Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 191 - Ānanda follows the Buddha and makes an exhibition of mathematical knowledge

yadā āyuṣmānānando bhagavatā sārdhaṃ gacchati tadāsya bhagavati tīvraprasādagauravaṃ (a 445 ) hrīvyapatrāpyaṃ chambitatvaṃ copatiṣṭhati; yadā nirmāṇena na tādṛśaṃ prasādagauravaṃ hrīvyapatrāpyaṃ chambitatvaṃ copatiṣṭhati; yāvadanyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ; bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ tasya gṛhapatergṛhaṃ praviśya bhuktvā prakrāntaḥ; bhikṣubhirāyuṣmānānandaḥ pṛṣṭaḥ; āyuṣmannānanda kiṃ tvamadya bhagavatā sārdhaṃ gataḥ āhosvinnirmāṇena iti; sa kathayati: bhagavatā sārdhaṃ gato na buddhanirmāṇena; kathaṃ kṛtvā; yadāhaṃ bhagavatā sārdhaṃ gacchāmi tato mama bhagavato'ntike tīvraprasādagauravaṃ hrīvyapatrāpyaṃ chambitatvaṃ copatiṣṭhati; yadā buddhanirmāṇena tadā na tathā iti
bhikṣavaḥ parasparaṃ mantrayanti: āyuṣmānānando nimittakuśalaḥ iti; digvidikṣu śabdo visṛtaḥ ānando bhikṣurnimittakuśalaḥ iti; atha bhagavān yathābhiramya rājagṛhe vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ; anupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ; śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme; athāyuṣmānānandaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat; anyatamena brāhmaṇena dṛṣṭaḥ; sa saṃlakṣayati: ayaṃ śramaṇasya gautamasya śrāvakaḥ ānando bhikṣuḥ, yo'sau śrūyate nimittakuśala iti; pṛcchāmi tāvadenamasyāḥ śiṃśapāyāḥ kiyanti patrāṇi iti; sa tena pṛṣṭaḥ: ārya asyāḥ śiṃśapāyāḥ kiyanti patrāṇi iti; sa kathayati: etāvanti śatāni sahasrāṇi śatasahasrāṇi ityuktvā prakrāntaḥ; tena brāhmaṇena katipayāni patrāṇyapanīya gaṇayitvā choritāni; āyuṣmānānandaḥ piṇḍapātamaṭitvā pratinivṛttaḥ; tena brāhmaṇena bhūya uktaḥ; ārya idānīṃ jānīṣva asyāḥ śiṃśapāyāḥ kiyanti patrāṇi iti; sa kathayati: pūrvametāvanti śatāni sahasrāṇi śatasahasrāṇi ca; ata etāvantyapanītāni iti uktvā prakrāntaḥ; sa brāhmaṇaḥ paraṃ vismayamāpannaḥ; īdṛśo'pyāryo gaṇite kṛtāvī iti.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatānandena karma (i 57) kṛtaṃ yena nimittakuśalo jātaḥ iti; bhagavānāha: ānandenaiva bhikṣavaḥ bhikṣuṇā karmāṇi kṛtānyupacitāni pūrvavadyāvatphalanti khalu dehināṃ.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: