Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 268 - The story of the elder son of a gṛhapati

bhūtapūrvaṃ bhikṣavaḥ anyatamasmin karvaṭake gṛhapatiḥ prativasati; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ (a 492 ) kālāntareṇa patnī āpannasatvā saṃvṛttā; aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā; dārako jātaḥ; asya patnī kālagatā; sa saṃlakṣayati: dārakaṃ kaḥ samvardhayiṣyati? anyāmānayāmi iti; tenānyā ānītā; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasyā api putro jātaḥ; sāpi kālagatā; sa gṛhapatiḥ saṃlakṣayati: yadyanyāmānayāmi, sāpi kālaṃ kariṣyati; jyeṣṭhasya putrasya niveśanaṃ karomi iti; tena jyeṣṭhasya putrasya niveśaḥ kṛtaḥ; tasya bahavaḥ putrā duhitaraśca jātāḥ; tasya bhāryā kathayati: āryaputra eṣa dārakastava ko bhavati? iti: sa kathayati: kanīyān bhrātā; kathayati: ārya tava bahavaḥ putrāḥ; ayamekaḥ; eṣāṃ cāsya ca tulyo gṛhabhogo deyaḥ; sa kathayati: bhadre eṣa lokadharmaḥ iti; kathayati: yadyevaṃ praghātaya enamiti; kāmān khalu pratisevamānasya nāsti kiṃcitpāpakaṃ karma akaraṇīyamiti sa puṣpaphalavyājena aṭavīṃ nītvā praghātitaḥ; (i 185)
kiṃ manyadhve bhikṣavo yo'sau jyeṣṭho gṛhapatiputraḥ eṣa eva sa devadattaḥ tena kālena tena samayena; yo'sau kanīyānahameva saḥ tena kālena tena samayena; tadāpyanena mamāntike vairūkṣyamutpāditaḥ; etarhyapyanena vairūkṣyamutpāditaḥ; yathā punarapyāvayorvairūkṣyamutpannaṃ; tacchrūyatām

Like what you read? Consider supporting this website: