Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 265 - The story of the two birds Dharma and Adharma

bhūtapūrvaṃ bhikṣavo dvau jīvajīvakau ekena kāyena samudratīre prativasataḥ dharmaścādharmaśca; yāvadadharmo middham (i 178) avakrāntaḥ; dharmo jāgarti; tena amṛtaphalamuhyamānaṃ dṛṣṭaṃ; tena tadgṛhītaṃ; sa saṃlakṣayati: kiṃ tāvadenamutthāpayiṣyāmi? āhosvidbhakṣayāmi? iti; bhūyaḥ saṃlakṣayati: bhakṣayāmi: ekasminneva śarīre vipakṣyate iti; sa tena notthāpitaḥ; svayameva (a 489 ) bhakṣitaḥ; sa pratibuddhaḥ; tasmin pradeśe dharmasya aṃrtaphalodgāraḥ utthitaḥ; adharmeṇa ghrātaḥ; sa kathayati: kasya eṣa udgāraḥ iti; sa kathayati: amṛtaphalasya; kutra labdhaṃ?; sa kathayati: mayā tava suptasya amṛtaphalaṃ labdhaṃ; tanmayā bhakṣitaṃ; tvaṃ notthāpitaḥ: ekasminneva śarīre vipakṣyate iti; sa kathayati: na śobhanaṃ kṛtam; ahamapi kālajño bhaviṣyāmi iti; yāvadapareṇa samayena dharmo middhamavakrāntaḥ; adharmo jāgarti; tena viṣaphalamuhyamānaṃ dṛṣṭaṃ; tena tadbhakṣitaṃ; tāvubhāvapi mūrcchitau; adharmo viṣaphalena paryākulīkṛtaḥ kathayati: tatra tatropapadyeya, yatra yatra janmani tava vadhakaḥ syāṃ pratyarthikaḥ pratyamitraḥ iti; dharmaḥ kathayati: ahamapi yatra yatropapadyeya, tatra tatra janmani tava maitryupasaṃhāraṃ kuryāmiti
bhagavānāha: kiṃ manyadhve bhikṣavo yo'sau dharmaḥ ahameva saḥ tena kālena tena samayena; yo'sāvadharmaḥ eṣa eva sa devadattaḥ tena kālena tena samayena; tatrāyaṃ mama tatprathamato virūkṣitaḥ; ahaṃ cāsya maitreṇa cittenāvasthitaḥ; bhūyo'pyayaṃ yathā mama virūkṣitaḥ, ahaṃ cāsya maitracittaḥ; tacchrūyatām

Like what you read? Consider supporting this website: