Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 205 - The Buddha assembles the monks

tena khalu samayena āyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūdvyajanaṃ gṛhītvā ca bhagavantaṃ vījayamānaḥ; tatra bhagavānāyuṣmantamānandamāmantrayate: gacchānanda yāvanto veṇuvanaṃ kalandakanivāpamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ sannipātaya; evaṃ bhadanta ityāyuṣmānānando bhagavataḥ pratiśrutya, yāvanto bhikṣavo veṇuvanaṃ kalandakanivāpamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ sannipātya yena bhagavāṃstenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāt*; ekāntasthita āyuṣmānānando bhagavantam (i 76) idamavocat*: yāvanto bhadanta bhikṣavo veṇuvanaṃ kalandakanivāpamupaniśritya viharanti, te sarve upasthānaśālāyāṃ sanniṣaṇṇāḥ, sannipatitāḥ; yasyedānīṃ bhagavān kālaṃ manyata iti.
atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ, upasaṃkramya purastātbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ; niṣadya bhagavān bhikṣūnāmantrayate sma; paṃceme bhikṣavaḥ śāstāraḥ santaḥ saṃvidyamānā loke; katame paṃca?
1) ihaikaḥ śāstā apariśuddhaśīla eva san pariśuddhaṃ me śīlamakliṣṭa iti pratijānīte; tamenaṃ śrāvakāḥ saṃvāsānvayātpratijānanti: ayaṃ bhagavān śāstā apariśuddhaśīla eva san pariśuddhaṃ me śīlamasaṃkliṣṭa iti pratijānīte; vayaṃ cedenaṃ pareṣāmārocayema tenāsya syādamanāpaṃ; yenāsya syādamanāpaṃ kiṃ vayaṃ tena śāstāraṃ samudācariṣyāmaḥ? eṣa bhagavān śāstā svayameva pratijānāti; smanvāharatyeṣo'smān yaduta cīvarapariṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ; ityapyenaṃ śrāvakāḥ śīlavanto'nurakṣitavyaṃ manyante; evaṃrūpaḥ śāstā śrāvakāṇāmantikātśīlānurakṣanaṃ pratyāśaṃsati; ayaṃ prathamaḥ śāstā san sanvidyamāno loke.
2) punaraparamihaikaḥ śāstā apariśuddhajīva eva pariśuddho me ajīvaḥ akliṣṭa iti pratijānīte; tamenaṃ śrāvakāḥ saṃvāsānvayātpratijānanti: ayaṃ bhagavān śāstā apariśuddhajīva eva san pariśuddho me ājīva asaṃkliṣṭa iti pratijānīte; vayaṃ cedenaṃ pareṣāmārocayema tenāsya syādamanāpaṃ; yenāsya syādamanāpaṃ kiṃ vayaṃ tena śāstāraṃ samudācariṣyāmaḥ? eṣa bhagavān śāstā svayameva pratijānāti; smanvāharatyeṣo'smān yaduta cīvarapariṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ; ityapyenaṃ śrāvakāḥ ājīvato'nurakṣitavyaṃ manyante; evaṃrūpaḥ śāstā śrāvakāṇāmantikātśīlānurakṣanaṃ pratyāśaṃsati; ayaṃ dvitīyaḥ śāstā san sanvidyamāno loke.
3) punaraparamihaikaḥ śāstā (a 453 ) apariśuddhajñānadarśana eva san pariśuddhaṃ me jñānadarśanamakliṣṭa iti pratijānīte; tamenaṃ śrāvakāḥ saṃvāsānvayātpratijānanti: ayaṃ bhagavān śāstā (i 77) apariśuddhajñānadarśana eva san pariśuddhaṃ me jñānadarśanamasaṃkliṣṭa iti pratijānīte; vayaṃ cedenaṃ pareṣāmārocayema tenāsya syādamanāpaṃ; yenāsya syādamanāpaṃ kiṃ vayaṃ tena śāstāraṃ samudācariṣyāmaḥ? eṣa bhagavān śāstā svayameva pratijānāti; smanvāharatyeṣo'smān yaduta cīvarapariṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ; ityapyenaṃ śrāvakāḥ jñānadarśanato'nurakṣitavyaṃ manyante; evaṃrūpaḥ śāstā śrāvakāṇāmantikādjñānadarśanānurakṣanaṃ pratyāśaṃsati; ayaṃ tṛtīyaḥ śāstā san sanvidyamāno loke.
4) punaraparamihaikaḥ śāstā asaṃpannavyākaraṇa eva san saṃpannaṃ me vyākaraṇamasaṃkliṣṭamiti pratijānīte; tamenaṃ śrāvakāḥ saṃvāsānvayātpratijānanti: ayaṃ bhagavān śāstā asaṃpannavyākaraṇa eva san saṃpannaṃ me vyākaraṇamasaṃkliṣṭa iti pratijānīte; vayaṃ cedenaṃ pareṣāmārocayema tenāsya syādamanāpaṃ; yenāsya syādamanāpaṃ kiṃ vayaṃ tena śāstāraṃ samudācariṣyāmaḥ? eṣa bhagavān śāstā svayameva pratijānāti; smanvāharatyeṣo'smān yaduta cīvarapariṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ; ityapyenaṃ śrāvakāḥ saṃpannavyākaraṇo'nurakṣitavyaṃ manyante; evaṃrūpaḥ śāstā śrāvakāṇāmantikātsaṃpannavyākaraṇānurakṣanaṃ pratyāśaṃsati; ayaṃ caturthaḥ śāstā san sanvidyamāno loke.
5) punaraparamihaikaḥ śāstā durākhyātadharmavinaya eva san svākhyāto me dharmavinayaḥ asaṃkliṣṭa iti pratijānīte; tamenaṃ śrāvakāḥ saṃvāsānvayātpratijānanti: ayaṃ bhagavān śāstā durākhyātadharmavinaya eva san svākhyāto me dharmavinayaḥ asaṃkliṣṭa iti pratijānīte; vayaṃ cedenaṃ pareṣāmārocayema tenāsya syādamanāpaṃ; yenāsya syādamanāpaṃ kiṃ vayaṃ tena śāstāraṃ samudācariṣyāmaḥ? eṣa bhagavān śāstā svayameva pratijānāti; smanvāharatyeṣo'smān yaduta cīvarapariṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ; ityapyenaṃ śrāvakāḥ svākhyātadharmavinayato'nurakṣitavyaṃ manyante; evaṃrūpaḥ śāstā śrāvakāṇāmantikātsvākhyātadharmavinayānurakṣanaṃ pratyāśaṃsati; ayaṃ paṃcamaḥ śāstā san sanvidyamāno loke.
atha khalu bhikṣavaḥ pariśuddhśīla eva san pariśuddhaṃ (i 78) me śīlamasaṃkliṣṭa iti pratijāne; na me śrāvakā śīlavato'nurakṣitavyaṃ manyante; nāhaṃ śrāvakāṇāmantikātśīlānurakṣanaṃ pratyāśaṃsāmi; ayaṃ khalu bhikṣavaḥ pariśuddhajīva eva san pariśuddho me ajīvaḥ asaṃkliṣṭa iti pratijāne; na māṃ śrāvakā ājīvato'nurakṣitavyaṃ manyante; nāhaṃ śrāvakāṇāmantikādājīvānurakṣaṇaṃ pratyāśaṃsāmi; ahaṃ khalu bhikṣavaḥ pariśuddhajñānadarśana (a 453 ) eva san pariśuddhaṃ me jñānadarśanamasaṃkliṣṭa iti pratijāne; na māṃ śrāvakāḥ jñānadarśanato'nurakṣitavyaṃ manyante; nāhaṃ śrāvakāṇāmantikādjñānadarśanānurakṣanaṃ pratyāśaṃsāmi; ahaṃ khalu bhikṣavaḥ saṃpannavyākaraṇa eva san saṃpannaṃ me vyākaraṇamasaṃkliṣṭa iti pratijāne; na māṃ śrāvakāḥ saṃpannavyākaraṇato'nurakṣitavyaṃ manyante; nāhaṃ śrāvakāṇāmantikātsaṃpannavyākaraṇānurakṣanaṃ pratyāśaṃsāmi; ahaṃ khalu bhikṣavaḥ svākhyātadharmavinaya eva san svākhyāto me dharmavinayaḥ asaṃkliṣṭa iti pratijāne; na māṃ śrāvakāḥ svākhyātadharmavinayato'nurakṣitavyaṃ manyante; nāhaṃ śrāvakāṇāmantikātsvākhyātadharmavinayānurakṣanaṃ pratyāśaṃsāmi; nigṛhya nigṛhya vo'haṃ bhikṣavaḥ pravakṣyāmi, prasahya prasahya; na ca vo dhanayiṣye, kumbhakāra ivāmabhājanānāṃ; yatsāraṃ tatsthāsyati; kṣamāśca yūyaṃ bhagavato vacanapathānāṃ. (i 79)

Like what you read? Consider supporting this website: