Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 236 - Śroṇakoṭīviṃśa gives himself to severe penances. The example of the lute

atha āyuṣmataḥ śroṇakoṭīviṃśasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparitarka udapādi; yāvantaḥ khalu bhagavataḥ śrāvakāḥ ārabdhavīryā viharanti; ahaṃ teṣāmanyatamaḥ; atha ca punarme nānupādāyāsravebhyaścittaṃ vimucyate; saṃvidyante ca me jñātiṣu vipulā bhogāḥ; yannvahaṃ niṣadya kāmāṃśca paribhuṅjīya; dānāni ca dadyāṃ; puṇyāni ca kuryāmiti
atha bhagavānāyuṣmataḥ śroṇasya cetasā cittamājñāya anyatamaṃ bhikṣumāmantrayate: ehi tvaṃ bhikṣo; yena śroṇaḥ koṭīviṃśastenopasamkrāma; upasaṃkramya śroṇaṃ koṭīviṃśamevaṃ vada śāstā tvāṃ śroṇa āmantrayate iti; evaṃ bhadantetysa bhikṣurbhagavataḥ pratiśrutya yanāyuṣmān śroṇaḥ koṭīviṃśastenopasaṃkrāntaḥ; upasaṃkramya āyuṣmantaṃ śroṇaṃ koṭīviṃśamidamavocat: śāstā tvāmāyuṣman śroṇa āmantrayate iti; evamāyuṣmanityāyuṣmān śroṇaḥ koṭīviṃśastasya bhikṣoḥ pratiśrutya yena bhagavāṃśtenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekāṇte sthitaḥ; āyuṣmantaṃ śroṇaṃ koṭīviṃśaṃ bhagavānidamavocat: na te śroṇa ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparitarka udapādi? yāvantaḥ khalu bhagavataḥ śrāvakāḥ ārabdhavīryā viharanti; ahaṃ teṣāmanyatamaḥ; atha ca punarme nānupādāya āsravebhyaḥ cittaṃ vimucyate; saṃvidyante ca me (i 143) jñātiṣu vipulā bhogāḥ; yannvahaṃ niṣadya kāmāṃśca paribhuñjīya; dānāni ca dadyāṃ; puṇyāni ca kuryāmiti
atha āyuṣmataḥ śroṇasya koṭīviṃśasya etadabhavat: jānāti me bhagavān cetasā cittam; iti viditvā bhītastrastassaṃvignaḥ āhṛṣṭaromakūpo bhagavantamidamavocat: evaṃbhadanta; tena hi śroṇa tvāmeva pṛcchāmi; yathā te kṣamate tathainaṃ vyākuru; kiṃ manyase śroṇa? kuśalastvamabhūḥ pūrvamāgārikaḥ san vīṇāyāṃ tantrīsvane; tathyamahaṃ bhadanta kuśalo'bhūvaṃ pūrvamāgārikaḥ san vīṇāyāṃ tantrīsvane: kiṃ manyase śroṇa? yasmin samaye vīṇāyāstantryaḥ atyātatā bhavanti, api nu tasmin samaye (a 475 ) vīṇā valgusvarā bhavati? manojñasvarā svaravatī karmaṇyā ? no bhadanta; yasmin samaye vīṇāyāstantryaḥ atiślathā bhavanti api nu tasmin samaye vīṇā valgusvarā bhavati? manojñasvarā svaravatī karmaṇyā ? no bhadanta; atha punaryasmin samaye vīṇāyāstantryaḥ nātyātatā bhavanti nātiślathāḥ saha guṇeṣu pratiṣṭhāpitāḥ, nanu tasmin samaye vīṇā valgusvarā bhavati? manojñasvarā svaravatī karmaṇyā ? evaṃ bhadanta; evameva śroṇa atyārabdhaṃ vīryamatyauddhatyāya saṃvartate; atilīnaṃ cittaṃ kausīdyāya saṃvartate; tasmāttvaṃ śroṇa samatāṃ pratipadyasva; tena ca maṃsthāḥ; tasmiṃśca pramādaḥ; tasmiṃśca nimittamudgṛhṇīṣva; anena tvaṃ śroṇa vihāreṇa viharannacirādeva āsravāṇāṃ kṣayādanāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayamabhijñayā sākṣātkṛtvā, upasaṃpadya pravedayase kṣīṇā me jātiḥ; uṣitaṃ brahmacaryaṃ; kṛtaṃ karaṇīyaṃ; nāparamasmādbhavaṃ prajānāmi iti

Like what you read? Consider supporting this website: