Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 191 - Ānanda follows the Buddha and makes an exhibition of mathematical knowledge

yadā āyuṣmānānando bhagavatā sārdhaṃ gacchati tadāsya bhagavati tīvraprasādagauravaṃ (a 445 ) hrīvyapatrāpyaṃ chambitatvaṃ copatiṣṭhati; yadā nirmāṇena na tādṛśaṃ prasādagauravaṃ hrīvyapatrāpyaṃ chambitatvaṃ copatiṣṭhati; yāvadanyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ; bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ tasya gṛhapatergṛhaṃ praviśya bhuktvā prakrāntaḥ; bhikṣubhirāyuṣmānānandaḥ pṛṣṭaḥ; āyuṣmannānanda kiṃ tvamadya bhagavatā sārdhaṃ gataḥ āhosvinnirmāṇena iti; sa kathayati: bhagavatā sārdhaṃ gato na buddhanirmāṇena; kathaṃ kṛtvā; yadāhaṃ bhagavatā sārdhaṃ gacchāmi tato mama bhagavato'ntike tīvraprasādagauravaṃ hrīvyapatrāpyaṃ chambitatvaṃ copatiṣṭhati; yadā buddhanirmāṇena tadā na tathā iti
bhikṣavaḥ parasparaṃ mantrayanti: āyuṣmānānando nimittakuśalaḥ iti; digvidikṣu śabdo visṛtaḥ ānando bhikṣurnimittakuśalaḥ iti; atha bhagavān yathābhiramya rājagṛhe vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ; anupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ; śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme; athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat; anyatamena brāhmaṇena dṛṣṭaḥ; sa saṃlakṣayati: ayaṃ śramaṇasya gautamasya śrāvakaḥ ānando bhikṣuḥ, yo'sau śrūyate nimittakuśala iti; pṛcchāmi tāvadenamasyāḥ śiṃśapāyāḥ kiyanti patrāṇi iti; sa tena pṛṣṭaḥ: ārya asyāḥ śiṃśapāyāḥ kiyanti patrāṇi iti; sa kathayati: etāvanti śatāni sahasrāṇi śatasahasrāṇi ityuktvā prakrāntaḥ; tena brāhmaṇena katipayāni patrāṇyapanīya gaṇayitvā choritāni; āyuṣmānānandaḥ piṇḍapātamaṭitvā pratinivṛttaḥ; tena brāhmaṇena bhūya uktaḥ; ārya idānīṃ jānīṣva asyāḥ śiṃśapāyāḥ kiyanti patrāṇi iti; sa kathayati: pūrvametāvanti śatāni sahasrāṇi śatasahasrāṇi ca; ata etāvantyapanītāni iti uktvā prakrāntaḥ; sa brāhmaṇaḥ paraṃ vismayamāpannaḥ; īdṛśo'pyāryo gaṇite kṛtāvī iti.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatānandena karma (i 57) kṛtaṃ yena nimittakuśalo jātaḥ iti; bhagavānāha: ānandenaiva bhikṣavaḥ bhikṣuṇā karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehināṃ.

Like what you read? Consider supporting this website: