Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 235 - The Buddha converts Śroṇakoṭīviṃśa

atha śroṇaḥ koṭīviṃśo yena bhagavān tenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñatvā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā, yāṃ śrutvā śroṇena koṭīviṃśena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtaṃ; sa dṛṣṭasatya utthāya āsanādekāṃsamuttarāsaṅgaṃ kṛtvā, yena bhagavāṃstena añjaliṃ praṇamayya bhagavantamidamavocat: labheyāhaṃ bhadanta svākhyāte dharmavinaya pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti; bhagavānāha: na khalu gṛhaputra tathāgatā tathāgataśrāvakā ananujñātaṃ kulaputraṃ mātāpitṛbhyāṃ pravrājayanti upasaṃpādayanti ; gaccha mātāpitarāvavalokaya iti; rājā kathayati ahaṃ bhadanta prabhuḥ sarvādhikaraṇānām; arthe mamaiva dharmatayā ayaṃ putro bhavati; ahamenamanujānāmi; pravrājayatu bhagavān yathāsukhamiti; tato bhagavatā ehibhikṣukayā ābhāṣitaḥ ehi bhikṣo cara brahmacaryamiti; tato vāco'vasānasamanantarameva muṇḍaḥ saṃvṛttaḥ; saṅghāṭīprāvṛtaḥ; pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmasruḥ varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ; āha cātra
ehīti coktaḥ sa tathāgatena
muṇḍaśca saṅghāṭiparītadehaḥ |
sadyaḥ praśāntendriya eva tasthau
nepacchito buddhamanorathena || iti
ṣaḍvargīyās(a 475 ) tadavasphaṇḍayitumārabdhāḥ; ayaṃ tāvannītapiṇḍakaḥ; ekāntaghaṭake śāsane kiṃ viśeṣamadhigamiṣyati iti (i 142) sa tairavasphaṇḍito yena bhagavāṃstenopasaṃkrāntaḥ; upasaṃkramya āyuṣmantamānandamidamavocat: kataro bhadanta ānanda bhagavatā ekāntaghaṭakasya bhikṣoḥ yogānukūlassamādhiruktaḥ āyuṣman śroṇa bhagavatoktaṃ caṅkramata avigatasamādhiścirasthitiko bhaviṣyatīti tena śītavanaṃ śmaśānaṃ gatvā caṅkramo'dhiṣṭhitaḥ iti; tatrāyuṣmān śroṇaḥ koṭīviṃśaḥ rājagṛhe viharati śītavane śmaśāne yuktaḥ; sātatye naipakye saṃbodhipakṣikeṣu dharmeṣu bhāvanāyogamanuyukto bhavati

Like what you read? Consider supporting this website: