Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 217 - The sichness of the Buddha. The Buddha heals Devadatta

jīvakaḥ saṃlakṣayati: vajrakāyaśarīro bhagavān bṛhatkāyaśca; na śakyamatyalpena ghṛtena cikitsāṃ kartuṃ; tena pātraṃ gṛhītvā dvātriṃśadghṛtapalāni tulonmitāni kṛtvā bhagavate pradattāni; bhagavatā pātraśeṣaṃ bhikṣūṇāṃ cāryate; bhikṣavaḥ (a 458 ) bhagavataḥ pātraśeṣamiti kṛtvā namasyanti.
devadattaḥ saṃlakṣayati: ahamapi ghṛtaṃ pibāmīti; tena jīvakaḥ pṛṣṭaḥ: jīvaka kiyati mātrā ghṛtasya śramaṇena gautamena pītā? iti; sa kathayati: dvātriṃśatpalāni iti; sa kathayati: ahamapi dvātriṃśatpalāni pibāmi iti; jīvakaḥ kathayati: vajramayaśarīro bhagavān bṛhatkāyaśca; śaknoti iyatīṃ mātrāṃ jarayituṃ; tvaṃ punarna śakṣyasi jarayitumiti; sa kathayati: ahamapi vajraśarīraḥ; kimarthaṃ na jarayāmi? iti; tena dvātriṃśatpalikā mātrā balātpītā; bhagavataḥ samyakpariṇataṃ; devadattasya na pariṇatam; aparasminneva divase jīvakena bhagavato maṇḍo dattaḥ; devadattena mānādbhagavān pibatīti ajīrṇe eva ghṛte maṇḍaḥ pītaḥ; śūlaḥ samutpannaḥ; marmoparodhikī vedanā prādurbhūtā; sa tannimittaṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām (i 94) amanāpāṃ vedanāṃ vedayate; na rātrau na divā nidrāmāsādayati.
āyuṣmānānando jñātivatsalaḥ; tena sa vṛttānto bhagavate niveditaḥ; tato bhagavatā gajabhujasadṛśaṃ bāhumabhiprasārya gṛdhrakūṭaṃ parvataṃ bhitvā caktasvastikanandyāvartena anekapuṇyaśatanirjātena bhītānāmāśvāsanakaraṃ karaṃ devadattasya sthāpayitvā satyopayācanaṃ kṛtaṃ; yena satyena yathā rāhulabhadre priye ekaputrake cittamanūnānadhikaṃ tathaiva devadatte tena satyena rujā śamaṃ gacchediti; satyopayācanakālasamanantarameva devadattasya rujā praśāntā; sa naṣṭopalabdhaprāṇo bhagavataḥ pāṇiṃ nirīkṣate; tena saṃprarijñātaṃ; sa saṃlakṣayati: śramaṇasya gautamasya pāṇiriti; so'nalpakalpaśāṭhyasamudācāramadāvalepāvarjitasantaiḥ; tathāpi buddhamāhātmyopaśāntarujaḥ kathayati: śobhanaṃ te siddhārtha vaidyakamadhigataṃ; śakṣyasyanena jīvikāṃ kalpayitumiti; sāmantakena śabdo visṛtaḥ: devadatto bhagavatā satyopayācanayā pragāḍhavedanābhibhūtaḥ prāṇairviyujyamānaḥ svasthīkṛtaḥ iti; yaṃ śrutvā devadattapakṣyā apyatyantābhiniviṣṭā bhagavatyāścaryaṃ praveditavantaḥ: aho'sya samyaksaṃpannā maitrī; aho satveṣu subhāvitā karuṇā iti.
bhikṣubhirdevadatto'bhihitaḥ: devadatta tvaṃ bhagavatā svasthīkṛtaḥ; anyathā prāṇairviyuktaḥ syāḥ iti; sa kathayati: jānātyasāvanvāvartanīṃ māyāṃ, yayā lokaṃ samanvāvartayati iti; bhikṣavaḥ kathayanti: devadatta alamanena vikatthitena; svacittaṃ pratilabhasva; svasthīkṛtastvaṃ bhagavatā iti; sa kathayati: kiṃ mama tena kṛtaṃ? ghṛte pariṇate rujā vyupaśāntā iti.
akṛtajño'yamakṛtavedī iti kṛtvā prakrāntāḥ; yena bhagavāṃstenopasaṃkrāntāḥ; upasaṃkramya saṃśayajātaḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: paśya bhadanta devadattaḥ akṛtajñaḥ akṛtavedī; bhagavānāha: na bhikṣava etarhi, yathā (a 459 ) atīte'pyadhvani eṣa akṛtajña akṛtavedī; tacchrūyatāṃ. (i 95)

uddānaṃ:
kauśiko mahendrasena āmrāṇi dārukoṭakaḥ |
dvau ṛkṣau śibirājā ca vidārā jujjukena ca ||

Like what you read? Consider supporting this website: