Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 189 - Ānanda's conversion

bhagavān saṃlakṣayati: caramabhaviko ānando dārakaḥ; sa mama śāsane pravrajiṣyati, pravrajya cānena mamopasthānaṃ kartavyaṃ vacanaṃ ca dhārayitavyaṃ mayi ca parinirvṛte amṛtamadhigantavyaṃ yannvahamānandaṃ kumāraṃ śāsane'vatārayeyamiti; apravidita eva kapilavastunagaraṃ praviśyāmṛtodanasya bhavanamāgamya prajñapta evāsane niṣaṇṇaḥ; amṛtodanenānandaḥ kumāro'vavarakaṃ praviśya sthāpitaḥ; bhagavatā tathādhiṣṭhito yena svayameva dvāramapāvṛtaṃ; prathamata eva ca bhagavato pādau śirasā (i 54) vanditvā bhagavataḥ pṛṣṭhataḥ sthito'bhūdvyajanaṃ gṛhītvā ca bhagavantaṃ vījayamānaḥ; tato'mṛtodano bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ; ekānte niṣaṇṇaṃmamṛtodanaṃ bhagavān dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya āsanādutthāya prakrāntaḥ; mahadapi hetubalaṃ pratyayabalamapekṣate; ityānandaścaramabhavikaḥ satvo bhagavantaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ; amṛtodanena sāntaḥpuraparivāreṇa na śakyate nivartayituṃ; bhagavānāha: ayaṃ caramabhavikaḥ satvaḥ na tvayā śakyate nivartayituṃ, nivarteta iti; amṛtodanaḥ kathayati; bhagavan yadyevamānupūrvīmasya kurmaḥ; bhagavānāha: evaṃ kuru; tato'mṛtodanena śramaṇabrāhmaṇakṛpaṇavaṇīpakaparivrājakayācanakebhyo dānāni dīyante; puṇyāni kriyante; svabandhujanaṃ ca kṣamāpayitvā sarvālaṃkāravibhūṣito hastiskandhamabhiruhya anekajanaparivṛto nyagrodhārāmābhimukho bhagavatsakāśaṃ preṣitaḥ; (a 445 ) tataśca tasya vīthīmadhyena gacchato hastinā utpalahastako nigīrṇaḥ; naimittikairdṛṣṭaḥ; te kathayanti: anena kumāreṇa śrutidharāṇāmagreṇa bhavitavyamiti; tasya yānasya yāvatī bhūmistāvadyānena gatvā yānādavatīrya padbhyāmeva nyagrodhārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ; bhagavatā daśabalakāśyapasya samarpitaḥ kāśyapa pravrājaya kumāramiti; tena pravrājita upasaṃpāditaḥ; atha bhagavān yathābhiramyaṃ kapilavastuni vihṛtya yena rājagṛhaṃ tena cārikāṃ prakrāntaḥ; anupūrveṇa cārikāṃ caran rājagṛhamanuprāptaḥ; rājagṛhe viharati veṇuvane kalandakanivāpe.
āyuṣmataḥ ānandasya mūrdhni piṭako jātaḥ; bhagavatā jīvikasyājñā dattā ānandasya bhikṣościkitsāṃ kuruṣva iti; evaṃ bhadanta iti jīvikaḥ kumārabhṛto bhagavataḥ pratyaśauṣīd; atha bhagavān purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ dharmaṃ deśayati; āyuṣmānapyānandastatraiva niṣaṇṇaḥ dharmaśravaṇāya; jīvikaḥ kumārabhṛtaḥ saṃlakṣayati: ayamasya kalaścikitsāyāḥ; (i 55) dharmavegaprāpto'yaṃ na cetayiṣyati iti; tena tasya piṭake pācanaṃ dattaṃ; tatraiva ca pāṭitaḥ; tatra paryavasite dharme jīvakaḥ kathayati: bhagavanmayā aryānandasyātraiva niṣaṇṇasya piṭakaḥ pācitaḥ pāṭito rohitaśca; āyuṣmānānandaḥ kathayati: yadi mama śarīraṃ tilaśaśchinnamabhaviṣyattathāpi mayā na parijñātamabhaviṣyadbhagavato dharmaṃ deśayato dharmānvayaprasādāvarjitasantatinā; jīvakaḥ paraṃ vismayamāpannaḥ.
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ: kiṃ bhadanta āyuṣmatā ānandena karma kṛtaṃ yenāsya pṛṣṭhe piṭako jātaḥ iti; bhagavānāha: ānandenaiva bhikṣavaḥ bhikṣuṇā karmāṇi kṛtānyupacitāni pūrvavadyāvadphalanti khalu dehināṃ.

Like what you read? Consider supporting this website: