Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 230 - The Buddha, desiring to convert Śroṇakoṭīviṃśa, sends Maudgalyāyana to him

atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātaṃ; tatra (a 473 ) bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmantrayate: vinipātito maudgalyāyana ajātaśatruṇā akalyāṇamitropagūḍhena tathāgatasya piṇḍapātaḥ; gaccha campāyāṃ potalakaputrasya sakāśātpiṇḍapātamādāya iti; evaṃ bhadantetyāyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya tadrūpaṃ samādhiṃ samāpannaḥ yathā samāhite citte rājagṛhe'ntarhitaścampāyāṃ pratyaṣṭhāt; śroṇaḥ koṭīviṃśaḥ ādityabhaktaḥ; sa dine dine kālyamevotthāya ādityaṃ namasyati; āyuṣmānmahāmaudgalyayānaḥ ṛddhyā ādityamaṇḍalaṃ bhitvā avatīrṇaḥ; atha śroṇaḥ koṭīviṃśaḥ dṛṣṭvā paraṃ vismayamāpannaḥ: pratyakṣamevāhamādityaṃ svena rūpeṇa paśyāmi iti; dṛṣṭvā ca punargāthāṃ bhāṣate
bhitvā raviṃ kṣititalābhimukhaṃ ka eṣa
saṃpratyupaiti bhavanaṃ samaśīghra eva |
syātkiṃ nvayaṃ dinakaro dhanadaḥ śaśāṅkaḥ
śakro'tha surapatiḥ sahasāvatīrṇaḥ || iti
āyuṣmānapi mahāmaudgalyāyanastasya cetasā cittamājñāya gāthāṃ bhāṣate (i 137)
nāhaṃ dīptasahasraraśmikiraṇassūryo na tārādhipaḥ
nāhaṃ vaiśravaṇo cāsmi bhagavānnāsmīśvarassuvrataḥ |
putraṃ māmavagaccha śāntamanaso buddhasya dīptaujasaḥ
bhaikṣārthaṃ tu tavāhamabhyupagataḥ piṇḍena kāryaṃ punaḥ || iti
śroṇaḥ kathayati: kiṃ bhavānmuniḥ? sa gāthāṃ bhāṣate
meruṃ prāpya yathā hi kāṃcanagiriṃ syātsarṣapo'bhyāgataḥ
sūryaṃ prāpya yathā bhavecca tulitaḥ khadyotajantuḥ kṣitau |
ratnāḍhyaṃ ca sametya sāgaramiha syādgoṣpadaṃ saṃsṛtam
buddhaṃ prāpya tathā narottamaguruṃ māṃ viddhi śāstātmajam || iti
śroṇaḥ kathayati
anenaivānumānena vayaṃ hi tava nāyakam |
suvyaktamavagacchāmo yathāsti sumahātapāḥ ||
ājñāpaya kimāgamanaprayojanamiti; sa kathayati: bhagavataḥ piṇḍapātamanuprayaccha; ko'sau bhagavān? asti gṛhapatiputra śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ; so'nuttarāṃ samyaksaṃbodhimabhisambuddhaḥ; sa eṣa gṛhapatiputra buddho nāma; tasya buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā saromakūpāṇyāhṛṣṭāṇi; tenābhiprasannena sa eva paṃcaśatikaḥ pākaḥ āyuṣmate mahāmaudgalyāyanāya pratipāditaḥ

Like what you read? Consider supporting this website: