Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 221 - The story of a lord of a dārukoṭaka bird and a lion

bhūtapūrvaṃ bhikṣavaḥ aniyatarāśyavasthito bodhisatvaḥ anyatamasminnagrāmake araṇyāyatane parvatagiriguhāpravaṇe puṣpaphalasamṛddhe pakṣiṣūpapanno dārukoṭako babhūva; tasminneva ca parvataikadeśe siṃho mṛgarājaḥ yatheṣṭapracāravihāratayā mṛgān praghātya praghātya bhakṣayati; tasyāpareṇa samayena māṃsaṃ bhakṣayataḥ asthi dantāntareṇa praviṣṭaṃ; sa śūlarujoparuddhyamānavigraho (i 103) vigatatrāsabhayo'pi kāhalībhūtaḥ; āhāramāhartuṃ na śaknoto; daivātsa dārukoṭako vṛkṣāntarasañcārābhyāsādyasmin pradeśe mṛgādhipatistaṃ pradeśamanuprāptaḥ; tena asau siṃho duḥkhavedanābhyāhato dṛṣṭaḥ; uktaśca: mātula kimasi kāhalaḥ? iti? sa kathayati: bhāgineya duḥkhavedanābhyāhato'smi; kīdṛśaṃ tava duḥkhaṃ? tena vistareṇa samākhyātaṃ; sa kathayati: mātula ahaṃ tava cikitsāṃ karomi; tvaṃ hi sarvacatuṣpadāmadhipatiḥ; śaktaḥ sarvopakāraṃ kartuṃ; tattvayā mama kālena kālaṃ yogodvahanaṃ kartavyaṃ; sa kathayati: evaṃ bhavatu; kariṣyāmi iti; sa dārukoṭakaḥ saṃlakṣayati: tathāsya cikitsāṃ karomi yathā kṛtamapi na jānīte; svasthastu saṃjānīte; sa tasyācāravihārasamanveṣaṇayā hitādhānatatparastiṣṭhati; yāvadasau mṛgādhipatiḥ sukhavāyusaṃsparśaviṣkambhitāsyo mahatyāṃ pṛthivīśilāyāṃ vāmapārśvaṃ śirasyādhāya middhamavakrāntaḥ; tato'sau dārukoṭakastasya mṛgādhipatessamīpamupasaṃkrāntaḥ; paśyati tathā tathā vipralambhavihāriṇaṃ; sa saṃlakṣayati: ayaṃ sa kālo'sya cikitsāyāḥ; iti viditvā suparīkṣitaṃ kṛtvā dantānataravilagnamasthi pakṣanipātakrameṇa sahasā apakṛṣya mukhavivarānniṣkramya tameva nirīkṣamāṇo vṛkṣe'vasthitaḥ niṣaṇṇaḥ; tataḥ sa mṛgādhipatirasthiśalyāpahārasaṃjanitasaumanasyo nidrāklamaṃ prativinodya utthāya prakrāntaḥ; athāsau dārukoṭakaḥ taṃ mṛgādhipatiṃ vyapagataduḥkhadaurmanasyaṃ viditvā pramuditamanāstatsamīpamupasaṃkramya kathayati: mātula idaṃ tadasthi tava duḥkhanimittabhūtamiti; tato'sau mṛgādhipatiḥ paraṃ vismayamāpannaḥ kathayati: bhāgineya asyopakārasya mayā tavāvaśyaṃ pratyupakāraḥ kartavyaḥ kālena kālamupasaṃkramethāḥ iti; śobhanameva tathā bhavatu ityuktvā sa dārukoṭakaḥ prakrāntaḥ; yāvadapareṇa samayena sa (a 462 ) mṛgādhipatirmāṃsaṃ bhakṣayati; sa ca dārukoṭakaḥ śyenakasya pakṣiṇaḥ kramāntaraparibhraṣṭaḥ, mṛtamiva ātmānaṃ manyamānaḥ kṣudhāparigatahṛdayaḥ tasya mṛgādhipateḥ sakāśamupasaṃkrāntaḥ ārtinivedanaṃ kṛtvā kathayati: mātula kṣudhābhibhūto'haṃ; māṃsastokaṃ (i 104) prayaccha iti; sa gāthāṃ bhāṣate:
prāṇātipātino me'dya raudrasyāśubhakāriṇaḥ |
daṃṣṭrāntarālasaktastvaṃ jīvanna bahumanyase || iti
so'pi gāthāṃ bhāṣate:
naṣṭaṃ samudrapatitaṃ naṣṭaṃ svapne vicintitam |
naṣṭaṃ kāpuruṣe sevā akṛtajñe ca yatkṛtam || iti
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau dārukoṭakaḥ ahameva saḥ tena kālena tena samayena; yo'sau siṃho mṛgarājaḥ eṣa evāsau devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; punarapi yathaiṣa akṛtajña akṛtavedī tacchrūyatāṃ.

Like what you read? Consider supporting this website: