Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 315 - Śāriputra and Maudgalyāyana descend to hell to visit and comfort Devadatta

ācaritaṃ śāriputramaudgalyāyanoḥ kālena kālaṃ narakacārikāṃ caritum; athāyuṣmān śāriputra āyuṣmantaṃ mahāmaudgalyāyanamidamavocad: āyuṣmanmahāmaudgalyāyana bhagavatā devadattaḥ pratyekabodhau vyākṛtaḥ; ehyāvāmavīciṃ mahānarakaṃ gatvā devadattamāśvāsayāva iti; athāyuṣmantau śāriputramahāmaudgalyāyanau (msviv237) avīciṃ mahānarakaṃ gatau; tatrāyuṣmān śāriputra āyuṣmantaṃ mahāmaudgalyāyanamāmantrayate: samanvāhara āyuṣmanmahāmaudgalyāyana nārakān satvāniti; āyuṣmānmahāmaudgalyāyanastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte musalamātrābhirdhārābhirvarṣitumārabdhaḥ; tadudakamavīcikābhirjvālābhirantarātparyādīyate; evamīṣāmātrābhirakṣamātrābhirdhārābhirvarṣitumārabdhaḥ; tadapyudakamantarātparyādīyate; tata āyuṣmān śāriputra (i 263) ādhimokṣikaṃ samādhiṃ samāpannaḥ; sarvaṃ tannarakamudakena plāvitam; āyuṣmatā mahāmaudgalyayenoktaṃ: yo devadattaḥ sa āgacchatviti; anekni devadattasahasrāṇyāgatāni; āyuṣmānmahāmaudgalyāyanaḥ kathayati: yo bhagavato bhrātā devadattaḥ sa āgacchatviti; atha devadatto yenāyuṣmantau śāriputramahāmaudgalyāyanau tenopasaṃkrāntaḥ; upasaṃkramyāyuṣmatoḥ śāriputramahāmaudgalyāyanayoḥ pādau nipatitaḥ; tābhyāmuktaḥ: asti te kaccitkāraṇānāṃ viśeṣa? iti; sa kathayati: tāvadāvīcikaiḥ satvaiḥ sādhāraṇatā sthitā evāstu mama; yāḥ prātipaudgalikā vartante tāḥ śṛṇu: (msviv238) ayasmayāḥ parvatā āgacchanti, ādīptāḥ pradīptāḥ saṃprajvalitā ekajvalībhūtāḥ; te māṃ tilavatpeṣayanti; ubhayato dantakaiḥ krakacairaṅgapratyaṅgāni pāṭyante; ayasmayairmudgarairādīptaiḥ pradīptaiḥ saṃprajvalitairekajvālībhūtairmuhurmuhuḥ śiraścūrṇyate; caturdiśaṃ hastina āgacchanti; te māṃ piṣṭavatpeṣayanti iti
āyuṣmantau śāriputramahāmaudgalyāyanau kathayataḥ: yastvaṃ devadatta kathayasi: ayasmayāḥ parvatā āgacchanti ādīptāḥ pradīptāḥ saṃprajvalitā ekajvalībhūtāḥ; te māṃ tilavatpeṣayantīti; tathā hi tvayā bhagavato vadhāya gṛdhrakūṭaparvatācchilā kṣiptā tasyaitatkarmaṇaḥ phalam
yatkathayasi: ubhayatodantakaiḥ krakacairādīptaiḥ pradīptaiḥ saṃprajvalitairekajvālībhūtairaṅgapratyaṅgāni pāṭyante iti; tathā hi tvayā bhagavataḥ śrāvakasaṃgho bhinnaḥ; tasyaitatkarmaṇaḥ phalam
yatkathayasi: ayasmayairmudgarairādīptaiḥ pradīptaiḥ saṃprajvalitairekajvālībhūtairmuhurmuhuḥ śiraścūrṇyate; tathā hi tvayā utpalavarṇā bhikṣuṇī arhantī khaṭaprahāreṇa praghātitā; tasyaitatkarmaṇaḥ phalam
yatkathayasi: caturdiśaṃ hastina āgacchanti; te māṃ piṣṭavatpeṣayanti iti; tathā hi tvayā bhagavato vadhāya dhanapālako hastināga utsṛṣṭaḥ; tasyaitatkarmaṇaḥ phalam
api tu vyākṛtastvaṃ bhagavatā: kimiti bhadanta śāriputra? pratisaṃhṛtāni bhikṣavo devadattena kuśalamūlāni; kalpamavīcau (msviv239) mahānarake sthitvāsthimān pratyekabuddho bhaviṣyatīti; sa kathayati (i 264) bhadanta śāriputra yadyevamutsahe ahamekapārśvenāvīcau mahānarake sthātumiti

Like what you read? Consider supporting this website: