Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 316 - Śāriputra and Maudgalyāyana visit in hell followers of Devadatta, Kokālika, etc., and Pūraṇa Kāśyapa

athāyuṣmantau śāriputramahāmaudgalyāyanau yena kokālikaprabhṛtyayastenopasaṃkrāntau; yāvatkokālikasya hi jihvā halaśatena dhāryate; brahmaṇā sabhāṃpatinā kokālika ucyate; kokālikābhiprasādya śāriputramaudgalyāyanayorbhikṣvorantike cittaṃ peśalayoḥ sabrahmacāribhirvatsalayoriti; evamukto kokālika āyuṣmantau śāriputramahāmaudgalyāyanau dṛṣṭvā kathayati: ihāpyetau pāpecchāvāgatāviti; vākpravyāharaṇakālasamanantarameva kokālikasya halasahareṇa jihvā pāṭayitumārabdhā; athāyuṣmantau śāriputramahāmaudgalyāyanāvakaraṇīyā hyete iti viditvā prakrāntau; yena pūrānaḥ kāśyapastenopasaṃkrāntau
atha pūraṇaḥ kāśyapa āyuṣmantoḥ śāriputramahāmaudgalyāyanayoḥ pādayornipatya kathayati: ārya śāriputra mayā mithyādharmadeśanayā mahājanakāyo vipralabdhaḥ; tasya me karmaṇo vipākena jihvāyāṃ paṃca halaśatāni vahanti; yathā yathā ca śrāvakā stūpakārān kurvanti tathā tathā tīvrataravedanāṃ vedayāmi; tadarhasi madīyāmavasthāṃ teṣāṃ nivedya nivārayituṃ: tasya stūpakāraṃ kariṣyatheti; tatheti pratijñāya āyuṣmantau śāriputramahāmaudgalyāyanau narakacārikāṃ (msviv240) caritvā ṛddhyā jambūdvīpamanuprāptā; tābhyāṃ bhagavato bhikṣūṇāṃ janakāsya devadattakokālikapūraṇaprabhṛtīnāṃ narakopapannānāmavasthā vistareṇa samākhyātā
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadatto bhagavato vacanamavacanīkṛtyāvīcau mahānarake (a 519 ) patita iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvani eṣa mama vacanamavacanīkṛtya anayena vyasanamāpannaḥ; tacchrūyatām (i 265)

Like what you read? Consider supporting this website: