Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 257 - The yakṣa Kumbhīra sacrifices his life in trying to arrest the stone

atha vajrapāṇeryakṣasyaitadabhavat: devadatto bhagavato vadhāya parākramati iti viditvā yena kumbhīrayakṣastenopasaṃkrāntaḥ; upasaṃkramya kumbhīraṃ yakṣamidamavocat: devadatto gṛdhrakūṭādyantreṇa bhagavataḥ śilāṃ kṣeptumārabdhaḥ; tava ca bhavane bhagavān viharati; tadahaṃ yatnamāsthāya antarīkṣe etāṃ śilāṃ vajreṇa cūrṇayāmi; tvayāpi sāhāyye vartitavyaṃ; kadāciccūrṇitāyāḥ khaṇḍaḥ bhagavata upariṣṭānnipatedti; sa kathayati: evaṃ bhavatu iti; bhagavānabhyavakāśe sthitvā parvatavivare praviṣṭaḥ; devadattena paṃcaśataparivāreṇa yantramāmreḍya bhagavataḥ śilā kṣiptā; vajrapāṇinā yakṣeṇa cūrṇitā; ardhaṃ bhagavataḥ sthāne patitukāmaṃ kumbhīrayakṣeṇa gṛhṇatā na sugṛhītaṃ kṛtaṃ; sa tena praghātitaḥ; bhagavatā utplutya pāṣāṇaśarkarayā pādaḥ kṣataḥ kṛtaḥ; bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate
naivāntarīkṣe na samudramadhye
na parvatānāṃ vivaraṃ praviśya |
na vidyate'sau pṛthivīpradeśo
yatra sthitau na prasaheta karma || iti
kumbhīro'pi yakṣaḥ kuśalacittaḥ kālagataḥ; kālaṃ kṛtvā praṇīteṣu trayastriṃśeṣu deveṣu upapannaḥ; dharmatā khalu devaputrasya devakanyāyā aciropapannasya trīṇi cittānyutpadyante: kutaścyutaḥ kutropapannaḥ kena karmaṇā iti sa paśyati: yakṣebhyaścyutaḥ, praṇīteṣu trayastriṃśeṣu deveṣūpapannaḥ bhagavato (i 169)'ntike cittamabhiprasādya iti; atha yakṣapūrviṇo devaputrasya etadabhavanna mama pratirūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrameyaṃ (a 485 ) yannvahamaparyuṣitaparivāsa eva bhagavantaṃ darśanāyopasaṃkrameyamiti
atha sa yakṣapūrvī devaputraścalavimalakuṇḍaladharo hārārdhahāravibhūṣitagātrastāmeva rātriṃ divyānāmutpalapadmakumudapuṇḍarīkamāndārakāṇāṃ puṣpāṇāmutsaṃgaṃ pūrayitvā sarvaṃ gṛdhrakūṭaṃ parvatamudāreṇāvabhāsenāvabhāsya bhagavataṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya; tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā yakṣapūrviṇā devaputreṇa viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtaṃ; sa dṛṣṭasatyastrirudānamudānayati: idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ; neṣṭena svajanabandhuvargeṇa; na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇaiḥ yadbhagavatā asmākaṃ kṛtam; ucchoṣitā rudhirāśrusamudrāḥ; laṃghitā asthiparvatāḥ pihitānyapāyadvārāṇi vivṛtāni svargamokṣadvārāṇi; pratiṣṭhāpitāḥ smo devamanuṣyeṣu āha ca
tavānubhāvātpihitassughoro
hyapāyamārgo bahudoṣayuktaḥ |
apāvṛtā svargagatiḥ supuṇyā
nirvāṇamārgaśca mayopalabdhaḥ ||
tvadāśrayāccāptamapetadoṣaṃ
mayādya śuddhaṃ suviśuddhacakṣuḥ |
prāptaṃ ca śāntaṃ padamāryakāntaṃ
tīrṇaśca duḥkhārṇavapāramasmi ||
jagati daityanarāmarapūjitaṃ
vigatajanmajarāmaraṇāmayam |
bhavasahasrasudurlabhadarśanaṃ
saphalamadya mune tava darśanam* ||
avalambya tataḥ pralambahāraḥ
caraṇau dvāvabhivandya jātaharṣaḥ |
parigamya ca dakṣiṇaṃ jitāriṃ
suralokābhimukho divaṃ jagāma || (i 170)
atha yakṣapūrvī devaputro vaṇigiva labdhalābhaḥ saṃpannasasya iva kārṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo yayā vibhūtyā bhagavatsakāśamupasaṃkrāntaḥ tayaiva vibhūtyā svabhavanaṃ gataḥ
bhikṣavaḥ pūrvarātrāpararātraṃ jāgarikāyogamanuyuktā viharanti; tairdṛṣṭo bhagavato'ntike udāro'vabhāsaḥ; yaṃ dṛṣṭvā sandigdhāḥ bhagavantaṃ papracchuḥ: kiṃ bhagavanimāṃ rātriṃ bhagavantaṃ darśanāya brahmā sabhāṃpatiḥ śakro devendraḥ catvāro lokapālā upasaṃkrāntāḥ bhagavānāha: na bhikṣavo brahmā sabhāṃpatiḥ na śakro devānāmindraḥ nāpi catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ; api tu devadattena madvadhāyodyuktena gṛddhrakūṭaparvatādyantreṇa śilā kṣiptā antarīkṣe eva vajrapāṇinā vajreṇa cūrṇitā; tasyā ardhaṃ mamopari patamānaṃ kumbhīrayakṣeṇa durgṛhītaṃ kṛtaṃ; sa tena praghātito mamāntike cittamabhiprasādya kālagataḥ; praṇīteṣu deveṣu trayastriṃśeṣu (a 485 ) upapannaḥ; sa imāṃ rātriṃ matsakāśamupasaṃkrāntaḥ; tasya mayā dharmo deśitaḥ; sa dṛṣṭisatyaḥ svabhavanaṃ gataḥ; iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ; ekāntaśuklānāmekāntaśuklaḥ; vyatimiśrāṇāṃ vyatimiśraḥ; tasmāttarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogāḥ karaṇīyaḥ ityevaṃ vo bhikṣavaḥ śikṣitavyam*
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta kumbhīreṇa yakṣeṇa bhagavataḥ arthāya ātmā parityaktaḥ iti; bhagavānāha: na bhikṣava etarhi yathā atīte'pyadhvani anena mamārthāya ātmā parityaktaḥ; tacchrūyatāṃ

Like what you read? Consider supporting this website: