Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 280 - The story of a bull that got entangled other bulls into trouble by bad counsels

bhūtapūrvaṃ bhikṣavo dvau sārthavāhau paṃcabhiḥ śakaṭaśataiḥ sārdhamanuvyaharamāṇau kāntāramārgaṃ pratipannau; tavyoḥ kāntāramārgapratipannayoḥ kadācidbalīvardānāṃ parītto yavaso bhavati; pānīyaṃca kadācitparīttaṃ bhavati; kadācinnāstyeva; tato'sau sārthaḥ saha balīvardaiḥ atīva pariśrāntaḥ kṛcchreṇa kāntāmārgaṃ pratipannaḥ paśyati anyatarasmin pradeśe haritaśādvalaṃ salilasaṃpannaṃ ca snātāḥ; prabhūtaṃ ca pānīyaṃ pītaṃ; tataste balīvardāḥ parīttena pānyena yavasena ca parikhinnāḥ, paryāptaṃ yavasaṃ pānīyaṃ ca pītvā viśrāntāḥ; teṣāṃ yaḥ pradhāno balīvardaḥ sa tān prabodhayati: bhavanto vayaṃ parīttena yavasena parīttena ca pānīyena parikheditāḥ; ayaṃ pradeśo haritaśādvalaḥ salilasaṃpannaśca; yadi bhavatāmabhipretamihaiva haṭhaṃ kṛtvā tiṣṭhāmaḥ iti; dvitīyaḥ pradhānabalīvardaśca yūthyān kathayati: bhavanto balavanto manuṣyāḥ durdāntadamakāḥ; yathaiva vayaṃ vahāmastathaiva vahata; anarthaṃ prāpayiṣyatha iti; evamukte pradhānabalīvardo ruṣitaḥ svayūthyān kathayati: bhavantaḥ kena candrasya pṛṣṭhaṃ (a 498 ) dṛṣṭamebhiryuṣmābhirna voḍhavyamiti; yāvatsārthikā balīvardān yojayitumārabdhāḥ; te balīvardairbhreṣaṇarūpā avasthāpitāḥ; sārthikā prabhūtān prahārān datvā pratodayaṣṭibhirātāḍya ātāḍya rudhireṇa pragharatā śakaṭe yojitāḥ; anye tūṣṇīṃ voḍhumārabdhāḥ; teṣāṃ na kiṃcitkṛtaṃ; devatā gāthāṃ bhāṣate
mithyā hi coditāḥ paśya balīvardena imāḥ |
vikartitābhirudhirāḥ kṣutpipāsapramarditāḥ ||
samyakca coditāḥ paśya balīvardena imāḥ |
te vai nistīrṇakāntārāḥ jalaṃ śītaṃ pibanti hi ||
kiṃ manyadhve bhikṣavo yo'sau pradhāno balīvardaḥ yena te samyageva coditāḥ ahaṃ saḥ tena kālena tena samayena; yena tu (i 202) balīvardā viprasthāpitāḥ saḥ tena kālena tena samayena; tadāpi yairmama vacanaṃ śrutaṃ te svastikṣemābhyāṃ kāntāramārgaṃ nistīrṇāḥ; yairdevadattasya vacanaṃ śrutaṃ te anayena vyasanamāpannāḥ; etarhyapi ye mama dṛṣṭyanumatamāpannāḥ te svastikṣemābhyāṃ saṃsārakāntāramārgāduttīrṇāḥ; ye devadattasya dṛṣṭyanumatamāpannāḥ te anayena vyasanamāpannāḥ
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadatto mūrkho murkhaparivāraḥ iti; bhagavānāha: na bhikṣava etarhi; yathā atīte'pyadhvani devadatto mūrkho mūrkhaparivāraḥ; tacchrūyatām

Like what you read? Consider supporting this website: