Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 308 - The story of the old sheep

bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati; tasya eḍakānāṃ vargaḥ; taṃcrāraṇāya eḍakapālo grāmādbahirnirgataḥ; tataścārayitva sūryasyāstaṃgamanakālasamaye karvaṭakaṃ praveśitumārabdhaḥ; tatrānyatarā jīrṇeḍikā pṛṣṭhato'valambamānā; vṛko gacchati; tāvadvṛkeṇa gṛhītā; kathayati
(msviv228) kaccitte mātula kṣemaṃ sukhaṃ kaccinnu mātula |
ekaḥ kaccidaraṇye'smin sukhaṃ vindasi mātula || iti |
so'pi kathayati
marditvā mama lāṅgūlaṃ khosayitvā ca vāladhim |
atha mātulavādena kutra mokṣyase eḍake || iti |
eḍakā punarāha
pṛṣṭhatastava lāṅgūlaṃ purato hyāgatā aham |
atha kenābhyupāyena lāṅgūlaṃ marditaṃ mayā || iti |
vṛko bhūyaḥ kathayat
catvāra ime dvīpāḥ sasamudrāḥ saparvatāḥ |
sarveṣu mama lāṅgūlamatha kena tvamāgatā || iti | (i 256)
eḍikā prāha
pūrvameva mayā bhadra jñātīnāmantikācchrutam |
sarvatra tava lāṅgūlamākāśenāhamāgatā || iti |
vṛkaḥ prāha
ākāśena patantyā vai tvayā me ajareḍike |
trāsito mṛgasaṃgho'sau yo me bhakṣya upāgataḥ || iti |
evaṃ tasyāḥ pralapantyā utpatya pāpakarmaṇā |
eḍikāyāḥ śiraḥ chinnaṃ hatvā māṃśaṃ ca bhakṣitam ||*<>*
bhagavānāha: kiṃ manyadhve bhikṣavo yo'sau vṛkaḥ eṣa eva sa devadattastena kālena tena samayena; sājareḍikā eṣaiva (msviv229) utpalavarṇā tena kālena tena samayena; tadāpyeṣā karuṇakaruṇaṃ vilapanti praghātitā; etarhyapyeṣā karuṇakaruṇaṃ vipralapanti praghātitā

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: