Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 284 - Famine in Rājagṛha, division of the congregation and new rules imparted by Devadatta

buddho bhagavān rājagṛhe varṣā upagato veṇuvane kalandakanivāpe; tena khalu samayena durbhikṣamabhūt; kṛcchraḥ kāntāraḥ durlabhaḥ piṇḍako yācanakena; tatra bhagavān bhikṣūnāmantrayate sma: icchāmyahaṃ bhikṣavaḥ imāṃ traimāsīṃ pratisaṃlātuṃ; na me kenacidbhikṣuṇā upasaṃkramitavyaṃ sthāpayitvā piṇḍapātanirhārakaṃ; tadeva poṣadhamiti; bhikṣusaṃghena kriyākāraḥ kṛtaḥ na kenacidasmākamimāṃ traimāsīṃ bhagavantaṃ darśanāyopasaṃkramitavyaṃ sthāpayitvā piṇḍapātanirhārakaṃ; tadeva poṣadhamiti
tena khalu samayena āyuṣmantau śāriputramaudgalyāyanau dakṣiṇāgiriṣu varṣā upagatau; devadattena traimāsīṃ bhikṣusaṃghaḥ pravāritaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ; sa trayāṇāṃ va dvikānāṃ māsānāmatyayādbhikṣūnāmantrayate sma: śramaṇa āyuṣmanto gautama evaṃ śrāvakāṇāṃ dharmaṃ deśayati; āraṇyakatvena bhikṣuḥ śudhyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti; piṇḍapātikatvena pāṃsukūlikatvena (a 499 ) traicīvarikatvena ābhyavakāśikatvena śudhyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti; yasya cāyuṣmantaḥ imāni paṃca vratapadāni na rocante na kṣamante na saṃprakhyānti sa śramaṇasya gautamasya ārādbhavatu durādbhavatu; śalākaṃ gṛhṇātu iti; paṃcabhirbhikṣuśataiḥ śalākā gṛhītāḥ; devadatta utthāyāsanātprakrāntaḥ; paṃca bhikṣuśatāni pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāni; āyuṣmān rāhulo dvāre tiṣṭhati; tena tāni devadattasya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhāni dṛṣṭāni; sa kathayati: āyuṣmantaḥ kimarthaṃ tathāgatamarhantaṃ samyaksaṃbuddhamapahāya asya pāpecchasya pṛṣṭhataḥ pṛṣṭhataḥ samanugacchata? iti; te kathayanti: āyuṣman rāhula evaṃvidhe durbhikṣe kṛcchre kāntāre bhagavānadarśano vyavasthitaḥ; vayaṃ (i 205) devadattānubhāvātprāṇairna viyuktāḥ; yadi devadattena traimāsīṃ bhikṣusaṃgho na pratipādito'bhaviṣyat, ekaḥ bhikṣurna jīvito'bhaviṣyaditi
yadā devadattena tathāgatena śrāvakasaṃgho bhinnaḥ, tadā mahān pṛthivīcalo jātaḥ; ulkāpātā diśodāhāḥ; devadundubhayaḥ abhinadanti; niyamānavakrāntā niyamaṃ nāvakrāmanti; phalaṃ na prāpnuvanti; vairāgyaṃ na gacchati; āsravānna kṣapayanti; noddiśanti; na paṭhanti; na svādhyāyanti; sūtravinayadharābhidhārmikāraṇyakāḥ sūtravinayābhidharmāraṇyakacintāyāṃ na prayujyante; na śrāvakabodhau bījamāropayanti; na pratyekāyāṃ bodhau; nānuttarāyāṃ samyaksaṃbodhau; sadevamānuṣaṃ jagadvyākulaṃ vartate; trisahasramahāsahasre lokadhātau dharmacakraṃ viṣṭhitaṃ na satvasantāne vartate

Like what you read? Consider supporting this website: