Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 262 - The story of Dharmakāma

bhūtapūrvaṃ bhikṣavaḥ anyatamasya karvaṭakasya nātidūre udyānaṃ mūlakandapuṣpaphalasalilasaṃpannaṃ nānāvihaganikūjitaṃ; tatra ṛṣiḥ prativasati phalamūlāmbubhakṣaḥ ajinavalkalavāsāḥ vidyāmantradhārī ca; tasmiṃśca karvaṭake gṛhapatiḥ prativasati; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā; aṣṭānāṃ navānāṃ māsānāmatyayātprasūtā; dārako jātaḥ; tasya trīṇi saptakānyekaviṃśatidivasān vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpitaṃ; sa unnīto vardhito mahān saṃvṛttaḥ; sa caṃkramyamāṇaḥ (a 488 ) sthito śayito kuśalaṃ cittamatikuśalaṃ ca karma karoti; tasya janakāyena dharmakāma iti saṃjñā kṛtā; sa kiṃkuśalagaveṣitayā karvaṭakānniṣkramya kālānukālaṃ tasya ṛṣeḥ sakāśamupasaṃkrāmati; upasthānaṃ cāsya karoti; tapasvina upasaṃkrāmatīti tāpasas(i 175) tāpasa iti saṃvṛttā; tasyāpareṇa samayena viṣakṛtamutthitaṃ; so'nekairagadamantraprayogaiścikitsyate; na cāsau vyādhirupaśamaṃ gacchati; sa mātāpitṛbhyāṃ tasya ṛṣeḥ sakāśamupanītaḥ; maharṣe upasthāyakaste viṣakṛtena prāṇairviyujyate; cikitsāṃ kuruṣva iti; sa satyopayācanaṃ kartumārabdhaḥ
samaṃ te dāraka cittaṃ mitreṣvapi ripuṣvapi |
anena satyavākyena nirviṣo bhava dāraka || iti
sa satyopayācanakālasamanantarameva nirviṣīkṛtaḥ
kiṃ manyadhve bhikṣavo yo'sau dārakaḥ ahameva saḥ tena kālena tena samayena; yo'sau ṛṣiḥ eṣa eva sa daśabalakāśyapaḥ; tadāpyahamanena satyopayācanena svasthīkṛtaḥ; etarhyapyahamanena satyopayācanena svasthīkṛtaḥ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: