Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 296 - Ajātaśatru narrates how he propounded this same question to Pūraṇa Kāśyapa, etc.

14. eko'yaṃ bhadanta samayaḥ, ahaṃ yena pūraṇaḥ kāśyapaḥ tenopasaṃkrāntaḥ; upasaṃkramya pūraṇaṃ kāśyapamevaṃ vadāmi: ime bhadanta kāsyapa pṛthaglokeśilpasthānakarmasthānikāḥ; tadyathā mālākārāḥ naḍakārāḥ naiṣadyikāḥ yāvasikāḥ sūtāḥ hastyārohāḥ aśvārohāḥ rathikāḥ tsarukāḥ dhanurgrahāḥ sevāḥ ceṭāḥ piṇḍabhujaḥ ugrāḥ śūrāḥ praskandinaḥ mahānagnāḥ rājaputrāḥ ārādhakāḥ kalpakāḥ snapakāḥ; te svakasvakaiḥ śilpasthānakarmasthānaiḥ kṛtyāni kurvanti, dānāni dadati, puṇyāni kurvanti, bhṛtyān bibhrati; paṃcabhiśca kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti; labhyamevaṃrūpāṇāṃ sāndṛṣṭikaṃ śrāmaṇyaphalaṃ prajñaptum
15. sa evamāha: ahamasmi mahārāja evaṃdṛṣṭirevaṃvādī; nāsti dattaṃ nāsti
iṣṭaṃ nāsti hutaṃ nāsti sucaritaṃ nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipākaḥ nāstyayaṃ lokaḥ nāsti paralokaḥ nāsti mātā nāsti pitā nāsti satva upapādukaḥ na santi (i 221) loke'rhantaḥ samyaggatāḥ samyakpratipannāḥ ye imaṃ ca lokaṃ paraṃ ca lokaṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā upasaṃpadya pravedayante: kṣīṇā me jātiḥ uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānīmaḥ iti; ihaiva jīvo jīvati sa pretyocchidyate vinaśyati na bhavati paraṃ maraṇādcāturmahābhautikaḥ puruṣasya samucchrayaḥ; yasmin samaye kālaṃ karoti tasya pṛthivyāṃ pṛthivīkāyaḥ upaiti; apsu apkāyaḥ; tejasi tejaḥkāyaḥ; vāyau vāyukāyaḥ; ākāśe indriyāṇyanuparivartante; āsandīpañcamāḥ puruṣāḥ puruṣamādāya śmaśānamanuvrajantyādahanātparaṃ na prajñāyate; bhasmībhavanti āhutayaḥ; kapotavarṇānyasthīnyavatiṣṭhanti iti; dṛptopajñātaṃ dānaṃ; paṇḍitopajñātaḥ parigrahaḥ; tatra ye astivādinaḥ sarve te riktaṃ tucchaṃ mṛṣā pralapanti iti bālaśca paṇḍitaśca ubhāvapi etau pretya ucchidyete vinaśyataḥ na bhavataḥ paraṃ maraṇāt
16. tadyathā bhadanta āmrāṇi pṛṣṭaḥ lakucāni vyākuryāt, lakucāni pṛṣṭaḥ āmrāṇi vyākuryādeva pūraṇaḥ kāśyapaḥ mayā sāndṛṣṭikaṃ śrāmaṇyaphalaṃ pṛṣṭaḥ nāstitāmeva vyākārṣīt; tasya mama bhadanta etadabhavat; na mama pratirūpaṃ syādyanmādṛśo vijñapuruṣaḥ sādhurūpasaṃmataṃ viṣayanivāsinaṃ śramaṇaṃ brāhmaṇaṃ saṃmukhamavasādayediti; so'haṃ bhadanta pūraṇasya kāśyapasya bhāṣitaṃ nābhinandāmi na pratikrośāmi; (a 505 ) anabhinandya apratikrośya utthāyāsanātprakrāntaḥ

Like what you read? Consider supporting this website: