Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 286 - The sermon on the four merituous men

bhagavānāha: sādhu sādhu śāriputramaudgalyāyanau; bahu sa puṇyaṃ prasūyate apramāṇamasaṃkhyeyaṃ yastathāgatasya bhinnaṃ śrāvakasaṃghaṃ pratisandhatte, tadyathā śatachinnaṃ vālaṃ yaḥ koṭyā koṭiṃ pratisandadhyāt; evameva sa bahu puṇyaṃ prasūyate aprameyamasaṃkhyeyaṃ yastathāgatasya bhinnaṃ śrāvakasaṃghaṃ pratisandhatte
catvāra ime śāriputramaudgalyāyanau brāhmaṃ puṇyaṃ prasavanti; katame catvāraḥ? 1) yaḥ pudgalaḥ apratiṣṭhitapūrve pṛthivīpradeśe tathāgatasya śārīraṃ stūpaṃ pratiṣṭhāpayati; ayaṃ prathamaḥ pudgalaḥ brāhmaṃ puṇyaṃ prasavati; kalpaṃ svargeṣu modate; 2) punaraparaṃ yaḥ pudgalaḥ apratiṣṭhitapūrve pṛthivīpradeśe caturdiśasya bhikṣusaṃghasya vihāraṃ pratiṣṭhāpayati; ayaṃ dvitīyaḥ pudgalaḥ brāhmaṃ puṇyaṃ prasavati; kalpaṃ svargeṣu modate; 3) punaraparaṃ yaḥ pudgalaḥ tathāgataśrāvakasaṃghaṃ bhinnaṃ sandhatte; ayaṃ tritīyaḥ pudgalaḥ brāhmaṃ puṇyaṃ prasavati; kalpaṃ svargeṣu modate; 4) punaraparaṃ yaḥ pudgalaḥ maitrīsahagatena cittena avaireṇa asapatnena avyābādhena vipulena mahadgatena apramāṇena subhāvitena ekāṃ diśamadhimucya spharitvā upasaṃpadya viharati; tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm; ityūrdhvamadhaḥ tiryaksarvaśaḥ sarvamimaṃ lokaṃ maitrīsahagatena cittena avaireṇa asapatnena avyābādhena vipulena (i 207) mahadgatena apramāṇena subhāvitena adhimucya spharitvā upasaṃpadya viharati; evaṃ karuṇāmuditaupekṣāsahagatena cittena avaireṇa asapatnena avyābādhena vipulena mahadgatena apramāṇena subhāvitena adhimucya spharitvā upasaṃpadya viharati; tathā dvitīyāṃ tathā tṛtīyāṃ tathā caturthīm; ityūrdhvamadhaḥ tiryaksarvaśaḥ sarvamimaṃ lokamupekṣāsahagatena cittena avaireṇa asapatnena avyābādhena vipulena mahadgatena apramāṇena subhāvitena ekāṃ diśamadhimucya spharitvā upasaṃpadya viharati; ayaṃ caturthaḥ pudgalaḥ brāhmaṃ puṇyaṃ prasavati; kalpaṃ svargeṣu modate

Like what you read? Consider supporting this website: