Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 226 - The story of Viśākha

bhūtapūrvamanyatamasyāṃ rājadhānyāmanyatamo rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca; sa devyā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kramaśaścatvāraḥ putrā jātāḥ, śākhaḥ praśākhaḥ anuśākhaḥ viśākhaśca; te unnītā vardhitā mahāntaḥ saṃvṛttāḥ; bhūmyantarāṇāṃ ca rājñāṃ duhitṛbhiḥ pariṇītāḥ; te rājño vikartumārabdhāḥ; tato rājñā nirvāsitāḥ svakasvakā (i 116) patnīrādāya nirgatāḥ; yāvatkāntāramārgaṃ pratipannāḥ; teṣāṃ pathyadanaṃ parikṣīṇaṃ; taiḥ parasparaṃkriyākāraḥ kṛtaḥ: ekaikāṃ striyaṃ jīvitādvyaparopya tanmāṃsena kāntāramārgānnistarema iti; viśākhaḥ (a 466 ) saṃlakṣayati: kāmaṃ svaprāṇavināśo, na tu paraprāṇoparodhaḥ; kimatra prāptakālaṃ bhāryāmādāya niṣpalāyeya iti; sa bhāryāmādāya niṣpalāyitaḥ; sāsya bhāryā annapānaviyogānmārgaśramakhedācca kāhalībhūtā kathayati: āryaputra prāṇairviyokṣye iti; viśākhaḥ saṃlakṣayati: mayā rākṣasamadhyātparitrātā; idānīṃ yadi mariṣyati, na śobhanamiti; tena ūrumāṃsaṃ chitvā tasyā bhakṣaṇāya dattaṃ; bāhubhyāṃ ca śire muktvā rudhiraṃ pāyitā; so'nupūrveṇa tāmādāya anyatamaṃ parvatamupasṛptaḥ; tatra ca mūlaphalairyāpayati; tasya ca parvatasya sannikṛṣṭe nadī vahati; tasyāṃ puruṣaḥ śatruṇā hastapādavikalaḥ kṛtvā pravāhitaḥ; sa srotasāpahriyamāṇaḥ ārtasvaraṃ krandati; viśākhaścānyatamasmin pradeśe mūlānyutpāṭayati; tenāsau puruṣavirāvaḥ śrutaḥ; sa karuṇāmreḍitacittasantatiḥ parvatamabhiruhya samantādvyavalokayitumārabdhaḥ; yāvatpaśyati taṃ puruṣamuhyamānaṃ; sa laghu laghveva parvatādavatīrya nadīmabhyavagāhya taṃ puruṣaṃ pṛṣṭhamabhirohya nadīmuttīrya tīre sthāpayitvā taṃ duḥkhasantāpitahṛdayaḥ kathayati: vatsa kimidamiti; tena yathāvṛttaṃ samākhyātaṃ; tatastenāsau samāśvāsitaḥ; mūlaphalaiśca santarpya patnyāḥ samarpitaḥ; tayā tasyopasthānaṃ kṛtaṃ; tasyopasthānaṃ kurvatī praṇayasaumukhyā muhurmuhurupasaṃkramya vividhābhiḥ kathābhirupatiṣṭhati; dharmatā hyeṣā prakṛtyā mandarāgiṇo bhavanti bodhisatvāḥ; viśākhastayā sārdhaṃ kadācitparicārayati kadācinna paricārayati; bodhisatvānubhāvena ca tāni kandamūlaphalāni atīva vīryavanti; tānyasau paribhuṃjānā kleśaprābalyāttaṃ hastapādavikalaṃ prārthayitumārabdhā; sa na saṃpratipadyate; kathayati ca: ahaṃ tāvadidānīṃ gatapratyāgataprāṇaḥ kathaṃcijjīvitaḥ; yadi punarīdṛśaṃ karomi sthānametadvidyate yadayaṃ tava bhartā māṃ sarveṇa sarvaṃ jīvitādvyaparopayati iti; sa bhūyo bhūyastayā prārthyate; durjayāḥ kleśāḥ; tayā sārdhaṃ vipratipannaḥ; tena sārdhamānandasaumanasyādeva atīva saṃraktā preṣyamāṇāpi tatsakāśānna gacchati; sa saṃlakṣayati: yathaiveyam (i 117) adhyavasitā, pratikruṣṭametadvairāṇāṃ yaduta strīvairam: idānīmahaṃ naṣṭaḥ; tena tayā sārdhaṃ saṃjalpaḥ kṛtaḥ; ayaṃ tava svāmī yadi jānīte āvayoḥ saṃprayogaṃ niyataṃ tava anarthaṃ karoti, māṃ ca jīvitādvyaparopayati iti; saṃlakṣayati:
śobhanamayaṃ kathayati; upāyasaṃvidhānaṃ kartavyamiti; asitapaṇḍito mātṛgrāmaḥ; śiro vastreṇa veṣṭayitvā parvataśilāyāṃ niṣadyāvasthitā; yāvanmūlaphalānyādāya viśākha āgataḥ; paśyati tāṃ tathā viprakṛtāṃ; tataḥ pṛcchati: bhadre kimetaditi; kathayati: āryaputra śirorujā me'tīva bādhate iti; viśākhaḥ kathayati: kimatra kartavyamiti; tayā pāṣāṇabhedakaḥ parvataprāgbhāre dṛṣṭaḥ iti (a 467 ) kathayati: āryaputra pūrvamapyeṣā śirorujā āsidvaidyena pāṣāṇabhedako vyapadiṣṭaḥ; tena svasthīkṛtā iti; viśākhaḥ kathayati: pāśāṇabhedakaṃ samanveṣāmi iti; kathayati: āryaputra eṣa parvataprāgbhāre dṛśyate; ahaṃ tvāṃ rajvā dhārayāmi; tvamutpāṭaya iti; ṛjuko'sau mahātmā tasyāḥ śāṭhyaṃ na vetti; sa pratipannaḥ: evaṃ bhavatu dhāraya utpāṭayāmi iti; sa tayā rajvā osāritaḥ; tena caikena pāṇinā rajjurmuktā; tayā ca muktā; nadyāṃ patitaḥ; dīrghāyuḥ sa satvaḥ; rājyasukhaṃ ca pratyanubhavitavyaṃ; na mṛtaḥ; srotasā uhyamānaḥ anyatamāṃ rājadhānīmanuprāptaḥ; tatra ca rājā aputraḥ kālagataḥ; amātyāḥ sapaurajānapadāḥ sarve sannipatya vicārayanti: bhavanto rājā kālagataḥ; kamidānīṃ rājye pratiṣṭhāpayāmaḥ iti; tairlakṣaṇajñāḥ puruṣāḥ prayuktāḥ: bhavantaḥ samanveṣata; yaḥ puṇyamaheśākhyaḥ satvaḥ taṃ rājye pratiṣṭhāpayāmaḥ iti; te sannatataḥ samanveṣitumārabdhāḥ;
na praṇaśyanti karmāṇyapi kalpaśatairapi |
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||
viśākhaḥ pratyupasthitavipākatvādrājyasaṃvartanīyasya karmaṇaḥ nadīmuttīrya ekasmin pradeśe niṣaṇṇaḥ; bodhisatvānubhāvena sa pradeśo'laṅkṛtaḥ ivāvasthitaḥ; yāvallakṣaṇaparīkṣakāḥ puruṣāḥ taṃ (i 118) pradeśamāgatāḥ paśyanti taṃ mahātmānaṃ rājyalakṣaṇasaṃpannaṃ; te pramuditamanasaḥ amātyānāṃ sakāśaṃ gatāḥ kathayanti: samanveṣitaḥ asmābhiḥ puṇyamaheśākhyaḥ satvo yo rājyamarhati iti; tatastairamātyairmārgaśobhāṃ nagaraśobhāṃ ca kṛtvā mahatā śrīsamudāyena nagaraṃ praveśya divasatithimuhūrtanakṣatrānupūrvyā rājye'bhiṣiktaḥ; tasya devī nāstīti amātyāḥ purohitāḥ bhūmyantararājānaḥ anye ca dhaninaḥ śreṣṭhinaḥ sārthavāhāḥ svakasvakā duhitṝn sarvālaṅkāravibhūṣitāḥ ādāya tannagaramāgatāḥ rājā pariṇeṣyatīti; sa rājā striyā vipralabdho na pratipadyate; amātyāḥ kathayanti: deva antaḥpurakumārāmātyapaurajānapadāḥ dhanino rājāno bhavanti; antaḥpuramupasthāpyatāṃ; nānādeśanivāsinaḥ pradhānapuruṣāḥ bhūmyantarāśca rājānaḥ itastyāśca pradhānapuruṣāḥ kanyāḥ sajjīkṛtya vyavasthitāḥ; abhimukhībhavatu iti; tathāpyasau na pratipadyate; sa bhūyasā ca striyo jugupsate; puṇyānubhāvātsatvānāmupabhogā vīryavanto bhavanti saṃpadyante ca; yadā bodhisatvastasmātparvatātkṛtaghnastriyā muktastadā tasmin parvate mūlaphalāni tanūbhūtāni; nirvīryāṇi ca saṃvṛttāni; tataḥ strī durbhikṣākālamṛtyubhayabhītā taṃ hastapādavikalaṃ puruṣaṃ skandhe āropya grāmāntaṃ samavasṛtā; rathyāvīthīcatvaraśṛṅgāṭakeṣu bhikṣāmaṭati; pṛṣṭā ca kathayati ahaṃ pativrateti; asti caiṣa lokadharmo strī pativratā loke pūjyate; yatra praviśati tatra bhikṣāṃ labhate; yāvadasāvanupūrveṇa tāṃ rājadhānīmanuprāptā; śrutvā lokaḥ (a 467 ) paraṃ vismayamāpannaḥ; kecitkutūhalajātāḥ tāṃ draṣṭuṃ bahirnirgatāḥ; nagaranivāsinā janakāyenāvatāro labdhaḥ; te'vadhyāyanti kṣipanti vivācayanti: bhavantaḥ ayaṃ rājā sarvāḥ striyo jugupsate; na paśyatīmāṃ satīṃ pativratāṃ hastapādavikalaṃ puruṣaṃ skandhenādāya paribhramatīmiti; sa vṛttāntaḥ purohitena rājño niveditaḥ; rājñā ca saṃlakṣitaṃ; sa kathayati: āhūyatāṃ strī paśyāmi iti; āhūtā, rājñā dṛṣṭā; vipuṣpitaṃ gāthā coktā:
bhakṣayitvorumāṃsāni pītvā ca mama śoṇitam |
skandhena vahase ruṇḍamidānīṃ tvaṃ pativratā ||
pātayitvā prapāte māṃ śilodbhedasya kāraṇāt | (i 119)
skandhena vahase ruṇḍamidānīṃ tvaṃ pativratā || iti
kiṃ manyadhve bhikṣavaḥ? yo'sau rājakumāraḥ ahameva saḥ tena kālena tena samayena; yāsavbhāryā eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; punarapyyathaiṣa akṛtajña akṛtavedī tacchrūyatāṃ.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: