Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 245 - Ajātaśatru casts his father in prison, there to die of hunger

sa evamukte ruṣitaḥ amātyānāṃ kathayati: bhavanto yo rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ paribhāṣate, tasya ko daṇḍaḥ iti; amātyāḥ kathayanti: deva vadho daṇḍaḥ iti; sa kathayati: pitā mama; kathamenaṃ praghātayāmi? gacchata; cārakāvabaddhamenaṃ sthāpayata iti; sa cārake prakṣiptaḥ; anuraktapaurajānapadaḥ sa rājā; tadviṣayanivāsī ca janakāyaḥ śrutvā (i 156) durmanāḥ saṃvṛttaḥ; ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ iti nāsya kaścitparivādaṃ mantrayati; rājā (a 481 ) bimbisāraścārake karmaparāyaṇo'vatiṣṭhate; tasya ca vaidehī sthālīpākaṃ praveśayati: ajātaśatruścārakapuruṣān pṛcchati: bhavantaḥ kathaṃ vṛddharājā yāpayati? iti; te kathayanti: deva jananī te sthālīpākaṃ praveśayati iti; ajātaśatruṇā ājñā dattā: dhārayata bhaktaṃ pānaṃ ca yathā na bhūyaḥ praveśayati iti; antaḥpure cājñā dattā na kenaciccārake bhaktaṃ pānaṃ praveśayitavyaṃ; yaḥ praveśayati tasya vadho daṇḍaḥ iti; tasya raudrakarmatāṃ jñātvā na kaścidbhaktaṃ sādhayati; kuta eva praveśayiṣyati; tato vaidehī bhartṛsnehoparuddhyamānahṛdayā saktukalkena gātrāṇi mrakṣayitvā nūpurāṇi ca pānīyasya pūrayitvā praveśayitumārabdhā; tenāsau yāpayati; cārakapuruṣaiḥ so'pyupāyo vijñātaḥ; kiṃtu anurāgāttasya rājñaḥ ajātaśatrorna nivedayanti; bhūyaḥ ajātaśatruścārakapuruṣān pṛcchati: bhavanto vṛddharājā kathaṃ yāpayati? iti; tairistareṇa samākhyātaṃ; sa kathayati: bhavanto vaidehīṃ dhārayata, yathā na bhūyaḥ praviśati iti; tato bhagavān tatkuśalamūlāvaropaṇārthaṃ gṛddhrakūṭaparvate vātāyanābhimukhaṃ caṃkramitumārabdhaḥ; rājā bimbisāraḥ vātāyanena bhagavantamavalokya prāmodyamutpādayati yena prāṇairna viyujyate; ājātaśatruḥ ca bhūyaścārakapuruṣān pṛccchati bhavantaḥ annapānaṃ vidhāritaṃ; idānīṃ vṛddharājaḥ kathaṃ yāpayati iti; te kathayanti: bhagavāṃstasyānugrahārthaṃ gṛddhrakūṭe parvate caṃkramyate; tamasau sthitaḥ pratidinaṃ parīkṣate iti; sa kathayati vātāyanānāni pithayantu; tasya ca pādau kṣureṇa nirlikhata iti; tairvātāyanānāni pihitāni; tasya ca pādau ksureṇa nirlikhitau; sa duḥkhavedanārto bāṣpoparuddhyamānagadgadakaṇṭhaḥ aśruparyākulekṣaṇaścintayati: na māṃ bhagavān kṛcchrasaṅkaṭasaṃbādhaprāptaṃ samanvāharati iti

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: