Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 222 - The story of a lord of a bear and a poor man

bhūtapūrvaṃ bhikṣavo vārāṇāsyāṃ nagaryāmanyatamo daridrapuruṣaḥ prativasati; sa kāṣṭhāni vikrīya jīvikāṃ kalpayati: so'pareṇa samayena kālyamevotthāya paraśumābhaṅgīmādāya kāṣṭhārthī vanaṃ gataḥ; mahāṃścākālamegho jalamucamārutapūrvarūpaḥ samāgataḥ; tataḥ sa puruṣaḥ yuktaṃ vāyuktaṃ idamiti sthānāntarasamanveṣaṇayā vṛkṣādvṛkṣāntaraṃ gacchati; tathāpyativṛṣyata eva; sa vṛkṣāntaracāratayā anupūrveṇa parvataguhāṃ praviṣṭaḥ; tasyāṃ ca guhāyāmṛkṣastiṣṭhati; sa taṃ dṛṣṭvā santrasto niṣpalāyitumārabdhaḥ; ṛkṣaḥ kathayati: vatsa kiṃ trasto'si; nāsti te matsakāśādbhayaṃ; tiṣṭha iti; sa jātaśaṅko'pi sādhvasānna śaknoti gantuṃ; tatastena ṛkṣeṇa bāhubhyāmupagṛhya dhāritaḥ; mūlaphalaiśca santarpitaḥ; saptāhadurdinaṃ ca saṃvṛttaṃ; varṣatyeva devaḥ, na tiṣṭhati; saptāhasyātyayādaṣṭame divase vyabhre dine vigatabalāhake deve ṛkṣeṇa caturdiśaṃ vyavalokya prabhūtāni mūlaphalāni datvā sa puruṣaḥ abhihitaḥ: vatsa apetaṃ durdinaṃ; vybhraṃ dinaṃ; vigatabalāhako devaḥ; yathāsukhaṃ gaccha iti; sa puruṣaḥ pādayornipatya kathayati: tāta gacchāmi; api tu mayā tava pratyupakāraḥ kartavyaḥ iti; sa kathayati (i 105) vatsa etadeva me kṛtaṃ, yathā māṃ na kasyacinnivedayasi iti; sa kathayati: tāta evaṃ bhavatu utu; sa taṃ pradakṣiṇīkṛtya pādayornipatya prakrāntaḥ; sa ca vārāṇasīṃ praviśati; anyatamaśca mṛgalubdhako mṛgavadhāya nirgacchati; sa tena dṛṣṭaḥ uktaśca: mitra tvamiyatā kālena ihāgataḥ; putradāraṃ te viklavībhūtam; atīva virauti: tvaṃ kilākālasāptāhikameghena śvāpadena praghātitaḥ iti; aneke mṛgapakṣinaḥ sāptāhikākālameghena praghātitāḥ; tvaṃ punaḥ kathaṃ paribhraṣṭaḥ? iti; tena yathāvṛtaṃ sarvamārocitaṃ; sa kathayati: vayasya kāmaṃ yena tena jīvikaṃ kalpayāmi, na bhūyo vanaṃ praviśāmi iti; sa tena tathā tathā pratilobhito māṃsapratyaṃśadvayena yathā pratipanno mārgamupadarśayan saṃprasthitaḥ; yāvadanupūrveṇa (a 462 ) guhāmanuprāptaḥ yatrāsau mahātmā ṛkṣastiṣṭhati; tato nairghṛṇyamāsthāya akṛtajñatāṃ ca kathayati: eṣā guhā yatrāsau tiṣṭhati iti; tatastena lubdhena paraprāṇoparodhinā guhāyāmagnirdattaḥ; atha sa mahātmā ṛkṣo dhūmavyākulīkṛtamanā aśruparyākuleṣaṇo gāthāṃ bhāṣate:
kasya kiṃ vyapanītaṃ me vasatā girigahvare |
phalamūlāmbubhakṣeṇa satveṣu hitabuddhinā ||
idānīṃ kiṃ kariṣyāmi mṛtyukāla upasthite |
karma tvanuprasartavyamiṣṭāniṣṭaṃ śarīriṇām ||
ityuktvā kālagataḥ; tatastairviśasyamāṃsasya bhāgān kṛtvā sa kṛtaghnapuruṣo'bhihitaḥ: gṛhāṇa māṃsasya pratyaṃśadvayamiti; tena hastau prasāritau grahīṣyāmīti; pṛthivyāṃ nipatitau; tatastena mṛgalubdhakena taṃ tathā viprakṛtaṃ dṛṣṭvā kaṣṭaṃ kaṣṭamityuktvā svakānapi pratyaṃśān parityajya prakrāntam; etadatyadbhutaṃ śrutvā mahājanakāyastasmin pradeśe sannipatitaḥ; rājā brahmadattaḥ kutūhalajātastatraiva gataḥ; tasmiṃśca parvataikadeśe saṃghāramaḥ; tato rājā brahmadattastasya carma gṛhītva vismayotphullalocanaḥ (i 106) etamarthaṃ bhikṣusaṃghāya nivedayāmīti taṃ saṃghārāmaṃ gataḥ; carma puṣkariṇyāṃ sthāpayitvā vṛddhānte niṣaṇṇaḥ saṃghasyaitamarthaṃ vistareṇa rocayati; tatra ca saṃghasthavira arhan; sa gāthayā rājñaḥ kathayati:
naiṣa ṛkṣo mahārāja bodhisatva dyutiṃdharaḥ |
pūjanīyastribhirlokaiḥ tvayāpyeṣa narottama || iti
rājā saṃlakṣayati: kartavyāsya pūjeti; bhikṣavaḥ kathayanti: deva bhadrakalpiko'yaṃ bodhisatvaḥ; saṃvidhātavyāsya pūjā iti; tato rājā brahmadattaḥ sāntaḥpurakumārāmātyapaurajānapadaḥ sarvagandhakāṣṭhānyādāya taṃ pradeśamabhigataḥ; sarvaṃ tanmāṃsamasthi kalebaraṃ ca ekadhye kārayitvā kathayati: bhavantaḥ sarvagandhakāṣṭhaiścitāṃ citvā mahatā satkāreṇa dhyāpayata iti; tasmiṃśca pradeśe mahān stūpaḥ pratiṣṭhāpitaḥ; chatradhvajapatākāśca ropitāḥ; mahaśca prasthāpitam Ýed. pratisthāpitamÝ; yaiśca tatra kārāḥ kṛtāḥ te sarve mokṣaparāyaṇāḥ saṃvṛttāḥ.
kiṃ manyadhve bhikṣavaḥ? yo'sau ṛkṣaḥ ahameva saḥ tena kālena tena samayena; yo'sāvakṛtajñaḥ puruṣaḥ eṣa evāsau devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; punarapi yathaiṣa akṛtajña akṛtavedī tacchrūyatāṃ.

Like what you read? Consider supporting this website: