Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 300 - Nirgrantha Jñātiputra's theory

26. so'haṃ yena nirgrantho jñātiputraḥ tenopasaṃkrāntaḥ; upasaṃkramya nirgranthaṃ jñātiputramidamavocam: ime bhadanta (i 226) jñātiputra pṛthaglokeśilpasthānakarmasthānikāḥ; tadyathā mālākārāḥ naḍakārāḥ naiṣadyikāḥ yāvasikāḥ sūtāḥ hastyārohāḥ aśvārohāḥ rathikāḥ tsarukāḥ dhanurgrahāḥ sevāḥ ceṭāḥ piṇḍabhujaḥ ugrāḥ śūrāḥ praskandinaḥ mahānagnāḥ rājaputrāḥ ārādhakāḥ kalpakāḥ snapakāḥ; te svakasvakaiḥ śilpasthānakarmasthānaiḥ kṛtyāni kurvanti, dānāni dadati, puṇyāni kurvanti, bhṛtyān bibhrati; paṃcabhiśca kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti; labhyamevaṃrūpāṇāṃ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ prajñaptum
27. (a 506 ) sa evamāha: ahamasmi mahārāja evaṃdṛṣṭirevaṃvādī; yatkiṃcidayaṃ puruṣapudgalaḥ prativedayate sarvaṃ tatpūrvahaitukamiti purāṇānāṃ karmaṇāṃ tapasā vāntībhāvaḥ; navānāṃ karmaṇāmakaraṇasatusamudghātaḥ; evamāytyāmanavasravaḥ; anavasravātkarmakṣayaḥ; karmakṣayādduhkhakṣayaḥ; duḥkhakṣayādduḥkhasyāntakriyā bhavati iti
28. tadyathā bhadanta puruṣaḥ āmrāṇi pṛṣṭo lakucāni vyākuryāt, lakucāni pṛṣṭaḥ āmrāṇi vyākuryādevameva mayā bhadanta nirgrantho jñātiputraḥ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ pṛṣṭaḥ pūrvakṛtahetutāmeva vyākārṣīt; tasya mama bhadanta etadabhavat; na mama pratirūpaṃ syādyadahaṃ sādhurūpasaṃmataṃ viṣayanivāsinaṃ śramaṇaṃ brāhmaṇaṃ saṃmukhamavasādayeyamiti; so'haṃ nirgranthasya jñātiputrasya bhāṣitaṃ nābhinandāmi na pratikrośāmi; anabhinandya apratikrośya utthāyāsanātprakrāntaḥ

Like what you read? Consider supporting this website: