Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 245 - Ajātaśatru casts his father in prison, there to die of hunger

sa evamukte ruṣitaḥ amātyānāṃ kathayati: bhavanto yo rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ paribhāṣate, tasya ko daṇḍaḥ iti; amātyāḥ kathayanti: deva vadho daṇḍaḥ iti; sa kathayati: pitā mama; kathamenaṃ praghātayāmi? gacchata; cārakāvabaddhamenaṃ sthāpayata iti; sa cārake prakṣiptaḥ; anuraktapaurajānapadaḥ sa rājā; tadviṣayanivāsī ca janakāyaḥ śrutvā (i 156) durmanāḥ saṃvṛttaḥ; ajātaśatruścaṇḍo rabhasaḥ karkaśaḥ iti nāsya kaścitparivādaṃ mantrayati; rājā (a 481 ) bimbisāraścārake karmaparāyaṇo'vatiṣṭhate; tasya ca vaidehī sthālīpākaṃ praveśayati: ajātaśatruścārakapuruṣān pṛcchati: bhavantaḥ kathaṃ vṛddharājā yāpayati? iti; te kathayanti: deva jananī te sthālīpākaṃ praveśayati iti; ajātaśatruṇā ājñā dattā: dhārayata bhaktaṃ pānaṃ ca yathā na bhūyaḥ praveśayati iti; antaḥpure cājñā dattā na kenaciccārake bhaktaṃ pānaṃ praveśayitavyaṃ; yaḥ praveśayati tasya vadho daṇḍaḥ iti; tasya raudrakarmatāṃ jñātvā na kaścidbhaktaṃ sādhayati; kuta eva praveśayiṣyati; tato vaidehī bhartṛsnehoparuddhyamānahṛdayā saktukalkena gātrāṇi mrakṣayitvā nūpurāṇi ca pānīyasya pūrayitvā praveśayitumārabdhā; tenāsau yāpayati; cārakapuruṣaiḥ so'pyupāyo vijñātaḥ; kiṃtu anurāgāttasya rājñaḥ ajātaśatrorna nivedayanti; bhūyaḥ ajātaśatruścārakapuruṣān pṛcchati: bhavanto vṛddharājā kathaṃ yāpayati? iti; tairistareṇa samākhyātaṃ; sa kathayati: bhavanto vaidehīṃ dhārayata, yathā na bhūyaḥ praviśati iti; tato bhagavān tatkuśalamūlāvaropaṇārthaṃ gṛddhrakūṭaparvate vātāyanābhimukhaṃ caṃkramitumārabdhaḥ; rājā bimbisāraḥ vātāyanena bhagavantamavalokya prāmodyamutpādayati yena prāṇairna viyujyate; ājātaśatruḥ ca bhūyaścārakapuruṣān pṛccchati bhavantaḥ annapānaṃ vidhāritaṃ; idānīṃ vṛddharājaḥ kathaṃ yāpayati iti; te kathayanti: bhagavāṃstasyānugrahārthaṃ gṛddhrakūṭe parvate caṃkramyate; tamasau sthitaḥ pratidinaṃ parīkṣate iti; sa kathayati vātāyanānāni pithayantu; tasya ca pādau kṣureṇa nirlikhata iti; tairvātāyanānāni pihitāni; tasya ca pādau ksureṇa nirlikhitau; sa duḥkhavedanārto bāṣpoparuddhyamānagadgadakaṇṭhaḥ aśruparyākulekṣaṇaścintayati: na māṃ bhagavān kṛcchrasaṅkaṭasaṃbādhaprāptaṃ samanvāharati iti

Like what you read? Consider supporting this website: