Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 303 - Buddha's reply

33. tena hi mahārāja tvāmeva prakṣyāmi; yathā te kṣamate tathaivaṃ vyākuru; tadyathā mahārāja iha te dāsaḥ syātpreṣyo nirdeśyo bhujiṣyaḥ nayenakāmaṃgamaḥ; sa tvāṃ paśyedupariprāsādatalagataṃ paṃcabhiḥ kāmaguṇaiḥ samarpitaṃ samanvaṅgībhūtaṃ niṣpuruṣeṇa tūryeṇa krīḍantaṃ ramamāṇaṃ paricārayantaṃ; dṛṣṭvā ca punarasyaivaṃ syād: rājā māgadhaḥ ajātaśatrurvaidehīputraḥ puruṣaḥ; ahamapi puruṣaḥ; nānyatra rājā māgadhaḥ ajātaśatrur(i 228) vaidehīputraḥ pūrvaṃ kṛtatvātpuṇyānāmupacitatvādetarhyupariprāsādatalagataḥ niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayti; yannvahaṃ kaṃcideva kuśalaṃ dharmaṃ samādāya varteya; kaṃ punarahaṃ kuśalaṃ dharmaṃ samādāya varteya? yannvahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyamiti sa idaṃ pratisaṅkhyāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajati; yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativirato bhavati; adattādānamabrahmacaryaṃ mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpamabhidhyāvyāpādaṃ mithyādṛṣṭiṃ prahāya mithyādṛṣṭeḥ prativirataḥ syāt; tena enaṃ paśyeyustava pauruṣeyāḥ jānapadā anvāhiṇḍamānāḥ; dṛṣṭvā ca punareṣāmevaṃ syād: ayaṃ sa rājño māgadhasya ajātaśatrorvaidehīputrasya dāsaḥ preṣyo nirdeśyo bhujiṣyaḥ nayenakāmaṃgamaḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; sa yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativirato bhavati; adattādānamabrahmacaryaṃ mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpamabhidhyāvyāpādaṃ mithyādṛṣṭiṃ prahāya mithyādṛṣṭeḥ prativirato bhavati samyagdṛṣṭikaḥ; yannu vayaṃ rājño gatvā ārocayema iti; te tavāgamya ārocayeyuḥ yatkhalu deva jānīyāḥ yo'sau devasya dāsaḥ preṣyo nirdeśyo bhujiṣyaḥ nayenakāmaṃgamaḥ sa keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā (a 507 ) agārādanagārikāṃ pravrajitaḥ; sa yāvajjīvaṃ prahāya prāṇātipātaṃ prāṇātipātātprativirataḥ; adattādānamabrahmacaryaṃ mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpamabhidhyāvyāpādaṃ mithyādṛṣṭiṃ prahāya samyagdṛṣṭikaḥ iti; tatkiṃ manyase mahārāja api nu tvamevaṃ vadeḥ? gacchantu bhavantaḥ; taṃ puruṣamānayantu; punarapi me dāso bhaviṣyati preṣyo nirdeśyo bhujiṣyaḥ nayenakāmaṃgamaḥ iti
34. no bhadanta; nānyatra ahaṃ darśanāyāsya upasaṃkrameyaṃ; yacca me pūrvamabhivādanavandanapratyutthānāñjalisāmīcīkarma akārṣīttadahameva tasya kuryāṃ; yāvajjīvaṃ cainaṃ pravārayeyaṃ yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ (i 229)
tatkiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ bhavati; sāndṛṣṭikaṃ śrāmaṇyaphalam
tathyaṃ bhadanta; evaṃ darśitaṃ bhagavatā sāndṛṣṭikaṃ śrāmaṇyaphalam
35. tadyathā mahārāja iha te syātkarṣako gṛhapatiḥ ādāyakaḥ poṣako rājakośasaṃvardhakaḥ; sa tvāṃ paśyedupariprāsādatalagataṃ paṃcabhiḥ kāmaguṇaiḥ samarpitaṃ samanvaṅgībhūtaṃ niṣpuruṣeṇa tūryeṇa krīḍantaṃ ramamāṇaṃ paricārayantaṃ; dṛṣṭvā ca punarasya evaṃ syād: ayaṃ rājā māgadhaḥ ajātaśatrurvaidehīputraḥ puruṣaḥ; ahamapi puruṣaḥ; nānyatra rājā māgadhaḥ ajātaśatrurvaidehīputraḥ pūrvaṃ kṛtatvātpuṇyānāmupacitatvādetarhyupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayti; yannvahaṃ kaṃcideva kuśalaṃ dharmaṃ samādāya varteya; kaṃ punarahaṃ kuśalaṃ dharmaṃ samādāya varteya? yannvahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyamiti sa idaṃ pratisaṅkhyāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajati; yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativirato bhavati; adattādānamabrahmacaryaṃ mṛṣāvādaṃ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpamabhidhyāvyāpādaṃ mithyādṛṣṭiṃ prahāya mithyādṛṣṭeḥ prativirataḥ syāt; tena enaṃ paśyeyustava pauruṣeyāḥ jānapadāḥ anvāhiṇḍamānāḥ; dṛṣṭvā ca punareṣāmevaṃ syād: ayaṃ sa rājño māgadhasya ajātaśatrorvaidehīputrasya karṣako gṛhapatiḥ ādāyakaḥ poṣakaḥ rājakośasaṃvardhakaḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; sa yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativirataḥ; adattādānamabrahmacaryaṃ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpamabhidhyāvyāpādaṃ mithyādṛṣṭiṃ prahāya mithyādṛṣṭeḥ prativirato bhavati samyagdṛṣṭikaḥ; yannu vayaṃ rājño gatvā ārocayema iti; te tavāgamya ārocayeyuḥ yatkhalu deva jānīyāḥ yo'sau devasya karṣako gṛhapatiḥ ādāyakaḥ poṣakaḥ rājakośasaṃvardhakaḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; sa yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativirataḥ; adattādānamabrahmacaryaṃ paiśunyaṃ pāruṣyaṃ saṃbhinnapralāpamabhidhyāvyāpādaṃ mithyādṛṣṭiṃ prahāya mithyādṛṣṭeḥ prativirato bhavati samyagdṛṣṭikaḥ iti; tatkiṃ manyase mahārāja api nu tvamevaṃ vadeḥ? gacchantu bhavantaḥ; taṃ puruṣamānayantu; punarapi me (i 230) karṣako bhaviṣyati ādāyakaḥ poṣakaḥ (a 508 ) rājakośasaṃvardhakaḥ iti
36. no bhadanta; nānyatra ahamevāsya darśanāyopasaṃkrameyaṃ; yacca me pūrvamabhivādanavandanapratyutthānāñjalisāmīcīkarma akārṣīttadahamevāsya kuryāṃ; yāvajjīvaṃ cainaṃ pravārayeyaṃ yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ
tatkiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
tathyaṃ bhadanta; evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
37. iha mahārāja śāstā loka utpadyate tathāgato'rhan samyaksaṃbuddhaḥ vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān; sa dharmaṃ deśayati, ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ; brahmacaryaṃ praśāsayati; taṃ dharmaṃ śṛṇoti gṛhapatirvā gṛhapatiputro ; sa taṃ dharmaṃ śrutvā śāstuḥ triṣu sthāneṣu viśuddhiṃ samanveṣate yaduta lobhadharme dveṣadharme mohadharme: kiṃ nvastyasyāyuṣmataḥ sa lobhaḥ aprahīṇaḥ aparijñātaḥ anirodhitaḥ avāntīkṛtaḥ yena lobhenābhibhūtaḥ paryāttacitto'jānaka eva san jānako'smīti vadedapaśyaka eva san paśyako'smīti vadet; parān tathā tathā pratipādayedyatteṣāṃ syāddīrgharātramanarthāya ahitāya duḥkhāya; āhosvinnāstyasyāyuṣmataḥ sa lobhaḥ aprahīṇaḥ aparijñātaḥ anirodhitaḥ avāntīkṛtaḥ yena lobhenābhibhūtaḥ paryāttacitto'jānaka eva san jānako'smīti vadedapaśyaka eva san paśyako'smīti vadet; parān tathā tathā pratipādayedyatteṣāṃ syāddīrgharātramanarthāya ahitāya duḥkhāya; tasyaivaṃ bhavati; nāstyāyuṣmataḥ sa lobhaḥ aprahīṇaḥ aparijñātaḥ anirodhitaḥ avāntīkṛtaḥ yena lobhenābhibhūtaḥ paryāttacitto'jānaka eva san jānako'smīti vadedapaśyaka eva san paśyako'smīti vadet; parān tathā tathā pratipādayedyatteṣāṃ syāddīrgharātramanarthāya ahitāya duḥkhāya; tatkasya hetoḥ? te hyasyāyuṣmataḥ kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārāḥ (i 231) alubdhasya; ayaṃ ca eṣa dharmaṃ bhāṣate saṃkṣiptena vistareṇa ; śānto'sya dharmaḥ praṇītaḥ gambhīro gambhīrāvabhāsaḥ, durdṛśaḥ duranubodhaḥ atarkyaḥ atarkyāvacaraḥ sūkṣmanipuṇapaṇḍitavijñavedanīyaḥ; sa cānenāyuṣmatā na sukaramājñātuṃ yathāpitadekāntalubdhena; alubdho'yamāyuṣmān; nāyamāyuṣmān lubdhaḥ; yadā cainamasmin prathame lobhadharme viśuddhiṃ samanupaśyati; athainamuttare samanveṣate, dvitīye dveṣadharme tṛtīye mohadharme; kiṃ nvasyāyuṣmataḥ sa mohaḥ aprahīṇaḥ aparijñātaḥ anirodhitaḥ avāntīkṛtaḥ yena mohenābhibhūtaḥ paryāttacittaḥ ajānaka eva san jānako'smīti vadedapaśyaka eva san paśyako'smīti vadet; parān tathā tathā pratipādayedyatteṣāṃ syāddīrgharātramanarthāya (a 508 ) ahitāya duḥkhāya; āhosvinnāstyasyāyuṣmataḥ sa mohaḥ aprahīṇaḥ aparijñātaḥ anirodhitaḥ avāntīkṛtaḥ yena mohenābhibhūtaḥ paryāttacittaḥ ajānaka san jānako'smīti vadedapaśyaka eva san paśyako'smīti vadet; parān tathā tathā pratipādayedyatteṣāṃ syāddīrgharātramanarthāya ahitāya duḥkhāya; tasyaivaṃ bhavati; nāstyasyāyuṣmataḥ sa mohaḥ aprahīṇaḥ aparijñātaḥ anirodhitaḥ avāntīkṛtaḥ yena mohenābhibhūtaḥ paryāttacittaḥ ajānaka eva san jānako'smīti vadedapaśyaka eva san paśyako'smīti vadet; parān tathā tathā pratipādayedyatteṣāṃ syāddīrgharātramanarthāya ahitāya duḥkhāya; tatkasya hetoḥ? te hyasyāyuṣmataḥ kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārāḥ amūḍhasya; ayaṃ caiṣa dharmaṃ bhāṣate samkṣiptena vistareṇa ; śānto'sya dharmaḥ praṇītaḥ gambhīraḥ gambhīrāvabhāsaḥ, durdṛśo duranubodhaḥ atarkyaḥ atarkyāvacaraḥ sūkṣmanipuṇapaṇḍitavijñavedanīyaḥ; sa cānena āyuṣmatā na sukaramājñātuṃ yathāpitadekāntamudhena; amūḍho'yamāyuṣmān; nāyamāyuṣmānmūḍhaḥ; yadā cainamasmin tṛtīye mohadharme viśuddhiṃ samanupaśyati; athātra ākāravatīṃ śraddhāmabhinivedayati; śraddhājātaḥ idaṃ pratisaṃśikṣate; saṃbādho gṛhāvāsaḥ rajasāmāvāsaḥ;
abhyavakāśaṃ ca pravrajyā; tadidaṃ na sukaraṃ gṛhiṇā agāramadhyāvasatā ekāntaśaṅkhalikhitaṃ, yāvajjīvaṃ kevalaṃ (i 232) paripūrṇaṃ pariśuddhaṃ paryavadātaṃ; brahmacaryaṃ carituṃ; yannvahaṃ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyaṃ; sa idaṃ pratisaṅkhyāya prabhūtaṃ alpaṃ dhanaskandhaṃ prahāya prabhūtaṃ alpaṃ jñātiparivartitaṃ prahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajati sa evaṃ pravrajitaḥ san śīlavān viharati; prātimokṣasaṃvarasamvṛtaḥ ācāragocarasaṃpannaḥ aṇumātreṣvavadyeṣu bhayadarśī samādāpayati, śikṣate śikṣāpadeṣu; sa prāṇātipātaṃ prahāya prāṇātipātātprativirato bhavati; nyastadaṇḍaḥ nyastaśastraḥ lajjī dayāvān sarvasatvaprāṇibhūteṣvantataḥ kuntapipīlakaprāṇinamupādāya prāṇātipātātprativirato bhavati
38. sa adattādānaṃ prahāya adattādānātprativirato bhavati; dattādāyī dattarataḥ dattatyaktamuktapratikāṅkṣī astenamalolupaṃ śuddhaṃ śucimātmānaṃ pariharananavadyamadattādānātprativirato (a 509 ) bhavati; sa abrahmacaryaṃ prahāya abrahmacaryātprativirato bhavati; brahmacārī kucaryāvirataḥ, śuddhaḥ śuciḥ nirāmagandhaḥ, virato maithunādapeto grāmyadharmādabrahmacaryātprativirato bhavati
39. sa mṛṣāvādaṃ prahāya mṛṣāvādātprativirato bhavati; satyavādī satyarataḥ śraddhitaḥ pratyayitaḥ stheyaḥ avisaṃvādako lokasya mṛṣāvādātprativirato bhavati; sa na eṣāṃ śrutvā teṣāmārocayati, teṣāṃ bhedāya; teṣāṃ śrutvā naiṣāmārocayati eṣāṃ bhedāya iti; bhinnānāṃ sandhātā bhavati; samagrāṇāṃ cānupradātā; samagrārāmaḥ samagrarataḥ samagrakaraṇīṃ vācaṃ bhāṣate; paiśunyātprativirato bhavati; pāruṣyaṃ prahāya pāruṣyātprativirato bhavati; sa iyaṃ vāgbādhakā; karkaśā parakaṭukā parābhiṣaṅgiṇī bahujanāniṣṭā bahujanākāntā bahujanāpriyā bahujanāmanāpā asamāhitā asamādhisaṃvartanīyā ityevaṃrūpaṃ vācaṃ prahāya yeyaṃ vāgnelā, karṇamukhahṛdayaṃgamā premaṇīyā paurī valguvispaṣṭā vijñeyā aniśritā apratikūlā aparyādattā bahujaneṣṭā bahujanakāntā bahujanapriyā bahujanamanāpā samāhitā samādhisaṃvartanī ityevaṃrūpaṃ (i 233) vācaṃ bhāṣate; pāruṣyātprativirato bhavati, sa ca bhavati kālavādī bhūtavādī tatvavādī arthavādī dharmavādī niśāmyavādī; niśāmyavatīṃ vācaṃ bhāṣate kāle na viprakīrṇāṃ sāvadānāṃ sopadeśāṃ dharmyāmarthopasaṃhitāṃ; saṃbhinnapralāpātprativirato bhavati
40. ॰॰॰ sa vadhabandhanachedanatāḍanaparāmarśaṃ prahāya vadhabandhanachedanatāḍanaparāmarśātprativirato bhavati ālokasahāgāraśayyāṃ prahāya ālokasahāgāraśayyātaḥ prativirato bhavati, sa kṣetravastugṛhavastvāpaṇavastuparigrahaṃ prahāya kṣetravastugṛhavastvāpaṇavastuparigrahātprativirato bhavati; hastyaśvagaveḍakakukkuṭasūkarapratigrahaṃ prahāya hastyaśvagaveḍakakukkuṭasūkarapratigrahātprativirato bhavati; sa dāsīdāsakarmakarapauruṣeyapratigrahaṃ prahāya dāsīdāsakarmakarapauruṣeyapratigrahātprativirato bhavati; sa strīpuruṣadārakadārikāpratigrahaṃ prahāya strīpuruṣadārakadārikāpratigrahātprativirato bhavati; sa jātarūparajatapratigrahaṃ prahāya jātarūparajatapratigrahātprativirato bhavati; āmadhānyapratigrahaṃ prahāya āmadhānyapratigrahātprativirato bhavati; sa ekabhaktiko bhavati; sa rātryuparataḥ; viratotkālabhojanaḥ kālacārī kālacaryāyogamanuyuktaḥ; sa kāyapārihārikeṇa cīvareṇa tuṣṭo bhavati saṃtuṣṭaḥ; kukṣipāripūrikeṇa (a 509 ) piṇḍapātikena tuṣṭo bhavati saṃtuṣṭo; yena yena prakrāmati sapātracīvaraḥ prakrāmati; tadyathā pakṣī śakunako yena yenoḍḍayate sapakṣaḥ sapalāśaḥ uḍḍayate; evameva sa kāyapārihārikeṇa cīvareṇa tuṣṭaḥ (i 234) saṃtuṣṭaḥ kukṣipāripūrikeṇa piṇḍapātena tuṣṭaḥ saṃtuṣṭaḥ yena yena prakrāmati sapātracīvaraḥ prakrāmati
41 yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhabījagrāmabhūtagrāmasamārambhānuyogamanuyuktā viharanti; tadyathā mūlabīje skandhabīje agrabīje sphuṭabīje bījabīje eva paṃcame ityapyevaṃrūpātśramaṇo vividhabījagrāmabhūtagrāmasamārambhānuyogātprativirato bhavati
42. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhasannidhisamārambhānuyogamanuyuktā viharanti; tadyathā annasannidhau pānasannidhau vastrasannidhau gandhasannidhau mālyasannidhau patrasannidhau puṣpasannidhau phalasannidhau ityapyevaṃrūpādvividhasannidhisamārambhānuyogātprativirato bhavati
43. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya uccaśayanamahāśayanasamārambhānuyogamanuyuktā viharanti; tadyathā āsandyāṃ paryaṅke paṭṭikāyāṃ goṇikāyāṃ tūlikāyāṃ bṛhatikāyāṃ citrikāyāṃ paṭalikāyāṃ hastyāstaraṇe aśvāstaraṇe ekāntarome uccarome adhorome skandharome kāliṅgaprāvaraṇe pratyāstaraṇe sottarocchadanapaṭe ubhayāntalohitopadhāne ityapyevaṃrūpātśramaṇaḥ uccaśayanamahāśayanasamārambhānuyogātprativirato bhavati
44. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhamaṇḍanasamārambhānuyogamanuyuktā viharanti; tadyathā utsadane snapane parimardane mālāgandhavilepane varṇasaṃdhāraṇe nakhalikhane dantaparimarjane mukhālepane mukhādarśe śikhābandhe nāḍe daṇḍe chatre khaḍge vālavyajane citre copānahau ahatāni ca vastrāṇi navāni dīrghadaśāni (i 235) dhāraṇajātīyāni bhavanti ityapyevaṃrūpātśramaṇo vividhamaṇḍanasamārambhānuyogātprativirato bhavati
45. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhadarśanasamārambhānuyogamanuyuktā viharanti; tadyathā hastiyuddhe aśvayuddhe rathayuddhe pattiyuddhe yaṣṭiyuddhe muṣṭiyuddhe ṛṣabhayuddhe mahiṣayuddhe ajayuddhe miṇḍhakayuddhe kukkuṭayuddhe vartakayuddhe lāvakayuddhe kukkuṭavartakalāvakayuddhe strīyuddhe puruṣayuddhe dārakayuddhe dārikayuddhe aṭṭālavaṃśe śobhitanagare utsantikāyāṃ dhvajāgre balagre vyūḍhe senikādarśane mahāsamājaṃ draṣṭumicchanti eke ityapyevaṃrūpāt(a 510 ) śramaṇo vividhadarśanasamārambhānuyogātprativirato bhavati
46. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhaśabdaśravaṇasamārambhānuyogamanuyuktā viharanti; tadyathā hastiśabde aśvaśabde rathaśabde śaṅkhaśabde paṭahaśabde āḍambaraśabde bherīśabde nṛttaśabde gītaśabde vāditraśabde vācakaśabde acchaṭāśabde pāṇisvare kumbhatūṇīre kavatīkāveye citrākṣare citrapadavyañjane lokāyatapratisaṅghuṣṭe ākhyāyikāyāṃ śrotumicchanti eke ityapyevaṃrūpātvividhaśabdaśravaṇasamārambhānuyogātprativirato bhavati
47. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhākṣakavañcakadyūtasamārambhānuyogamanuyuktā (i 236) viharanti; tadyathā aṣṭāpade daśapade ākarṣaṇe pare ghaṭike cale muṣkale akṣavaṅkānucarite śalākāhaste yathāpi prayojayanti eke ityapyevaṃrūpātśramaṇo vañcakadyūtasamārambhānuyogātprativirato bhavati
48. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhakathāsāmarambhānuyogamanuyuktā viharanti; tadyathā rājakathāyāṃ corakathāyaṃ yuddhakathāyamannakathāyāṃ pānakathāyāṃ vastrakathāyāṃ vīthīkathāyāṃ veśyakathāyāṃ kumārikākhyānakathāyāṃ samudrākhyānakathāyāṃ lokākhyānakathāyāṃ janapadamahāmātrākhyānakathāyāmityapyevaṃrūpātśramaṇo vividhakathāsamārambhānuyogātprativirato bhavati
49. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya vividhavigṛhyakathāsāmārambhānuyogamanuyuktā viharanti; tadyathā na tvamenaṃ dharmavinayamājānāsi; ahamenaṃ dharmavinayamājānāmi; yathā anvahamenaṃ dharmavinayamājānāmi; yathā nānvahamenaṃ dharmavinayamājānāsi; yuktaṃ mama; ayuktaṃ tava; sahitaṃ mama; asahitaṃ tava; pūrvaṃ vacanīyaṃ paścādavocat; paścādvacanīyaṃ pūrvamavocat; atitūrṇaṃ te parāmṛṣṭam; āropitaste vādaḥ vādārthāya; apahara vādaṃ vādavipramokṣāya; gṛhīto'si nirveṭhaya; saceduttaraṃ prajānāsi brūhi pṛṣṭaḥ ityapyevaṃrūpātśramaṇo vividhavigṛhyakathāsamārambhānuyogātprativirato bhavati
50. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya dūtagamanasaṃpreṣaṇamithyājīvena jīvikāṃ kalpayanti (i 237) te rājñāṃ rājāmātyāṇāṃ brāhmaṇānāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānāṃ mitaupau ॰॰॰ iha āhvaya amutra preṣaya iha preṣaya amutra āhvaya ityapyevaṃrūpātśramaṇo dūtagamanasaṃpreṣaṇamithyājīvātprativirato bhavati
51. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya kuhakāśca bhavanti lapakāśca naimittikāśca naiṣpeṣikāśca lābhena lābhaṃ niścikīrṣante (a 510 ) te kuhanalapananaimittikanaiṣpeṣikalābhena lābhaniścikīrṣakatvena jīvikāṃ kalpayanti ityapyevaṃrūpātśramaṇo vividhakuhananlapananaimittikanaiṣpeṣikalābhena lābhaniścikīrṣaṇātprativirato bhavati
52. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā utpāte vraṇalakṣaṇe svapnalakṣaṇe agnidagdhe dakaspṛṣṭe mūṣikacchinne āveśane svaravicaye sarvabhūtarute aṅgavidyāyāṃ vāstuvidyāyāṃ śukavidyāyāṃ śakunavidyāyāṃ prayojayanti eke ityapyevaṃrūpātśramaṇaḥ tiryagvidyāmithyājīvātprativirato bhavati
53. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā nakṣatrāṇāṃ saṃprayoge muhūrtānāmabhyutthāne śavaparīkṣāyāṃ patrakarmaṇi śāntikarmaṇi bhūtakarmaṇi puṣṭikarmaṇi praṇidhikarmaṇi lipikarmaṇi gaṇane nyasane saṅkhyāyāṃ mudrāyāṃ (i 238) mārgadarśavidyāyāṃ prayojayanti eke ityapyevaṃrūpātśramaṇaḥ tiryagvidyāmithyājīvātprativirato bhavati
54. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā cikitsāyāṃ mūlabhaiṣajye añjanānupradāne ॰॰॰ nuprādāne rasānupradāne strīcikitsāyāṃ puruṣacikitsāyāṃ kumāracikitsāyāṃ kumārikācikitsāyāmoṣadhīrvā prayojayanti ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
55. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā maṇilakṣaṇe daṇḍalakṣaṇe asilakṣaṇe iṣulakṣaṇe āyudhalakṣaṇe hastilakṣaṇe aśvalakṣaṇe ṛṣabhalakṣaṇe mahiṣalakṣaṇe ajalakṣaṇe miṇḍhakalakṣaṇe avilakṣaṇe kukkuṭalakṣaṇe vartakalakṣaṇe ॰॰॰ lakṣaṇe strīlakṣaṇe puruṣalakṣaṇe kumāralakṣaṇe kumārikālakṣaṇe alpāyurlakṣaṇe dīrghāyurlakṣaṇe alpabhāgalakṣaṇe mahābhāgalakṣaṇe alpapuṇyalakṣaṇe mahāpuṇyalakṣaṇe alpeśākhyalakṣaṇe maheśākhyalakṣaṇe āryalakṣaṇe dāsalakṣaṇe ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
56. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā ājavane javane ūrdhvavirecane adhovirecane nastekarmaṇi (?) dhūmapāne svedaparikarmaṇi āmādhyāśaye pakvādhyāśaye ॰॰॰ piṭakādhyāśaye cakre vāyasamaṇḍale hanusaṃhanane jihvānikṛntane vetāḍārdhavetādaṃ prayojayanti (i 239) eke ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
57. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena (a 511 ) jīvikāṃ kalpayanti; tadyathā vahane āvāhane vivāhane āmohane saṃmohane uccāṭane māraṇe sukhakaraṇe duḥkhakaraṇe darbhahome tilahome taṇḍulahome dhanahome dhānyahome mudgahome māṣahome dravyahome agnihome ādityopasthāne nakṣatropasthāne devatopasthāne mahāprasthānaṃ prayojayanti eke ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
58. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā bhayaṃ bhaviṣyati kṣemaṃ bhaviṣyati durbhikṣaṃ bhaviṣyati subhikṣaṃ bhaviṣyati durvṛṣṭirbhaviṣyati suvṛṣṭirbhaviṣyati ītirbhaviṣyati anītirbhaviṣyati ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
59. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā abhyantarāṇāṃ rājñāṃ jayo bhaviṣyati bāhyakānāṃ parājayaḥ bāhyakānāṃ rājñāṃ jayo bhaviṣyati ābhyantarāṇāṃ parājayaḥ ābhyantarāṇāṃ rājñāmapayānaṃ bhaviṣyati bāhyakānāṃ niryāṇaṃ bāhyakānāmapayānaṃ bhaviṣyati ābhyantarāṇāṃ niryāṇamityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
60. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā evaṃvirūpau pathā sūryācandramasau gacchataḥ evaṃvirūpāvutpathā sūryācandramasau gacchataḥ evaṃvirūpakā pathā sūryācandragrahāḥ (i 240) ulkāpātāḥ diśodāhāḥ antarikṣe devadundubhayaḥ atinadanti utpathā sūryācandragrahāḥ ulkāpātāḥ diśodāhāḥ antarikṣe devadundubhayaḥ atinadanti; anayorvā sūryācandramasorevaṃmahardhikayorevaṃmahānubhāvayorudgamanāgamanasaṃkleśavyavadānavyavasthānaviśuddhirna prajñāyate yaduta pathā apyutpathāpi ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
61. yathāpitanmahārāja eke śramaṇabrāhmaṇāḥ śraddhādeyaṃ paribhujya tiryagvidyāmithyājīvena jīvikāṃ kalpayanti; tadyathā evaṃvipākau pathā sūryācandramasau gacchataḥ evaṃvipākāvutpathā sūryācandramasau gacchataḥ evaṃvipākāḥ pathā sūryagrahaḥ candragrahaḥ ulkāpātāḥ diśodāhāḥ antarikṣe devadundubhayo atinadanti evaṃvipākā utpathā sūryagrahaścandragrahaḥ ulkāpātāḥ diśodāhāḥ antarikṣe devadundubhayo'tinadanti; anayorvā sūryācandramasorevaṃmahardhikayorevaṃmahānubhāvayorudgamanāgamanasaṃkleśavyavadānavyavasthānaviśuddhirna prajñāyate yaduta pathā apyutpathāpi ityapyevaṃrūpātśramaṇastiryagvidyāmithyājīvātprativirato bhavati
62. so'nena āryeṇa śīlaskandhena samanvāgataḥ adhyātmamanavadyasukhaṃ prativedayate; sa indriyairguptadvāro bhavati; nipakasmṛtirguptasmṛtimānasaḥ (a 511 ) sahāvasthāvacārakaḥ; sa cakṣuṣo rūpāṇi dṛṣṭvā na nimittagrāhī bhavati; nānuvyañjanagrāhī; yato'dhikaraṇameva cakṣurindriyeṇa asaṃvarasaṃvṛtasya viharataḥ abhidhyādaurmanasye loke pāpakā akuśalā dharmāścittamanusravanti; teṣāṃ saṃvarāya pratipadyate; rakṣati cakṣurindriyaṃ; cakṣurindriyeṇa saṃvaramāpadyate; śrotrendriyeṇa śabdān ghrāṇendriyeṇa gandhān jihvayā rasān kāyena spraṣṭavyāni manasā dharmān vijñāya na nimittagrāhī nānuvyañjanagrāhī; yato'dhikaraṇameva manaindriyāsaṃvarasaṃvṛtasya viharataḥ abhidhyādaurmanasye loke pāpakā akuśalā dharmāścittamanusravanti; teṣāṃ saṃvarāya pratipadyate; rakṣati manaindriyaṃ; manaindriyeṇa saṃvaraṃ pratipadyate (i 241)
63. so'nena āryeṇa śīlaskandhena samanvāgataḥ anayā ca indriyaguptadvāratayā adhyātmamanavadyasukhaṃ saṃvedayate; so'tikramapratikrame saṃprajānavihārī bhavati; ālokitavyavalokite samiñjitaprasārite saṃghāṭīpātracīvaradhāraṇe gate sthite niṣaṇṇe śayite jāgarite bhāṣite tūṣṇīṃbhāve nidrāklamaprativinodane saṃprajānavihārī bhavati; so'nena āryeṇa śīlaskandhena samanvāgataḥ anayā ca indriyaguptadvāratayā anena ca parameṇa smṛtisaṃprajanyena samanvāgataḥ adhyātmamavyābādhasukhaṃ pratisaṃvedayate; so'nena āryeṇa śīlaskandhena samanvāgataḥ anayā ca indriyaguptadvāratayā anena ca parameṇa smṛtisaṃprajanyena samanvāgataḥ prāntāni śayanāsanānyadhyāvasati araṇyāni vṛkṣamūlāni śūnyāgārāṇi; so'raṇyagato vṛkṣamūlagato śūnyāgāragato niṣīdati paryaṃkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya; so'bhidhyāṃ loke prahāya vigatābhidhyena cetasā bahulaṃ viharati; abhidhyāyāścittaṃ pariśodhayati; vyāpādastyānamiddhamauddhatyakaukṛtyavicikitsāṃ loke prahāya tīrṇakāṅkṣo bhavati; tīrṇavicikitsākāṃkṣaḥ kuśaladharmeṣu vicikitsāyāścittaṃ pariśodhayati
64. tadyathā mahārāja puruṣaḥ ṛṇamādāya karmāntān prayuñjīta tasya te karmāntāḥ saṃpadyeran; sa tasmāttacca ṛṇaṃ śodhayet; asti cāsya svāpateyamātrā yāvadeva dārāṇāṃ poṣaṇārthā; tasyaivaṃ bhavati: ṛṇamādāya karmāntāḥ prayuktāḥ; tasya te me karmāntāḥ saṃpannāḥ; na vipannāḥ; tena mayā tacca ṛṇaṃ śodhitam; asti ca me svāpateyamātrā yāvadeva dārāṇāṃ poṣaṇāya; sa tatonidānamadhigacchetsaumanasyam
65. tadyathā puruṣaḥ ābādhikaḥ syādduḥkhī rogī durbalaḥ; tasya bhojanaṃ bhuktaṃ na kāyaṃ chādayati; pānakaṃ pītaṃ kukṣiṃ ca vyābādhate; so'pareṇa samayena sukhī syādarogaḥ balavān; tasya bhojanaṃ bhuktaṃ kāyaṃ chādayati; pānakaṃ pītaṃ kukṣiṃ na vyābādhate; tasya evaṃ syād: ahamasmi pūrvamābādhikaḥ (i 242) duḥkhī <rogī durbalaḥ; mama bhojanaṃ bhuktaṃ na kāyaṃ chādayati;> pānakaṃ (a 512 ) pītaṃ kukṣiṃ na vyābādhate; sa tatonidānamadhigacchetprāmodyam
66.tadyathā puruṣo <dāsaḥ syātpreṣyo nirdeśyo bhujiṣyo nayenakāmagaḥ; so'pareṇa samayena na dāsaḥ syātpreṣyo bhujiṣyo nayenakāmagaḥ; tasya evaṃ syād: ahamasmi pūrvaṃ dāsaḥ preṣyo nirdeśyo> bhujiṣyo nayenakāmagaḥ; so'smyetarhyadāso <'preṣyo>'bhujiṣyo'<na>yenakāmagaḥ; sa tato<nidānamadhigacchetprāmodyam
67. tadyathā puruṣo bandhanāgāre baddho paścādbāhugāḍhabandhanabaddhaḥ; sa ca tato muktaḥ svastikṣemābhyāmavyayena; tasyaivaṃ syād: yaḥ pūrvaṃ bandhanāgāre baddho> paścādbāhugāḍhabandhanabaddho'bhūvaṃ so'haṃ tato muktaḥ svastikṣemābhyāmavyayena; sa <tatonidānamadhigacchetprāmodyam
68. tadyathā puruṣaḥ sapratibhayo bhūtvā sukhī bhavati; durbhikṣaṃ pratipādayitvā pratipādayati subhikṣaṃ; tasyaivaṃ syād: ahamasmi sukhī sapratibhayo bhūtvā; yasya me durbhikṣamabhūdetarhi bhavati> subhikṣaṃ; sa tatonidānamadhigacchetsukhamadhigacchetsaumanasyam
69. evameva <mahārāja> imāni paṃcavaraṇāni <tadyathā ṛṇaṃ rogaṃ dāsyaṃ bandhanāgāraṃ kāntāraṃ prahāya samanupaśyati; imāni paṃcavaraṇāni cittopakleśakarāṇi> prahāya prajñādaurbalyakarāṇi vighāṭapakṣyāṇyanirvāṇasaṃvartanīyāni viviktaṃ kāmairviviktaṃ <pāpakairakuśaladharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati; sa imameva kāyaṃ vivekajaṃ prītisukhenābhiṣyandayati> pariṣyandayati pariprīṇāti parispharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ <bhavatyaspharaṇīyaṃ (i 243) yaduta vivekajena prītisukhena
70. tadyathā dakṣiṇo rajako rajakāntevāsī ॰॰॰ snātacūrṇānyākīrya udakena> pariprokṣya pariprokṣya syandayet; sa cāsya snātrapiṇḍī snigdhā snehānugatā snehaparītā sphuṭāntarbahirdhā <na pragharati na niścarati; evameva sa imameva kāyaṃ vivekajena prītasukhenābhiṣyandayati pariṣyandayati paripariprīṇāti parispharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta vivekajaṃ prītisukhena
kiṃ manyase ma<hārāja na tvevaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
71. sa vitarkavicārāṇāṃ vyupaśamād> adhyātmaṃ saṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam <upasaṃpadya viharati; sa imameva kāyaṃ samādhijena prītisukhenābhiṣyandayati pariṣyandayati pariprīṇāti parispharati; nāsya kiṃcitsarvataḥ> kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta samādhijena prītisukhena
72. tadyathā upariparvataṃ saṃ<॰॰॰ udakahrado bhavati; tasya na pūrvasyā na dakṣiṇasyā na paścimāyā nottarasyā diśo udakaḥ pravahati; nātra> (a 512 ) devaḥ kālena kālaṃ samyagvāridhārānanuprayaccheta; anyatra tasmādevodakahradānmahān <udakākodā udakaśulpo sarvaṃ tamudakahradaṃ śītalena vāriṇābhiṣyandayet(i 244) pariṣyandayetparipūrayetparispharayet; na kiṃcitsarvata> udakahradādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta śītalena vāriṇā; evameva sa imameva kāyaṃ samādhijena <prītisukhenābhiṣyandayati pariṣyandayati pariprīṇāti parispharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta samādhijena> prītisukhena
kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam? tathyaṃ bhadanta <evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
73. sa prītervirāgādupekṣako viharati smṛtaḥ saṃprajānan sukhaṃ ca kāyena> pratisaṃvedayate yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhaṃ viharantīti niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati; sa imam <eva kāyaṃ niṣprītikena sukhena abhiṣyandayati pariṣyandayati pariprīṇāti parispharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ> yaduta niṣprītikena prītisukhena
74. tadyathā utpalāni padmāni kumudāni puṇḍarīkāni <udake jātāni udake vṛddhāni ॰॰॰ tiṣṭhanti; teṣāmagrato mūlataś॰॰॰ na kiṃcidasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta śītalena> vāriṇā; evameva imameva kāyaṃ niṣprītikena sukhenābhiṣyandayati pariṣyandayati pariprīṇāti <parispharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta niṣprītikena sukhena
kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāndṛṣṭikaṃ> śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
75. sa sukhasya <ca prahāṇādduḥhasya ca prahāṇātpūrvameva saumanasyadaurmanasyayoraṣṭaṃgamādaduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati; sa imameva kāyaṃ pariśuddhacittena paryavadātena adhimucya spharitvopasaṃpadya (i 245) viharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta pariśuddhena cittena paryavadātena
76. tadyathā gṛhapatirgṛhapatiputro ॰॰॰
evameva imameva kāyaṃ pariśuddhena cittena paryavadātenādhimucya spharitvā upasaṃpadya viharati; nāsya kiṃcitsarvataḥ kāyādasphuṭaṃ bhavatyaspharaṇīyaṃ yaduta pariśuddhena cittena paryavadātena
kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
77. yasmin samaye mahārāja āryaśrāvakaḥ sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayoraṣṭaṃgamādaduḥkhamasukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati, tasya cittaṃ tasmin> samaye naivonnataṃ bhavati nāvanatamanabhinataṃ sthitamāniñjyaprāptaṃ
78. tadyathā kūṭāgāre < kūṭāgāraśālāyāṃ taila ॰॰॰ tasya tejaḥ naivonnataṃ bhavati> nāvanatamanabhinataṃ sthitamāniñjyaprāptamevameva yasmin samaye āryaśrāvakaḥ <sukhasya ca prahāṇādduḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayoraṣṭaṃgamādaduḥkhamasukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati, tasya cittaṃ tasmin> samaye naivonnataṃ bhavati nāvanatamanabhinataṃ sthitamāniñjyaprāptaṃ; tasyaivaṃ bhavati
79. <ayaṃ mama kāyo rūpī> (a 513 ) odārikaś(msviv213) <cāturmahābhūtikaḥ>; vijñānāmatra pratiṣṭhitamatra paryāpannaṃ; yannvahamasmātkāyādmānasaṃ vyutthāpyānyaṃ kāyamabhinirmāyāṃ rūpiṇaṃ manomayamavikalamahīnendriyaṃ; sa tasmātkāyān <mānasaṃ vyutthāpyānyaṃ kāyamabhinirmimīte rūpiṇaṃ manomayamavikalam> ahīnendriyaṃ; tadyathā maṇiraṣṭāṃgamo vaiḍūryaḥ śubho jātimānnaccho viprasanno'nāvilaḥ paṃcāṅgaraṅgike sūtre'rpitaḥ syānnīle pīte lohite avadāte mañjiṣṭhe; taṃ cakṣuṣmān puruṣo dṛṣṭvā <jānīyādayaṃ maṇiridaṃ sūtraṃ sūtre maṇirarpito'stīti>; evameva sa tasmātkāyānmānasaṃ vyutthāpyānyaṃ kāyamabhinirmimīte rūpiṇaṃ manomayamavikalam (i 246) ahīnendriyaṃ; tadyathā puruṣo muñjādiṣikāmāvṛhyāt; taṃ cakṣuṣmān puruṣo dṛṣṭvā jānīyād<ayaṃ muñja iyamiṣikā muñjādiṣikāmāvṛhatīti evam> eva (msviv214) sa tasmātkāyānmānasaṃ vyutthāpyānyaṃ kāyamabhinirmimīte rūpiṇaṃ manomayamavikalamahīnendriyaṃ; tadyathā puruṣāḥ karaṇḍādahimāvṛhyāt; taṃ cakṣuṣmān puruṣo dṛṣṭvā jānīyādayaṃ karaṇḍaḥ ayamahiḥ karaṇḍādahimāvṛhatīti evameva sa> tasmātkāyānmānasaṃ vyutthāpyānyaṃ kāyamabhinirmimīte rūpiṇaṃ manomayamavikalamahīnendriyaṃ; tadyathā puruṣaḥ kośādasimāvṛhyāt; taṃ cakṣuṣmān puruṣo dṛṣṭvā jānīyādayaṃ kośo'yamasiḥ kośādahimāvṛhatīti <evameva sa tasmātkāyānmānasaṃ> vyutthāpyānyaṃ kāyamabhinirmimīte rūpiṇaṃ manomayamavikalamahīnendriyaṃ
80. sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe rijubhūte karmaṇye sthite āniñjyaprāpte ṛddhiviṣayasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇamayya so'nekavidhamṛddhiviṣayaṃ pratyanubhavati; tadyathā eko bhūtvā bahudhā bhavati; bahudhā bhūtvaiko bhavati; āvirbhāvaṃ tirobhāvaṃ jñānadarśanena pratyanubhavati; tiraḥkuḍyaṃ tiraḥśailaṃ tiraḥprākāramasajjamānaḥ kāyena gacchati tadyathā ākāśe; pṛthivyāmunmajjananimajjanaṃ karoti tadyathā udake; udake abhinnasroto gacchati tadyathā pṛthivyām; ākāśe paryaṅkenātikrāmati tadyathā pakṣī śakuniḥ; imau sūryācandramasāvevaṃ maharddhikāvevaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi yāvadbrahmalokaṃ (msviv215) kāyena vaśe vartayati; tadyathā dakṣaḥ karmāro karmārāntevasī suparikarmīkṛtaṃ jātarūpaṃ viditvā yāṃ yāṃ piṇḍakavikṛtiṃ kāṅkṣatyupanayituṃ yadi paṭṭikāyāṃ yadi karṇikāyāṃ yadi graiveye yadi hastābharaṇe yadi pādābharaṇe yadi aṅgulimudrikāyāṃ yadi jātarūpamālāyāṃ tatra tatra laghu laghvevopanayati; evameva sa evaṃ samāhite pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe rijubhūte karmaṇye sthite āniñjyaprāpte ṛddhiviṣayajñānasākṣātkriyāyāmabhijñāyāṃ (i 247) cittamabhinirṇāmayati (a 513 ) so'nekavidhamṛddhiviṣayaṃ pratyanubhavati; tadyathā eko bhūtvā bahudhā bhavati; bahudhā bhūtvā eko bhavati; āvirbhāvaṃ tirobhāvaṃ jñānadarśanena pratyanubhavati; tiraḥkuḍyaṃ tiraḥśailaṃ tiraḥprākāramasajjamānaḥ kāyena gacchati tadyathā ākāśe; pṛthivyāmunmajjannaimajjanaṃ karoti tadyathodake; udake abhinnasroto gacchati tadyathā pṛthivyām; ākāśe paryaṅkena krāmati tadyathā pakṣī śakuniḥ; imau punaḥ sūryācandramasāvevaṃ maharddhikāvevaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi yāvadbrahmalokaṃ kāyena vaśe vartayati; tadyathā dakṣaḥ kumbhakāro kumbhakārāntevasī suparikarmīkṛtaṃ mṛtpiṇḍaṃ viditvā yāṃ yāmeva kāṅkṣate bhājanavikṛtimabhinirvartayituṃ tāṃ tāmeva bhājanavikṛtiṃ laghu laghvevābhinirvartayati; evameva sa evaṃ samāhite citte paryavadāte (msviv216) anaṅgaṇe vigatopakleśe rijubhūte karmaṇye sthite āniñjyaprāpte ṛddhiviṣayajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati; evameva so'nekavidhamṛddhiviṣayaṃ pratyanubhavati; tadyathā eko bhūtvā bahudhā bhavati; bahudhā bhūtvaiko bhavati; āvirbhāvaṃ tirobhāvaṃ jñānadarśanena pratyanubhavati; tiraḥkuḍyaṃ tiraḥśailaṃ tiraḥprākāramasajjamānaḥ kāyena gacchati tadyathā ākāśe; pṛthivyāmunmajjananimajjanaṃ karoti tadyathodake; udake abhinnasroto gacchati tadyathā pṛthivyām; ākāśe paryaṅkena krāmati tadyathā pakṣī śakuniḥ; imau sūryācandramasāvevaṃ maharddhikāvevaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi yāvadbrahmalokaṃ kāyena vaśe vartayati; tadyathā dakṣaḥ dantakāro dantakārāntevasī suparikarmīkṛtaṃ <dantaṃ yāṃ yāṃ yāṃ yāmeva kāṅkṣate> rūpavikṛtimabhinirvartayituṃ tāṃ tāmeva rūpavikṛtiṃ laghu laghvevābhinirvartayati; evameva sa evaṃ samāhite citte paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye <sthite āniñjyaprāpte ṛddhiviṣayajñānasākṣātkriyāyām> abhijñāyāṃ cittamabhinirṇāmayati; so'nekavidhamṛddhiviṣayaṃ pratyanubhavati; tadyathā eko bhūtvā bahudhā bhavati; bahudhā bhūtvaiko bhavati;
āvirbhāvaṃ tirobhāvaṃ jñānadarśanena pratyanubhavati; tiraḥkuḍyaṃ tiraḥśailaṃ <tiraḥprākāram (msviv217) asajjamānaḥ kāyena gacchati tadyathā> ākāśe; pṛthivyāmunmajjananimajjanaṃ karoti tadyathodake; udake abhinnasroto gacchati tadyathā pṛthivyām; ākāśe paryaṅkena krāmati tadyathā pakṣī śakunakaḥ; imau punaḥ sūryācandramasāveva maharddhikāvevaṃ mahānubhāvau <pāṇinā āmārṣṭi parimārṣṭi yāvadbrahmalokaṃ kāyena vaśe vartayati>
kiṃ manyase <mahārāja na tvevaṃ sati mayā> darśitaṃ sāṃdṛṣṭikaṃ śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam (i 248)
81. sa evaṃ samāhite citte pariśuddhe paryavadāte <anaṅgaṇe vigatopakleśe rijubhūte karmaṇye sthite āniñjyaprāpte> (a 514 ) divyaśrotrajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati sa divyena śrotreṇa viśuddhenātikrāntamānuṣyenobhayān śabdān śṛṇoti mānuṣyānapyamānuṣyānapi; ye'pi dūre ye'pyantike; tadyathā śaṅkhadhāmakaḥ puruṣo mahāśailaparvatamabhiruhya niśārdhe śaṅkhamādhamettasya śabdo'vyāhataḥ pṛthagdiśaḥ sphured; evameva sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte divyaśrotrajñānasākṣātkriyāyām (msviv218) abhijñāyāṃ cittamabhinirṇāmayati sa divyena śrotreṇa viśuddhenātikrāntamānuṣyenobhayān śabdān śṛṇoti mānuṣyānapyamānuṣyānapi; ye'pi dūre ye'pyantike
<kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāṃdṛṣṭikaṃ śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam>
82. sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte cetaḥparyāyajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati sa parasatvānāṃ parapudgalānāṃ vitarkitaṃ vicāritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti; sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti; vigatarāgaṃ cittaṃ vigatarāgaṃ cittamiti yathābhūtaṃ prajānāti; sadveṣaṃ vigatadveṣaṃ samohaṃ vigatamohaṃ saṃkṣiptaṃ vikṣiptaṃ līnaṃ pragṛhītamuddhatamanuddhatamavyupaśāntaṃ vyupaśāntaṃ samāhitamasamāhitamabhāvitaṃ subhāvitamavimuktaṃ cittamavimuktaṃ cittamiti yathābhūtaṃ prajānāti; suvimuktaṃ citaṃ suvimuktaṃ cittamiti yathābhūtaṃ prajānāti; tadyathā cakṣuṣmān puruṣaḥ supariśuddhamādarśamaṇḍalaṃ gṛhītvā saṃmukhanimittaṃ pratyavekṣate; evameva sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte cetaḥparyāyajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati sa parasatvānāṃ parapudgalānāṃ vitarkitaṃ vicāritaṃ manasā mānasaṃ yathābhūtaṃ prajānāti; sarāgaṃ (msviv219) cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānāti; vigatarāgaṃ cittaṃ vigatarāgaṃ cittamiti yathābhūtaṃ prajānāti; sadveṣaṃ vigatadveṣaṃ vigatamohaṃ saṃkṣiptaṃ vikṣiptaṃ līnaṃ pragṛhītamuddhatamanuddhatamavyupaśāntaṃ vyupaśāntaṃ samāhitamasamāhitaṃ subhāvitamabhāvitamavimuktaṃ cittamavimuktaṃ cittamiti yathābhūtaṃ prajānāti; suvimuktaṃ citaṃ suvimuktaṃ cittamiti yathābhūtaṃ prajānāti
kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāṃdṛṣṭikaṃ (i 249) śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
83. sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte pūrvanivāsānusmṛtijñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati so'nekavidhaṃ pūrvanivāsaṃ samanusmarati; tadyathā ekamapi dve tisraścatasraḥ paṃca ṣaṭsaptāṣṭau nava daśa viṃśataṃ (a 514 ) triṃśataṃ catvāriṃśataṃ paṃcāśataṃ jātiśataṃ jātisahasraṃ jātiśatasahasramanekānyapi jātiśatāni anekānyapi jātisahasrāṇi anekānyapi jātiśatasahasrāṇi saṃvartakalpamapi vivartakalpamapi saṃvartavivartakalpamapi anekānapi saṃvartakalpānanekānapi vivartakalpānanekānapi saṃvartavivartakalpān samanusmarati; ami nāma te bhavantaḥ satvā yatrāhamāsamevaṃnāmā evaṃjātya evaṃgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī evaṃdīrghāyuḥ evaṃcirasthitika evamāyuṣparyantaḥ; so'haṃ tasmāt(msviv220) sthānāccyuto'mutropapannaḥ; tasmādapi cyuto'mutropapannaḥ; tasmādapi cyutaḥ ihopapanna iti; sākāraṃ soddeśamanekavidhaṃ pūrvanivāsamanusmarati; tadyathā puruṣo grāmādgrāmaṃ gacchet; tasmādapi grāmādaparaṃ grāmaṃ gacchet; tasmādapīhāgacchet; tasyaivaṃ syād; ahamamuṣmādgrāmadamuṃ grāmamāgataḥ; tasmādapīhāgata iti; evameva sa samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte pūrvanivāsānusmṛtijñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati tadyathā ekāmapi jātiṃ dve tisraścatasraḥ paṃca ṣaṭsaptāṣṭau nava daśa viṃśataṃ triṃśataṃ catvāriṃśataṃ paṃcāśataṃ jātiśataṃ jātisahasraṃ jātiśatasahasramanekānyapi jātiśatāni anekānyapi jātisahasrāṇi anekānyapi jātiśatasahasrāṇi saṃvartakalpamapi vivartakalpamapi saṃvartavivartakalpamapi anekānapi saṃvartakalpānanekānapi vivartakalpānanekānapi saṃvartavivartakalpān samanusmarati; ami nāma te bhavantaḥ satvā yatrāhamevaṃnāmā āsamevaṃjātya evaṃgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī evaṃdīrghāyuḥ evaṃcirasthitika evamāyuṣparyantaḥ; so'haṃ tasmātsthānāccyutaḥ amutropapannaḥ; tasmādapi cyuto'mutropapannaḥ; tasmādapi cyutaḥ ihopapanna iti; sākāraṃ soddeśamanekavidhaṃ pūrvanivāsamanusmarati
kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāṃdṛṣṭikaṃ (i 250) śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam
84. (msviv221) sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte cyutyupapādajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvān paśyati cyavamānānupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopayogān satvān yathābhūtaṃ prajānāti; amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭayo (a 515 ) mithyādṛṣṭikarmadharmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātaṃ narakamupapadyante; amī punarbhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātsugatau svargaloke deveṣūpapadyante; <tadyathā cakṣuṣmān puruṣaḥ rathyācatvāre niṣaṇṇo mahājanakāyo āgacchati gacchati tiṣṭhati niṣīdati ityanekān samudācārān paśyet; sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte cyutyupapādajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvān paśyati cyavamānānupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopayogān satvān yathābhūtaṃ prajānāti; amī bhavantaḥ satvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇāmapavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātaṃ narakamupapadyante; amī punarbhavantaḥ satvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇāmanapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedātsugatau svargaloke deveṣūpapadyante
<kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāṃdṛṣṭikaṃ śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam>
85. sa evaṃ samāhite citte pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte āsravakṣayajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati; sa idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti; ayaṃ duḥkhasamudayo'yaṃ duḥkhanirodhaḥ; iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti; tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāccittaṃ vimucyate; bhavāsravādavidyāsravāccittaṃ vimucyate; vimuktasya vimuktameva jñānadarśanaṃ bhavati; kṣīṇā me jātiḥ uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti; (i 251) tadyathā grāmasya nigamasya nātidūre gambhīre syādudakahradaḥ accho viprasanno'nāvilaḥ; tatra cakṣuṣmān puruṣastīre niṣaṇṇaḥ paśyetśarkarān kaṭhallāni matsyān kūrmān śuktīrvā śambūkān ; evameva sa evaṃ samāhite pariśuddhe paryavadāte anaṅgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniñjyaprāpte āsravakṣayajñānasākṣātkriyāyāmabhijñāyāṃ cittamabhinirṇāmayati; sa idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti; ayaṃ duḥkhasamudayo'yaṃ duḥkhanirodhaḥ iyaṃ duḥkhanirodhagāminī pratipadāryasatyaṃ yathābhūtaṃ prajānāti; tasyaivaṃ jānata evaṃ paśyataḥ kāmāsravāccittaṃ vimucyate; bhavāsravādavidyāsravāccittaṃ vimucyate; vimuktasya (msviv222) vimuktameva jñānadarśanaṃ bhavati; kṣīṇā me jātiḥ uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti
kiṃ manyase mahārāja na tvevaṃ sati mayā darśitaṃ sāṃdṛṣṭikaṃ śrāmaṇyaphalam? tathyaṃ bhadanta evaṃ sati bhagavatā darśitaṃ sāndṛṣṭikaṃ śrāmaṇyaphalam

Like what you read? Consider supporting this website: