Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 244 - King Bimbisāra makes exceeding grants to Ajātaśatru

yadā ajātaśatruṇā rājño bimbisārasya kanakaḥ kṣiptaḥ tadā rājñā upālabdhaḥ: kumāra kimarthaṃ tvayā mama kanakaḥ kṣiptaḥ sa kathayati: deva roṣāt; devasya bhogāḥ saṃvidyante; mama na (a 480 ) saṃvidyante; rājā kathayati: putra yadyevaṃ gaccha campā sādhāraṇā tava bhavatu iti; sa hṛṣṭatuṣṭapramudito devadattasya sakāśaṃ gatvā kathayati: ārya mayā campā sādhāraṇā labdhā iti; sa kathayati: kumāra dṛṣṭaṃ te parākramasya phalamārya dṛṣṭaṃ; bhūyaḥ parākramasva; ativṛddhiste bhaviṣyati iti; sa campāyāṃ prakarapratyayaiḥ pīḍayitumārabdhaḥ; pīḍyamāno mahājanakāyaḥ niṣpalāyitumārabdhaḥ; kecidrājagṛhaṃ gatāḥ; keciddeśāntaraṃ gatāḥ; amātyai rājño dūto'nupreṣitaḥ: deva kumāraścampāṃ pīḍayati; janaḥ pīḍyamāno niṣpalāyate; tadarhati devaḥ kumārasya nivāraṇaṃ kartumiti; rājā kathayati: kumāra kasmājjanapadān pīḍayasi iti; sa kathayati: deva sādhanaṃ na puṣyati iti; rājā kathayati: yadyevaṃ rājagṛhamekaṃ tyaktvā magadhaviṣayaṃ gṛhāṇa iti; magadhaviṣayaṃ gṛhītvā devadattasya sakāśaṃ gatvā kathayati: ārya mayā (i 155) rājagṛhamekaṃ muktvā sarvo magadhaviṣayo labdhaḥ iti; sa kathayati: īdṛśaṃ parākramasya phalaṃ; bhūyaḥ parākramasva iti; sa magadhaviṣayaṃ nāśayitumārabdhaḥ; magadhaviṣayanivāsinā janakāyena rājā bimbisāro vijñaptaḥ; deva kumāro magadhaviṣayaṃ nāśayati; nivartyatāmiti; sa rājñā āhūyoktaḥ kumāra kimarthaṃ magadhaviṣayaṃ nāśayasi iti; sa kathayati deva prabhūto janakāyo na puṣyati iti; rājā kathayati; kumāra yadyevaṃ kośamekaṃ muktvā sarvaṃ tavaiva bhavatu iti; sa rājagṛhamapi gṛhītvā devadattasya sakāśaṃ gataḥ kathayati: ārya mayā kośamekaṃ muktvā, sarvabhogā labdhāḥ iti; sa kathayati parākramaphalametat; api tu kośabalino hi rājānaḥ; yasya kośaḥ sa rājā; kośārthaṃ parākramasva iti; sa rājagṛhamapi nāśayitumārabdhaḥ; rājagṛhanivāsī janakāyaḥ anyaśca magadhanivāsī campeyaśca sarva eva santrastāḥ yathā ajātaśatrurna paśyati tathā dūtasaṃpreṣaṇena rājānaṃ vijñapayitumārabdhāḥ: devena vayaṃ putravatparipālitāḥ; kumāreṇātyantaṃ niḥsvīkṛtāḥ; prāyo devasya janapadā niṣpalāyitāḥ; vayamapi niṣpalāyāmaḥ iti; dharmapradhānaḥ sa rājā; karuṇātmakaśca; tena samutpannamanyunā ajātaśatrurāhūya priyamadhuravaconukūlatayā śirasparāmṛśyoktaḥ: putra mayā tava sarvajanapadā dattāḥ; kimarthamudvejayasi? pratipālaya iti; sa kathayati: deva kośabalino rājānaḥ; mama kośabalaṃ nāsti; kiṃ karomi iti; a kathayati: yadyevamantaḥpuramekaṃ muktvā sarvaṃ tavaiva bhavatu iti; tathāpyasau duṣṭaprakṛtiḥ pāpasahāyaśca nāśayatyeva, nāvatiṣṭhate; rājñā sopālambhamuktaḥ: sakośakoṣṭhāgārajanapadāstavaiva dattāḥ; idānīṃ kimarthaṃ nāśayasi iti

Like what you read? Consider supporting this website: