Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 220 - The story of a lord of monkeys and of a maker of garlands

bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake mālākāraḥ prativasati; (a 461 ) tatra nadyāḥ pāre puṣpavāṭikā; sa divā divasameva nadīpuṣpāṇy(i 101) uccinoti; yāvadapareṇa samayena nadīmuttaratā āmraphalamuhyamānamanārtavaṃ dṛṣṭaṃ; tena gṛhītvā dauvārikāya dattaṃ; dauvārikeṇa pratīhārāya; pratīhāreṇa rājñe; rājñā devyai; devyā tadāsvāditam; āsvādya rasābhigṛddhayā rājā vijñaptaḥ: deva īdṛśānyāmraphalāni dātumarhasi iti; rājñā pratīhāraḥ pṛṣṭaḥ: kutastavāmraphalāni? iti; sa kathayati: dauvārikeṇa dattamiti; dauvārikaḥ pṛṣṭaḥ; sa kathayati: mālākāreṇa dattamiti; rājā kathayati: bhavanta aāhūyatāṃ mālākāraḥ iti; rājapuruṣairāhūtaḥ; rājā kathayati: mālākāra kutastvayā āmraphalaṃ labdhaṃ? tena yathāvṛttaṃ samākhyātaṃ; rājñā tasyaivājñā dattā: gaccha, tādṛśānyāmraphalānyānaya iti; akopyā narādhipāṇāmājñā; sa śaṅkāparihatahṛdayaḥ āmrāṇi samanveṣṭumārabdhaḥ; tena pūrvakāmraphalānusāreṇa sambalamādāya gacchatā parvataikadeśe sa āmravṛkṣo dṛṣṭaḥ; sa markaṭānāṃ gamyo, na manuṣyāṇāṃ; tataḥ sa mālākārastaṃ vṛkṣamitaścāmutaśca nirīkṣate samdhiroḍhuṃ; sa prapātābhivṛddhatvādagamyo manuṣyāṇāṃ; tasytatra āmraphalāśayādbahavo divasā atikrāntāḥ; pathyadanaṃ parikṣīṇaṃ; sa saṃlakṣayati: evamahaṃ pathyadanavirahātprāṇāirviyokṣye; yathā tathā adhiruhāmi iti; sa pāṣāṇanavalambya avalambya adhiroḍhumārabdhaḥ; aprāpyaiva āmraphalāni gartāyāṃ patitaḥ; tasmiṃśca parvate vānarabhūto bodhisatvo vānarāṇāmadhipatirbabhūva; daivādasau tasmin parvate yūthamapahāya taṃ pradeśamanuprāptaḥ; yāvattenāsau mālākāraḥ kṛcchrasaṅkaṭasaṃbādhaprāpto dṛṣṭaḥ; kuśalā bhavanti bodhisatvāḥ teṣu teṣu śilpasthānakarmasthāneṣu; sa tasya hitādhānatatparatayā na śakyate kramamantareṇa uddhartumiti pāṣāṇairabhyāsaṃ kartumārabdhaḥ; yadāsya parividitaḥ śaknomyahamenamuddhartumiti tadā sa tena prapātātkrameṇoddhṛtaḥ; pāṣāṇavyāyāmāttasya ca mālākārasyoddharaṇādatīva pariśrāntaḥ; tasmiṃśca samaye tiryañco mānuṣapralāpinaḥ; tenāsu pṛṣṭaḥ; kimarthaṃ tvamevaṃvidhaṃ saṅkaṭamāpannaḥ? iti; tena yathāvṛttaṃ samākhyātaṃ; bodhisatvaḥ saṃlakṣayati: gato (i 102)'pyayamāmraphalairvinā anarthaṃ prāpnoti; dadāmyahamasmai āmraphalāni iti; anikṣiptotsāhaḥ sa mahātmā parahitādhānatatparaḥ pariśrānto'pi taṃ vṛkṣamadhiruhya āmraphalāni pātayitumārabdhaḥ; tena puruṣeṇa yāvadāptamāmraphalāni bhakṣitāni; utsaṃgaṃ ca pūritaṃ; tadāsau vānarādhipatiravatīrṇaḥ; sarvasatvaviśvāsino bodhisatvāḥ; sa taṃ puruṣamuvāca: bhoḥ puruṣa digavalokanaṃ tāvatkuru; pariśrānto'smi; muhūrtaṃ svapāmi iti; sa kathayati: evaṃ kuruṣva; sa middhamavakrāntaḥ; puruṣaḥ saṃlakṣayati: kṣīṇapathyadano'haṃ yadyāmraphalaṃ bhakṣayan gamiṣyāmi rājñaḥ kiṃ mayā deyaṃ? (a 461 ) tasmādetameva vānaraṃ hatvā śuṇḍīvallūrakāṇi kṛtvā mārgaṃ gacchāmi iti; tenāsau nirghṛṇahṛdayena tyaktaparalokena mahatyā śilayā jīvitādvyaparopitaḥ;
devatā gāthāṃ bhāṣate:
upakāralakṣaṇaṃ prāhurmitraṃ tathopakārajñam |
ekatyāstu manuṣyāḥ kṛtamupakāraṃ na jānanti ||
kiṃ manyadhve bhikṣavaḥ? yo'sau markaṭādhipatirahameva saḥ tena kālena tena samayena; yo'sau mālākaraḥ eṣa evāsau devadattaḥ tena kālena tena samayena; tadāpyeṣa akṛtajñaḥ akṛtavedī; etarhyapyeṣa akṛtajña akṛtavedī; punarapi yathaiṣa akṛtajña akṛtavedī tacchrūyatāṃ.

Like what you read? Consider supporting this website: