Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 287 - Śāriputra and Mahāmaudgalyāyana visit Devadatta

āthāyuṣmantau śāriputramaudgalyāyanau bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntau; tena khalu samayena devadatto dakṣiṇāgiriṣu buddhalīlayā anudharmaṃ deśayati; kokāliko'sya dakṣiṇe pārśve niṣaṇṇaḥ; khaṇḍadravyaḥ vāme; adrākṣīddevadattaḥ śāriputramaudgalyāyanau dūrādeva; dṛṣṭvā ca punaḥ saṃlakṣayati: mahāśrāvakā api mayā anvāvartitāḥ; idānīmahaṃ sarvajñaḥ; kokālikaṃ khaṇḍadravyaṃ ca bāhubhyāṃ (a 500 ) ghaṭṭayati uttiṣṭhottiṣṭheti; tau saṃlakṣayataḥ eṣa evāsmākaṃ doṣo yadasmābhirasya saṃghabhede sāhāyyaṃ kalpitam; uttiṣṭhāmaḥ; yadi prahāraṃ dadāti, balavāneṣa niyatamasmān hanti iti; tāvutthitau; āyuṣmān śāriputro dakṣiṇe pārśve niṣaṇṇaḥ; āyuṣmānmaudgalyāyanaḥ uttare iti; tatra devadattaḥ āyuṣmantaṃ śāriputramāmantrayate pratibhātu te śāriputra bhikṣūṇāṃ dharmyāṃ kathāṃ kathayituṃ; pṛṣṭhī me āvilāyati; tattāvadāyāmayiṣye iti; adhivāsayatyāyuṣmān śāriputraḥ devadattasya tūṣṇīṃbhāvena; atha devadattaścaturguṇamuttarāsaṅgaṃ prajñapya dakṣiṇena pārśvena śayyāṃ kalpayitvā middhamavakrāntaḥ; āyuṣmatā śāriputreṇa (i 208) tathādhiṣṭhito yathottānakaḥ kāyena krathamanena avasthitaḥ; tatra āyuṣmān śāriputro bhikṣūnāmantrayate sma: paśyata āyuṣmantaḥ śāsturavasthām: uttānakaḥ kāyena krathamānena middhamavakrāntaḥ iti; athāyuṣmān śāriputraḥ āyuṣmantaṃ mahāmaudgalyāyanamidamavocat: saṃvejaya āyuṣmanmahāmaudgalyāyana parṣadamiti; athāyuṣmānmahāmaudgalyāyanastadrūpaṃ samādhiṃ samāpannaḥ yathā samāhite citte pūrvasyāṃ diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati caṃkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati; tejodhātumapi samāpadyate; tejodhātusamāpannasya āyuṣmato mahāmaudgalyāyanasya vividhānyarciṃṣi kāyānniścaranti nīlāni pītāni lohitānyavadātāni māñjiṣṭhāni sphaṭikavarṇāni; yamakānyapi prātihāryāṇi vidarśayati; adhaḥ kāyaḥ prajvalati uparimātkāyātśītalā vāridhārā syandate; uparimaḥ kāyaḥ prajvalati addhaḥkāyātśītalā vāridhārā syandate; yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ paścimāyāmuttarasyāṃ diśi; iti caturdiśaṃ caturvidhamṛddhiprātihāryaṃ vidarśya tānṛddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ; āyuṣmantā ca mahāmaudgalyāyanena te bhikṣavaḥ saṃvejitāḥ; tata āyuṣmatā śāriputreṇa teṣāṃ bhikṣūṇāṃ tathāvidho dharmo deśitaḥ; yaṃ śrutvā devadatte nirapekṣāḥ saṃvṛttāḥ; uktāśca: yeṣāṃ vaḥ āyuṣmantaḥ śāstā priyaḥ te uttiṣṭhantu; gacchāmaḥ iti

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: