Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 232 - King Bimbisāra desires to see Śroṇakoṭīviṃśa

atha rājā māgadhaḥ śreṇyo bimbisāraḥ bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ; tena amātyānāmājñā dattā: sannāhayantu bhavantaḥ caturaṅgaṃ balakāyaṃ; campāṃ gamiṣyāmi; kasyārthe? potalakaputraṃ draṣṭuṃ; devasyāsau viṣayanivāsī; ihaivāhūyatāṃ; puṇyamaheśākhyo'sau satvaḥ; na tasya ājñā dātavyā; deva vayaṃ tathā kariṣyāmaḥ, yathā ājñāṃ na dāsyāmaḥ; sa cāgamiṣyati; evaṃ kuruta iti; taiścampāyā lekho'nupreṣitaḥ; bhavanto nagaraśobhāṃ kuruta; yavasayogāsanaṃ ca samdānayata; rājā āgamiṣyati; iti śrutvā parituṣṭāḥ; bhūyo lekho'nupreṣitaḥ; bhavanto na rājā āgamiṣyati; api tu kumāra āgacchati it; te santrastāḥ: karkaśaḥ (i 139) kumāraḥ, kadācidāgata anarthaṃ kariṣyati iti; bhuyo likhitaṃ; na rāja āgacchati; nāpi kumāraḥ; api tu yuṣmābhirgaṅgā tathā baddhavyā yathā pratilomā vahati; iti śrutvā campānivāsinaḥ paurāssannipatitāḥ: bhavanto nūnamasmān rājā daṇḍayitukāmaḥ, yenaivaṃ likhati iti tairamātyānāmanena arthena lekho'nupreṣitaḥ; tairvācayitvā punasteṣāṃ yathābhūtaṃ sandiṣṭaṃ: bhavantaḥ eṣa paramārthaḥ; na rājā āgacchati; na kumāraḥ; nāpi gaṅgābandhena kiṃcitprayojanam; api tu devaḥ potalakaputraṃ (a 474 ) draṣṭukāmaḥ; tairavacarakaḥ puruṣaḥ preṣitaḥ; tenāpyevameva samākhyātaṃ; tataste saṃbhūya potalakasya gṛhapateḥ sakāśaṃ gatāḥ; gṛhapate devaḥ śroṇaṃ koṭiviṃśaṃ draṣṭukāmaḥ; preṣaya amātyairasmākaṃ yathābhūtaṃ sandiṣṭam; avacarakapuruṣeṇapi sa evārthaḥ samākhyātaḥ iti; sa kathayati: bhavanto na preṣayāmi; yo mama bhāgastaṃ suvarṇapiṇḍairapi badhnīyāmiti; te kathayanti: gṛhapate yadyapyevaṃ tathāpi paścimā janatā anukampitavyā iti; sa kathayati: bhavanto yadyevaṃ samayataḥ anujānāmi; yadi yuṣmākamapi putrāḥ śroṇena sārdhaṃ gacchati iti; te kathayanti: gṛhapate evaṃ bhavatu; gacchantu bhavantaḥ

Like what you read? Consider supporting this website: