Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 203 - Maudgalyāyana informs the Buddha

tena khalu samayena kakudo bhikṣuḥ kroḍaputro bhagavataḥ śrāvako bhagavato'ntike brahmacaryaṃ caritvā caturo brahmavihārān bhāvayitvā, kāmeṣu kāmacchandaṃ prahāya, tadbahulavihārī brahmalokasabhāgatāyāmutpannaḥ; tena khalu samayena āyuṣmānmahāmaudgalyāyanaḥ bhārgaveṣu viharati śiśumāragirau bhīṣaṇikāvane mṛgadāve; atha kakudo brahmā devadattaṃ tasyā ṛddheḥ parihīṇaṃ viditvā, tadyathā balavān puruṣaḥ saṃkucitaṃ bāhuṃ prasārayet, prasāritaṃ saṃkucayedevameva kakudo brahmā brahmaloke'ntarhito bhārgaveṣu pratyaṣṭhādāyuṣmato mahāmaudgalyāyanasya purastād; atha kakudo brahmā āyuṣmantaṃ mahāmaudgalyāyanamidamavocat*; yatkhalu bhadanta maudgalyāyana jānīyā devadattasya lābhasatkāreṇābhibhūtasya paryādattacittasya idamevaṃrūpo pāpakamicchāgatamutpannam: etarhi bhagavān jīrṇo vṛddho mahallakaḥ klāmyati catasraḥ parṣado'vavaditum; aho (i 74) vata bhagavānmama bhikṣusaṃghaṃ pratinisṛjet; ahaṃ bhikṣusaṃghaṃ parikarṣayeyaṃ; bhagavānalpotsuko viharetdṛṣṭadharmasukhavihārayogamanuyuktaḥ iti; sahacittotpādātsa punastasyā ṛddheḥ parihīṇaḥ; parihīṇaśca punarnājñāsīdityapyahaṃ parihīṇa iti; bhadanta sādhu maudgalyāyana (a 452 ) yena bahagavāṃstenopasaṃkrāmeḥ; upasaṃkramya bhagavantametamevārthaṃ vistareṇārocayeḥ anukampāmupādāya; adhivāsayatyāyuṣmānmahāmaudgalyāyanaḥ kakudasya brahmaṇastūṣṇīṃbhāvena; atha kakudo brahmā āyuṣmato mahāmaudgalyāyanasya tūṣṇīṃbhāvenādhivāsanāṃ viditvā āyuṣmato mahāmaudgalyāyanasya pādau śirasā vanditvā tatraivāntarhitaḥ; athāyuṣmānmahāmaudgalyāyanaḥ aciraprakrāntaṃ kakudaṃ brahmāṇaṃ viditvā tadrūpaṃ samādhiṃ samāpannaḥ, yathā samāhite citte bhārgeṣvantarhitaḥ rājagṛhe pratyaṣṭhādveṇuvane kalandakanivāpe; athāyuṣmānmahāmaudgalyāyano yena bhagavāṃśtenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; ekāntaniṣaṇṇa āyuṣmānmahāmaudgalyāyano yāvānevābhūtkakudena brahmaṇā sārdhamantarākathāsamudāhārastatsarvaṃ vistareṇārocayati; evamukto bhagavānāyuṣmantaṃ mahāmaudgalyāyanamidamavocat*: na khalu maudgalyāyana devadattaḥ pūrvameva cetasā spharitvā viditaḥ? kiṃ tataḥ paścātkakudena brahmaṇā ārocitam? evaṃ bhadanta iti; iyaṃ ca punarbhagavata āyuṣmatā mahāmaudgalyāyanena sārdhamantarākathā viprasṛtā.

Like what you read? Consider supporting this website: