Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 307 - Devadatta, no more admitted into the palace, strucks the bhikṣuṇī Utpalavarṇā, who shortly after dies

yāvadapareṇa samayena devadatto rājño'jātaśatrorgṛhaṃ praveṣṭumārabdho dauvārikeṇābhihitaḥ: tiṣṭha pravekṣyasīti; kiṃ kāraṇaṃ? devājñā dattā: adyāgreṇāhaṃ bhagavataḥ śrāvako bhagavantaṃ śaraṇaṃ gataḥ; adyāgreṇānāvṛtaṃ dvāraṃ bhagavataḥ śrāvakāṇāṃ bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānām; āvṛtaṃ tu devadattasya devadattaśrāvakāṇāmevadattaśrāvikāṇāṃ ceti; sa ca dvāre vidhāritastiṣṭhati; utpalavarṇā ca bhikṣuṇī piṇḍapātamādāya rājakulānniṣkrāmati; devadattasyaitadabhavad; asyā muṇḍikāyāḥ śrāmaṇikāyā etatkarma; anayā rājājātaśatruḥ sāntaḥpurakumārāmatyo bhinno yena me īdṛśī samavastheti viditvotpalavarṇāmidamavocat: kiṃ mayā tavāparāddhaṃ yena tvayā mama bhaikṣākakulaṃ durīkṛtamiti; sa tāṃ praghātayitumārabdhāḥ; praghātyamānā karuṇadīnavilapitairakṣarair(msviv227) uvāca: ārya śāntaṃ kimahameva kariṣye? tvaṃ tāvadbhagavato punaḥ śākyakulātpravrajitaḥ; nāhamevaṃ karomi kṣamasveti; tathāpyucyamānena devadattena tasyāḥ śirasi khaṭaprahāro dattaḥ; maraṇavedanābhyāhatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjya vīryamavalambya bhikṣuṇīvarṣakaṃ gatā; bhikṣuṇyastāṃ tathāvidhāṃ dṛṣṭvā kathayanti: aho ārye kimidamiti; kathayati: bhaginyaḥ (a 516 ) sarvasaṃskārā anityāḥ; sarvadharmā anātmānaḥ; śāntaṃ nirvāṇaṃ; yuṣmābhiḥ kuśaleṣu dharmeṣvapramādaḥ karaṇīyaḥ; devadattena (i 255) tṛtīyamānataryaṃ kṛtaṃ; parinirvāsyāmīti; tato'sau bhikṣuṇīsaṃghasya purastādvicitrāṇi prātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtā
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadattenotpalavarṇā bhikṣuṇī karuṇakaruṇaṃ vipralapanti khaṭaprahāreṇa praghātitā iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvanyasyāḥ karuṇakaruṇaṃ vipralapantyā hatvā māṃsaṃ bhakṣitaṃ; tacchrūyatām

Like what you read? Consider supporting this website: