Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 287 - Śāriputra and Mahāmaudgalyāyana visit Devadatta

āthāyuṣmantau śāriputramaudgalyāyanau bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntau; tena khalu samayena devadatto dakṣiṇāgiriṣu buddhalīlayā anudharmaṃ deśayati; kokāliko'sya dakṣiṇe pārśve niṣaṇṇaḥ; khaṇḍadravyaḥ vāme; adrākṣīddevadattaḥ śāriputramaudgalyāyanau dūrādeva; dṛṣṭvā ca punaḥ saṃlakṣayati: mahāśrāvakā api mayā anvāvartitāḥ; idānīmahaṃ sarvajñaḥ; kokālikaṃ khaṇḍadravyaṃ ca bāhubhyāṃ (a 500 ) ghaṭṭayati uttiṣṭhottiṣṭheti; tau saṃlakṣayataḥ eṣa evāsmākaṃ doṣo yadasmābhirasya saṃghabhede sāhāyyaṃ kalpitam; uttiṣṭhāmaḥ; yadi prahāraṃ dadāti, balavāneṣa niyatamasmān hanti iti; tāvutthitau; āyuṣmān śāriputro dakṣiṇe pārśve niṣaṇṇaḥ; āyuṣmānmaudgalyāyanaḥ uttare iti; tatra devadattaḥ āyuṣmantaṃ śāriputramāmantrayate pratibhātu te śāriputra bhikṣūṇāṃ dharmyāṃ kathāṃ kathayituṃ; pṛṣṭhī me āvilāyati; tattāvadāyāmayiṣye iti; adhivāsayatyāyuṣmān śāriputraḥ devadattasya tūṣṇīṃbhāvena; atha devadattaścaturguṇamuttarāsaṅgaṃ prajñapya dakṣiṇena pārśvena śayyāṃ kalpayitvā middhamavakrāntaḥ; āyuṣmatā śāriputreṇa (i 208) tathādhiṣṭhito yathottānakaḥ kāyena krathamanena avasthitaḥ; tatra āyuṣmān śāriputro bhikṣūnāmantrayate sma: paśyata āyuṣmantaḥ śāsturavasthām: uttānakaḥ kāyena krathamānena middhamavakrāntaḥ iti; athāyuṣmān śāriputraḥ āyuṣmantaṃ mahāmaudgalyāyanamidamavocat: saṃvejaya āyuṣmanmahāmaudgalyāyana parṣadamiti; athāyuṣmānmahāmaudgalyāyanastadrūpaṃ samādhiṃ samāpannaḥ yathā samāhite citte pūrvasyāṃ diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati caṃkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati; tejodhātumapi samāpadyate; tejodhātusamāpannasya āyuṣmato mahāmaudgalyāyanasya vividhānyarciṃṣi kāyānniścaranti nīlāni pītāni lohitānyavadātāni māñjiṣṭhāni sphaṭikavarṇāni; yamakānyapi prātihāryāṇi vidarśayati; adhaḥ kāyaḥ prajvalati uparimātkāyātśītalā vāridhārā syandate; uparimaḥ kāyaḥ prajvalati addhaḥkāyātśītalā vāridhārā syandate; yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśi; iti caturdiśaṃ caturvidhamṛddhiprātihāryaṃ vidarśya tānṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ; āyuṣmantā ca mahāmaudgalyāyanena te bhikṣavaḥ saṃvejitāḥ; tata āyuṣmatā śāriputreṇa teṣāṃ bhikṣūṇāṃ tathāvidho dharmo deśitaḥ; yaṃ śrutvā devadatte nirapekṣāḥ saṃvṛttāḥ; uktāśca: yeṣāṃ vaḥ āyuṣmantaḥ śāstā priyaḥ te uttiṣṭhantu; gacchāmaḥ iti

Like what you read? Consider supporting this website: