Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 269 - The story of a girl and an astrologer

bhūtapūrvaṃ bhikṣavaḥ anyatamasmin karvaṭake brāhmaṇaḥ prativasati; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasatvā saṃvṛttā; aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā; dārikā jātā abhirūpā darśanīyā prāsādikā; sa brāhmaṇaḥ saṃlakṣayati: yo mamādya gṛhaṃ brāhmaṇo bhikṣārthī praviśati, tasyaināṃ kanyābhikṣāṃ prayacchāmi iti; yāvadanyatamo māṇavaḥ bhikṣārthī tasya gṛhaṃ praviṣṭaḥ: svasti bhikṣāṃ prayaccha iti; tena brāhmaṇenāhūyoktaḥ: māṇava iyaṃ mama duhitā; mayā kanyābhikṣā tubhyaṃ dattā iti; sa kathayati: nādya pratigṛhṇāmi; divasamuhūrtena pratigrahiṣyāmi iti; sa prakrāntaḥ; yāvadanyatamo māṇavo bhikṣārthī tasya gṛhaṃ praviṣṭaḥ: svasti bhikṣāṃ prayaccha iti; sa tena brāhmaṇenāhūyoktaḥ: māṇava iyaṃ mama duhitā; mayā kanyābhikṣā tubhyaṃ dattā iti; sa kathayati: aparo'tra māṇavaḥ bhikṣārthī praviṣṭaḥ; tasmai kimarthaṃ na dattā iti; sa kathayati: yadbrūte nakṣatramaśobhanamiti; sa kathayati: yadyevaṃ pratīṣṭā bhavatu iti; brāhmaṇaḥ kathayati: tvaṃ punaḥ kimarthaṃ nakṣatraṃ na paśyati? iti; sa gāthāṃ bhāṣate
nakṣatraṃ bhadrakaṃ sarvaṃ sarve kalyāṇakā dināḥ |
samutpanneṣu kāryeṣu sarvametatpradakṣiṇam ||
hāpayanti narā hyarthaṃ nakṣatragaṇanāparāḥ |
artho hyarthasya nakṣatraṃ kiṃ kāryaṃ jyotibhiḥ punaḥ ||
sa pratigṛhītvā prakrāntaḥ (a 492 ) tenānyena māṇavena śrutaṃ brāḥmaṇakanyā anena māṇavena pratīṣṭā iti; sa tasya sakāśaṃ gataḥ (i 186) kathayati: māṇavakaḥ kanyā kimarthaṃ tvayā pratīṣṭā? mayā pūrvalabdhā iti; sa kathayati: tvaṃ nakṣatragaṇanāparaḥ; nakṣatraṃ tāvatparīkṣa; mama tu śobhanaṃ nakṣatramiti; sa ruṣitaḥ
kiṃ manyadhve bhikṣavo yo'sau pūrvamāṇavaḥ eṣa eva sa devadattaḥ tena kālena tena samayena; yo'sau paścimako māṇavaḥ ahameva sa tena kālena tena samayena; tadāpyasya mamāntike vairūkṣyamutpannaṃ; etrhyapyasya mamāntike vairūkṣyamutpannaṃ

Like what you read? Consider supporting this website: