisānyutkhanati puṇḍarīkāni ceti; vṛṣaḥ kathayati: ahaṃ nimagnastiṣṭhāmīti; śṛgālaḥ saṃlakṣayati: bhakṣyo me pratyupasthita iti; sa tamabhidravitumārabdhaḥ; vṛṣaḥ kathayati: gaccha tvamasmātpradeśānmā anayena vyasanamāpatsyasa iti; tathāpyasau nivāryamāno'bhidravatyeva; sa vṛṣo gāthāṃ bhāṣate
nāhaṃ bisānyutkhanāmi puṇḍarīkāni nāpyaham |
sacedbhakṣitukāmo'si pṛṣṭhato gaccha bhakṣaya || iti |
śṛgālo bhakṣayāmīti pṛṣṭhato gataḥ; vṛṣeṇa śṛṅge pāśaḥ kṣiptaḥ; śṛgālo grīvāyāṃ baddhaḥ; ākāśe pralambhate; vṛṣo gāthāṃ bhāṣate
kiṃ naṭo nartako tvamuta śobhitadārakaḥ |
grāme vidarśyatāṃ śilpamaraṇye nāsti dāyakaḥ || iti | (i 267)
śṛgālo'pi gāthāṃ bhāṣate
nāhaṃ naṭo nartako nāpi śobhitadārakaḥ |
dattā śakeṇa me śreṇī brahmalokaṃ vrajāmyaham || iti | (msviv243)
bhūyo vṛṣo gāthāṃ bhāṣate
na śakro dadāti śreṇīṃ brahmalokaḥ kutastava |
baddho'si kūṭapāśena na te paśyāmi jīvitam || iti |
kiṃ manyadhve bhikṣavaḥ? yo'sau vṛṣaḥ ahameva sa tena kālena tena samayena; yo'sau śṛgāla eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa mama vacanamavacanīkṛtyānayena vyasanamāpannaḥ; etarhyapyeṣa mama vacanamavacanīkṛtyānena vyasanamāpannaḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: bhadanta devadatto bhagavato vacanamaśṛṇvannavīciparāyaṇaḥ saṃvṛtta iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvani eṣa mama vikrośato vacanamaśṛṇvannavīciparāyaṇaḥ saṃvṛttaḥ; tacchrūyatām

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: